Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 016

BORI CE: 12-016-001

वैशंपायन उवाच
अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः
धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत्

MN DUTT: 07-016-001

वैशम्पायन उवाच अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः
धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत्

M. N. Dutt: Vaishampayana said After Arjuna had done the highly wrathful and energetic Bhimasena, collecting all his patience, said these words to his eldest brother:राजन् विदितधर्मोऽसि न तेऽस्त्यविदितं क्वचित्।

BORI CE: 12-016-002

राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि
उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-016-002

उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः

M. N. Dutt: 'You are, O king, conversant with all duties. There is nothing unknown to you. We always wish to imitate your conduct, but, alas, we cannot do it.

BORI CE: 12-016-003

न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम्
अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप

MN DUTT: 07-016-003

न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम्
अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप

M. N. Dutt: I had wished not to say anything. Excited, however, by great grief I am compelled to say something. Listen to these words of mine, O king.

BORI CE: 12-016-004

भवतस्तु प्रमोहेन सर्वं संशयितं कृतम्
विक्लवत्वं च नः प्राप्तमबलत्वं तथैव च

MN DUTT: 07-016-004

भवतः सम्प्रमोहेन सर्वं संशयितं कृतम्
विक्लवत्वं च नः प्राप्तमवलत्वं तथैव च

M. N. Dutt: Everything has been imperilled by the bewilderment of your faculties, and ourselves are being made disspirited and weak.

BORI CE: 12-016-005

कथं हि राजा लोकस्य सर्वशास्त्रविशारदः
मोहमापद्यते दैन्याद्यथा कुपुरुषस्तथा

MN DUTT: 07-016-005

कथं हि राजा लोकस्य सर्वशास्त्रविशारदः
मोहमापद्यसे दैन्याद् यथा कापुरुषस्तथा

M. N. Dutt: How is it that you who are the king of the world, you who are the master of all branches of knowledge, allow your understanding to be clouded, with depression like a coward?

BORI CE: 12-016-006

आगतिश्च गतिश्चैव लोकस्य विदिता तव
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो

MN DUTT: 07-016-006

अगतिश्च गतिश्चैव लोकस्य विदिता तव
आयत्यां च तदात्वे च न तेऽस्त्यविदितंप्रभो

M. N. Dutt: The fair and unfair paths of the world are known to you. Everything belonging either to the future or the present is known to you, O powerfiil one.

BORI CE: 12-016-007

एवं गते महाराज राज्यं प्रति जनाधिप
हेतुमत्र प्रवक्ष्यामि तदिहैकमनाः शृणु

MN DUTT: 07-016-007

एवं गते महाराज राज्यं प्रति जनाधिप
हेतुमत्र प्रवक्ष्यामि तमिहैकमनाः शृणु

M. N. Dutt: When such in the case, O king, I will point out, O king, the reasons in favour of your assuming sovereignty. Listen to me with rapt attention.

BORI CE: 12-016-008

द्विविधो जायते व्याधिः शारीरो मानसस्तथा
परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते

MN DUTT: 07-016-008

द्विविधो जायते व्याधिः शारीरो मानसस्तथा
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपलभ्यते

M. N. Dutt: There are two sorts of diseases, viz., physical and mental. Each originates from the other. None of them exists independently.

BORI CE: 12-016-009

शारीराज्जायते व्याधिर्मानसो नात्र संशयः
मानसाज्जायते व्याधिः शारीर इति निश्चयः

MN DUTT: 07-016-009

शारीराज्जायते व्याधिर्मानसो नात्र संशयः
मानसाज्जायते वापि शारीर इति निश्चयः

M. N. Dutt: Forsooth, mental diseases originate form physical ones. Likewise physical diseases originate from mental ones. This is the truth.

BORI CE: 12-016-010

शारीरमानसे दुःखे योऽतीते अनुशोचति
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते

MN DUTT: 07-016-010

शारीरं मानसं दुःखं योऽतीतमनुशोचति
दुःखेन लभते दुःखं द्वावनौँ च विन्दति

M. N. Dutt: He who bewails for past physical or mental afflictions, reaps affliction from afflictions and suffers double afflictions.

BORI CE: 12-016-011

शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः
तेषां गुणानां साम्यं च तदाहुः स्वस्थलक्षणम्

MN DUTT: 07-016-011

शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः
तेषां गुणानां साम्यं यत्तदाहुः स्वस्थलक्षणम्

M. N. Dutt: Cold, heat, and winds,-are the three essentials of the body. Their harmonious existence indicates good heath.

BORI CE: 12-016-012

तेषामन्यतमोत्सेके विधानमुपदिष्यते
उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते

MN DUTT: 07-016-012

तेषामन्यतमोद्रेके विधानमुपदिश्यते
उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते

M. N. Dutt: In case of one of the three prevailing over the rest, remedies have been prescribed. Cold is checked by heat, and heat is checked by cold.

BORI CE: 12-016-013

सत्त्वं रजस्तमश्चैव मानसाः स्युस्त्रयो गुणाः
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-016-013

सत्त्वं रजस्तम इति मानसाः स्युस्त्रयो गुणाः
तेषां गुणानां साम्यं यत्तदाहुः स्वस्थलक्षणम्

M. N. Dutt: Goodness, darkness, and ignorance are the three qualities of the mind. The harmonious existence of these three is the sign of (mental) health.

Corresponding verse not found in BORI CE

MN DUTT: 07-016-014

तेषामन्यतमोत्सेके विधानमुपदिश्यते
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते

M. N. Dutt: If one of these reigns supreme over the rest, remedies have been laid down. Grief is checked by joy, and joy is checked by grief.

BORI CE: 12-016-014

कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति

BORI CE: 12-016-015

स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च
न दुःखी सुखजातस्य न सुखी दुःखजस्य वा

BORI CE: 12-016-016

स्मर्तुमर्हसि कौरव्य दिष्टं तु बलवत्तरम्
अथ वा ते स्वभावोऽयं येन पार्थिव कृष्यसे

BORI CE: 12-016-017

दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम्
मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि

MN DUTT: 07-016-015

कश्चित् सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति
कश्चिद् दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति
स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य वा
न दुःखी सुखजातस्य न सुखी दुःखजस्य वा
स्मर्तुमिच्छसि कौरव्य दिष्टं हि बलवत्तरम्
अथवा ते स्वभावोऽयं येन पार्थिव क्लिश्यसे
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम्
मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि

M. N. Dutt: One, living in the present enjoyment of happiness, wishes to recollect his past miseries. Another, suffering in the present woe, wishes to recollect his past happiness. You, however, were never sorry in grief or glad in happiness. You should not, therefore, use your memory for becoming sad during times of happiness, or glad during times of miseries. It seems that Destiny is omnipotent. Or, if it be your nature, which afflicts you, why do you not then remember the sight you saw before, viz., the scantily-clad Krishna dragged, while in her season, before the assembly?

BORI CE: 12-016-018

प्रव्राजनं च नगरादजिनैश्च निवासनम्
महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि

MN DUTT: 07-016-016

द्रौपद्या राजपुत्र्याश्च प्रव्राजनं च नगरादजिनैश्च विवासनम्
महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि

M. N. Dutt: Why do you not remember our expulsion from the (Kuru) city and our exile (into the forest clad in deer-skins, as also our, living in the great forests?

BORI CE: 12-016-019

जटासुरात्परिक्लेशं चित्रसेनेन चाहवम्
सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि
पुनरज्ञातचर्यायां कीचकेन पदा वधम्

MN DUTT: 07-016-017

जटासुरात् परिक्लेशं चित्रसेनेन चाहवम्
सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि

M. N. Dutt: Why have you forgotten the woes inflicted by Jatasura, the battle with Chitrasena, and the miseries suffered at the hands of the Sindhu king?

Corresponding verse not found in BORI CE

MN DUTT: 07-016-018

पुनरज्ञातचर्यायां कीचकेन पदा वधम्
कथं विस्मृतवानसि

M. N. Dutt: Why have you forgotten the princess Draupadi kicked by Kichaka while we were living in concealment?

BORI CE: 12-016-020

यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम
मनसैकेन ते युद्धमिदं घोरमुपस्थितम्

MN DUTT: 07-016-019

यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिन्दम
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्

M. N. Dutt: A dreadful battle, O chastiser of foes, like that which you have fought with Bhishma and Drona is now before you, to be fought, (however) with your mind alone.

BORI CE: 12-016-021

यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्

MN DUTT: 07-016-020

यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्

M. N. Dutt: Indeed, a battle is now before you in which there is no necessity of arrows, friends, of relatives and kinsmen, but which will have to be fought with your mind only.

BORI CE: 12-016-022

तस्मिन्ननिर्जिते युद्धे प्राणान्यदि ह मोक्ष्यसे
अन्यं देहं समास्थाय पुनस्तेनैव योत्स्यसे

MN DUTT: 07-016-021

तस्मिन्ननिर्जिते युद्धे प्राणान् यदि विमोक्ष्यसे
अन्यं देहं समास्थाय ततस्तैरपि योत्स्यसे

M. N. Dutt: If you expire before conquering in this battle, then, assuming another body, you shall have to fight these very enemies again.

BORI CE: 12-016-023

तस्मादद्यैव गन्तव्यं युद्धस्य भरतर्षभ
एतज्जित्वा महाराज कृतकृत्यो भविष्यसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-016-022

तस्मादद्यैव गन्तव्यं युद्ध्यस्व भरतर्षभ
परमव्यक्तरूपस्य व्यक्तं त्यक्त्वा स्वकर्मभिः

M. N. Dutt: Therefore, fight that battle this every day, O foremost of Bharata's race, not caring for your body, and helped by your own acts, conquer the enemy of your mind,

Corresponding verse not found in BORI CE

MN DUTT: 07-016-023

तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि
एतजित्वा महाराज कृतकृत्यो भविष्यसि

M. N. Dutt: If you cannot win that battle what will be your condition? On the other hand, by acquiring victory in it, O monarch, you shall have attained the great end of life.

BORI CE: 12-016-024

एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम्
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम्

MN DUTT: 07-016-024

एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम्
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम्

M. N. Dutt: Applying your intellect to this, and determining the right and the wrong paths of creatures, follow the course of your forefathers and govern properly your kingdom.

BORI CE: 12-016-025

दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि
द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः

MN DUTT: 07-016-025

दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि
द्रौपद्याः केशपाशस्य दिष्ट्या त्वं पदवीं गतः

M. N. Dutt: By good luck, O king, the sinful Duryodhana has been killed with all his followers. By good luck, you too, like Draupadi's locks, have regained your normal position.

BORI CE: 12-016-026

यजस्व वाजिमेधेन विधिवद्दक्षिणावता
वयं ते किंकराः पार्थ वासुदेवश्च वीर्यवान्

MN DUTT: 07-016-026

यजस्व वाजिमेधेन विधिवद् दक्षिणावता
वयं ते किंकराः पार्थ वासुदेवश्च वीर्यवान्

M. N. Dutt: Celebrate with due rites and enough presents the horse-sacrifice. We are your servants, O son of Pritha, as also the highly energetic Vasudeva.

Home | About | Back to Book 12 Contents | ← Chapter 15 | Chapter 17 →