Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 019

BORI CE: 12-019-001

युधिष्ठिर उवाच
वेदाहं तात शास्त्राणि अपराणि पराणि च
उभयं वेदवचनं कुरु कर्म त्यजेति च

MN DUTT: 07-019-001

युधिष्ठिर उवाच वेदाहं तात शास्त्राणि अपराणि पराणि च
उभयं वेदवचनं कुरु कर्म त्यजेति च

M. N. Dutt: Yudhishthira said I know both the Vedas and the scriptures that lead to the attainment of Brahma. In the Vedas there are both kinds of precepts, viz., those that preach action and those that preach the renouncement of action,

BORI CE: 12-019-002

आकुलानि च शास्त्राणि हेतुभिश्चित्रितानि च
निश्चयश्चैव यन्मात्रो वेदाहं तं यथाविधि

MN DUTT: 07-019-002

आकुलानि च शास्त्राणि हेतुभिश्चिन्तितानि च
निश्चयश्चैव यो मन्त्रे वेदाहं तं यथाविधि

M. N. Dutt: The scriptures are conflicting and their conclusions are based upon reasons. The truth of the mantras is duly known to me.

BORI CE: 12-019-003

त्वं तु केवलमस्त्रज्ञो वीरव्रतमनुष्ठितः
शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथंचन

MN DUTT: 07-019-003

त्वं तु केवलमस्त्रज्ञो वीरव्रतसमन्वितः
शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथंचन

M. N. Dutt: You are conversant only with weapons and the practices of heroes. You are unable to understand correctly the meaning of the scriptures.

BORI CE: 12-019-004

शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः
तेनाप्येवं न वाच्योऽहं यदि धर्मं प्रपश्यसि

MN DUTT: 07-019-004

शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः
तेनाप्येवं न वाच्योऽहं यदि धर्मं प्रपश्यसि

M. N. Dutt: If you were really acquainted with duty, then you could have understood that words like these ought not to have been addressed to me by one possessing the true knowledge of the scriptures and acquainted with the truths of religion.

BORI CE: 12-019-005

भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया
न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन

MN DUTT: 07-019-005

भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया
न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन

M. N. Dutt: What, however, you have said to me out of fraternal affection, has been fit and proper, O son of Kunti. I am, therefore, gratified with thee, O Arjuna.

BORI CE: 12-019-006

युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च
न त्वया सदृशः कश्चित्त्रिषु लोकेषु विद्यते

MN DUTT: 07-019-006

युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च
न त्वया सदृशः कश्चित् त्रिषु लोकेषु विद्यते

M. N. Dutt: There is no one equal to you in the three worlds in all duties connected with battle and in skill in various kinds of acts,

BORI CE: 12-019-007

धर्मसूक्ष्मं तु यद्वाक्यं तत्र दुष्प्रतरं त्वया
धनंजय न मे बुद्धिमभिशङ्कितुमर्हसि

MN DUTT: 07-019-007

धर्मं सूक्ष्मतरं वाच्यं तत्र दुष्प्रतरं त्वया
धनंजय न मे बुद्धिमभिशङ्कितुमर्हसि

M. N. Dutt: You are, therefore, competent to speak of the niceties of those subjects, that are not understood by others. You should not, however, O Dhananjaya, doubt my intelligence.

BORI CE: 12-019-008

युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया
समासविस्तरविदां न तेषां वेत्सि निश्चयम्

BORI CE: 12-019-009

तपस्त्यागो विधिरिति निश्चयस्तात धीमताम्
परं परं ज्याय एषां सैषा नैःश्रेयसी गतिः

MN DUTT: 07-019-008

युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया
संक्षिप्तविस्तरविदां न तेषां वेत्सि निश्चयम्
तपस्त्यागोऽविधिरिति निश्चयस्त्वेष धीमताम्
परं परं ज्याय एषां येषां नैश्रेयसी मतिः

M. N. Dutt: You are, a master of the science of battle, but you have never waited upon the aged. You know not the conclusions arrived at by those that have studied the subject briefly and fully. The conclusion of intelligent men who want salvation, is that of ascetic penances, renunciation, and knowledge of Brahma, the second is superior to the first, and the third is superior to the second.

BORI CE: 12-019-010

न त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति
अत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः

MN DUTT: 07-019-009

यस्त्वेतन्मन्यसे पार्थन ज्यायोऽस्ति धनादिति
तत्र ते वर्तयिष्यामि यथा नैतत् प्रधानतः

M. N. Dutt: Your conclusion, that there is nothing superior to wealth, is a mistake. I will convince you of it, so that you may not again regard wealth in that light.

BORI CE: 12-019-011

तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः
ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः

MN DUTT: 07-019-010

तप:स्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः
ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः

M. N. Dutt: All righteous men are seen to be devoted to ascetic penances and the study of the Vedas, The Rishis also, that have many eternal regions for them, enjoy the merit of penances.

BORI CE: 12-019-012

अजातश्मश्रवो धीरास्तथान्ये वनवासिनः
अनन्ता अधना एव स्वाध्यायेन दिवं गताः

MN DUTT: 07-019-011

अजातशत्रवो धीरास्तथान्ये वनवासिनः
अरण्ये बहवश्चैव स्वाध्यायेन दिवं गताः

M. N. Dutt: Others possessed equanimity of soul, having no enemies, and dwelling in the forest have, through penances and study of the Vedas, proceeded to heaven.

BORI CE: 12-019-013

उत्तरेण तु पन्थानमार्या विषयनिग्रहात्
अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः

MN DUTT: 07-019-012

उत्तरेण तु पन्थानमार्या विषयनिग्रहात्
अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः

M. N. Dutt: By controlling desire for worldly objects and casting off the darkness of sin, pious men proceed northward to the regions reserved for those who practise Renunciation.

BORI CE: 12-019-014

दक्षिणेन तु पन्थानं यं भास्वन्तं प्रपश्यसि
एते क्रियावतां लोका ये श्मशानानि भेजिरे

MN DUTT: 07-019-013

दक्षिणेन तु पन्थानं यं भास्वन्तं प्रचक्षते
एते क्रियावतां लोका ये श्मशानानि जिरे

M. N. Dutt: The path that lies to the south and leads to regions of light is reserved for men devoted to action. These are acquired by persons subject to birth and death.

BORI CE: 12-019-015

अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः
तस्मात्त्यागः प्रधानेष्टः स तु दुःखः प्रवेदितुम्

MN DUTT: 07-019-014

अनिर्देश्चा गतिः सा तु यां प्रपश्यन्ति मोक्षिणः
तस्माद् योगः प्रधानेष्टः स तु दुःखं प्रवेदितुम्

M. N. Dutt: That end, however, which persons who wishing to have salvation cannot be described. Yoga is the best means for attaining to it. It is not easy to explain it.

BORI CE: 12-019-016

अनुसृत्य तु शास्त्राणि कवयः समवस्थिताः
अपीह स्यादपीह स्यात्सारासारदिदृक्षया

MN DUTT: 07-019-015

अनुस्मृत्य तु शास्त्राणि कवयः समवस्थिताः
अपीह स्यादपीह स्यात् सारासारदिदृक्षया

M. N. Dutt: Those that are learned live, meditating on the scriptures for finding out what is unreal. They, however, jump at this and that in the belief that the object of their search exists in this and that.

BORI CE: 12-019-017

वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च
विपाट्य कदलीस्कन्धं सारं ददृशिरे न ते

MN DUTT: 07-019-016

वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च
विपाट्य कदलीस्तम्भं सारं ददृशिरे न ते

M. N. Dutt: Having studied, however, the Vedas the Aranyakas, and the other scriptures, they miss the real like men failing to find solid timber in an uprooted Banana plant.

BORI CE: 12-019-018

अथैकान्तव्युदासेन शरीरे पञ्चभौतिके
इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः

MN DUTT: 07-019-017

अथैकान्तव्युदासेन शरीरे पाञ्चभौतिके
इच्छाद्वेषसमासक्तमात्मानं प्राहुरिङ्गित्तैः

M. N. Dutt: There are some who, disbelieving in its oneness, consider the Soul, dwelling in the physical body consisting of the five elements, possessing the attributes of desire and hatred.

BORI CE: 12-019-019

अग्राह्यश्चक्षुषा सोऽपि अनिर्देश्यं च तद्गिरा
कर्महेतुपुरस्कारं भूतेषु परिवर्तते

MN DUTT: 07-019-018

अग्राह्यं चक्षुषा सूक्ष्ममनिर्देश्यं च तद्गिरा
कर्महेतुपुरस्कारं भूतेषु परिवर्तते
१९

M. N. Dutt: Unseen by the eye, highly subtile, and indescribable by words, it goes on in a round (of rebirths) among the creatures of the Earth, keeping before it that which is the root of action.

BORI CE: 12-019-020

कल्याणगोचरं कृत्वा मनस्तृष्णां निगृह्य च
कर्मसंततिमुत्सृज्य स्यान्निरालम्बनः सुखी

MN DUTT: 07-019-019

कल्याणगोचरं कृत्वा मनस्तृष्णां निगृह्य च
कर्मसंततिमुत्सृज्य स्थानिरालम्बनः सुखी

M. N. Dutt: Having made the Soul gradually come towards itself which is the root of all bliss, having controlled all mental desires, and having cast off all kinds of action, one may become perfectly independent and happy.

BORI CE: 12-019-021

अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते
कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि

MN DUTT: 07-019-020

अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते
कथमर्थमनाढ्यमर्जुन त्वं प्रशंससि

M. N. Dutt: When there is such a path that is followed by the righteous and that is attainable by Knowledge, why, O Arjuna, do you speak highly of wealth which is full of all sorts of dangers?

BORI CE: 12-019-022

पूर्वशास्त्रविदो ह्येवं जनाः पश्यन्ति भारत
क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि

MN DUTT: 07-019-021

पूर्वशास्त्रविदोऽप्येवं जनाः पश्यन्ति भारत
क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि

M. N. Dutt: Men of olden times who were conversant with the scriptures, O Bharata,-men who were always engaged in gifts and sacrifices and action, held this view, O Bharata.

BORI CE: 12-019-023

भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः
दृढपूर्वश्रुता मूढा नैतदस्तीति वादिनः

MN DUTT: 07-019-022

भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः
दृढपूर्वे स्मृता मूढा नैतदस्तीतिवादिनः

M. N. Dutt: There are some fools who, accomplished in the science of logic, deny the existence of the Soul, for the strength of their convictions of a pristine life. It is very difficult to make them accept this truth about final liberation.

BORI CE: 12-019-024

अमृतस्यावमन्तारो वक्तारो जनसंसदि
चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः

MN DUTT: 07-019-023

अनृतस्यावमन्तारो वक्तारो जनसंसदि
चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः

M. N. Dutt: Those wicked men, though highly learned, travel all over the Earth, delivering lectures in assemblies, and deprecating the true doctrine about liberation.

BORI CE: 12-019-025

यान्वयं नाभिजानीमः कस्ताञ्ज्ञातुमिहार्हति
एवं प्राज्ञान्सतश्चापि महतः शास्त्रवित्तमान्

MN DUTT: 07-019-024

पार्थ यान्न विजानीमः कस्ताज्ञातुमिहार्हति
एवं प्राज्ञाः श्रुताश्चापि महान्तः शास्त्रवित्तमाः

M. N. Dutt: O Partha, who else can understand what we do not understand? Similarly they do not succeed in knowing those wise and pious persons who are truly great and who are wellread in the scriptures.

BORI CE: 12-019-026

तपसा महदाप्नोति बुद्ध्या वै विन्दते महत्
त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित्

MN DUTT: 07-019-025

तपसा महदाप्नोति बुद्ध्या वै विन्दते महत्
त्यागेन सुखम् प्राप्नोति सदा कौन्तेय तत्त्ववित्

M. N. Dutt: O son of Kunti, men acquainted with truth attain to Brahma by asceticism and intelligence, and great happiness by Renunciation.

Home | About | Back to Book 12 Contents | ← Chapter 18 | Chapter 20 →