Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 036

BORI CE: 12-036-001

व्यास उवाच
तपसा कर्मभिश्चैव प्रदानेन च भारत
पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते

MN DUTT: 07-035-001

व्यास उवाच तपसा कर्मणा चैव प्रदानेन च भारत
पुनाति पापं पुरुषः पुनश्चेन्न प्रवर्तते

M. N. Dutt: Vyasa said ‘By penances, religious rites, and gifts, O Bharata, a man purify his sins if he does not commit them again.

BORI CE: 12-036-002

एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत्
कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः

BORI CE: 12-036-003

अनसूयुरधःशायी कर्म लोके प्रकाशयन्
पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते

MN DUTT: 07-035-002

एककालं तु भुञ्जीत चरन् भैक्ष्यं स्वकर्मकृत्
कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः
अनसूयुरधःशायी कर्म लोके प्रकाशयन्
पूर्णीदशाभिर्वषैर्ब्रह्महा विप्रमुच्यते

M. N. Dutt: By living upon only one meal a day, procured by begging, by doing all his acts himself, by going about begging with a human skull in one hand and a staff with a skull on it in another, by becoming a Brahmacharin and always ready for work, by renouncing all malice, by sleeping on the naked earth, by declaring his offence publicly, by doing all this for full twelve years, a person can cleanse himself from the sin of a Brahmanicide.

Corresponding verse not found in BORI CE

MN DUTT: 07-035-003

लक्ष्यः शस्त्रभृतां वा स्याद् विदुषामिच्छयाऽऽत्मनः
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्छिराः
जपन् वान्यतमं वेदं योजनानां शतं व्रजेत्
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत्
धनं वा जीवनायालं गृहं वा सपरिच्छदम्
मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च

M. N. Dutt: By perishing by the weapons of a person living by the use of arms, of one's own accords and upon the advice of persons read in the scriptures, or by throwing one's self down, for three times, with head downwards, upon a burning fire, or by walking a hundred Yojanas reciting the Vedas, or by presenting one's all to a Brahmana well read in the Vedas, or at least so much by which he would live comfortably for life, or a house properly furnished, and by protecting kine and Brahmanas, one may be purged of the sin of Brahmanicide.

BORI CE: 12-036-004

षड्भिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः
मासे मासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते

MN DUTT: 07-035-004

षड्भिर्वर्षेः कृच्छ्रभोजी ब्रह्महा पूयते नरः
मासे मासे समश्नंस्तु त्रिभिर्वर्षेः प्रमुच्यते

M. N. Dutt: By living upon poor diet every day for six years. a person may be purged off that sin. By observing a more difficult vow about food one may be cleansed in three years.

BORI CE: 12-036-005

संवत्सरेण मासाशी पूयते नात्र संशयः
तथैवोपरमन्राजन्स्वल्पेनापि प्रमुच्यते

BORI CE: 12-036-006

क्रतुना चाश्वमेधेन पूयते नात्र संशयः
ये चास्यावभृथे स्नान्ति केचिदेवंविधा नराः

BORI CE: 12-036-007

ते सर्वे पूतपाप्मानो भवन्तीति परा श्रुतिः
ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया

MN DUTT: 07-035-005

संवत्सरेण मासाशी पूयते नात्र संशयः
तथैवोपवसन् राजन् स्वल्पेनापि प्रपूयते
क्रतुना चाश्वमेधेन पूयते नात्र संशयः
ये चाप्यवभृथस्नाताः केचिदेवंविधा नराः
ते सर्वे धूतपाप्मानो भवन्तीति परा श्रुतिः
ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया

M. N. Dutt: By living upon one meal a month, one may be cleansed in a year. By an absolute fast, one may be cleansed within a very short time, one is again purified by a Horse-sacrifice. Men that have been guilty of Brahmanicide and who have succeeded in taking the final bath at the completion of the Horse-sacrifice, become washed off all their sins. This is highly authoritative injunction of the Shrutis. One again, by renouncing his life in a battle undertaking for a Brahmana, becomes cleansed of the sin of Brahmanicide.

BORI CE: 12-036-008

गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयन्
ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च

MN DUTT: 07-035-006

गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयेत्
ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च

M. N. Dutt: By giving away a hundred thousand kine to deserving persons, one becomes cleansed of the sin of Brahmanicide as also of all other sins.

BORI CE: 12-036-009

कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम्
दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते

MN DUTT: 07-035-007

कपिलानां सहस्राणि यो दद्यात् पञ्चविंशतिम्
दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते

M. N. Dutt: One that gives away twenty-five thousand kine of the Kapila breed all of them having calves becomes cleansed of all his sins.

BORI CE: 12-036-010

गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये
साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात्

MN DUTT: 07-035-008

गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये
साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात्

M. N. Dutt: One who, at the time of death, presents a thousand kine with calves to poor but deserving persons, becomes freed for sin.

BORI CE: 12-036-011

शतं वै यस्तु काम्बोजान्ब्राह्मणेभ्यः प्रयच्छति
नियतेभ्यो महीपाल स च पापात्प्रमुच्यते

MN DUTT: 07-035-009

शतं वै यस्तु काम्बोजान् ब्राह्मणेभ्यः प्रयच्छति
नियतेभ्यो महीपाल स च पापात् प्रमुच्यते

M. N. Dutt: That man, o king, who gives away a hundred horse of the Kamvoja breed to Brahmanas of regulated conduct, becomes freed from sin.

BORI CE: 12-036-012

मनोरथं तु यो दद्यादेकस्मा अपि भारत
न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते

MN DUTT: 07-035-010

मनोरथं तु यो दद्यादेकस्मा अपि भारत
न कीर्तयेत दत्त्वा यः स च पापात् प्रमुच्यते

M. N. Dutt: That man, O Bharata, who gives to even one man all that he asks for, and who, having given it, does not advertise his act, becomes freed from sin,

BORI CE: 12-036-013

सुरापानं सकृत्पीत्वा योऽग्निवर्णां पिबेद्द्विजः
स पावयत्यथात्मानमिह लोके परत्र च

MN DUTT: 07-035-011

सुरापानं सकृत् कृत्वा योऽग्निवर्णां सुरां पिबेत्
स पावयत्यथात्मानमिह लोके परत्र च

M. N. Dutt: If a person who has once taken wine, drinks hot water, he purifies himself both here and hereafter.

BORI CE: 12-036-014

मेरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन्
महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः

MN DUTT: 07-035-012

मरुप्रपातं प्रपतन् ज्वलनं वा समाविशन्
महाप्रस्थानमातिष्ठन् मुच्यते सर्वकिल्विषैः

M. N. Dutt: By falling from the summit of a mountain or entering a burning fire, or by going on journey for ever after renouncing the world, one is freed from all sins.

BORI CE: 12-036-015

बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः
समितिं ब्राह्मणैर्गच्छेदिति वै ब्राह्मणी श्रुतिः

MN DUTT: 07-035-013

बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः
समितिं ब्राह्मणो गच्छेदिति वै ब्रह्मणः श्रुतिः

M. N. Dutt: By celebrating the sacrifice laid down by Brihaspati, a Brahmana who drinks wine may obtain the region of Brahmana this has been said by Brahma himself.

BORI CE: 12-036-016

भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः
पुनर्न च पिबेद्राजन्संस्कृतः शुध्यते नरः

MN DUTT: 07-035-014

भूमिप्रदानं कुर्याद् यः सुरां पीत्वा विमत्सरः
पुनर्नच पिबेद् राजन् संस्कृतः स च शुद्ध्यति

M. N. Dutt: If a person, after having drunk wine, becomes humble and makes a gift of land, and abstains himself from it ever afterwards he becomes purified and cleansed.

BORI CE: 12-036-017

गुरुतल्पी शिलां तप्तामायसीमधिसंविशेत्
पाणावाधाय वा शेफं प्रव्रजेदूर्ध्वदर्शनः

MN DUTT: 07-035-015

गुरुतल्पी शिलां तप्तामायसीमभिसंविशेत्
अवकृत्यात्मनः शेर्फ प्रव्रजेदूर्ध्वदर्शनः

M. N. Dutt: The person that has violated his preceptor's bed, should lie down on a sheet of heated iron, and having cut off the male organ, should leave the world and live in the woods, with eyes always turned upwards.

BORI CE: 12-036-018

शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात्
कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः

MN DUTT: 07-035-016

शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात्
कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः

M. N. Dutt: By renouncing one's body, one become cleansed of all his sins. Women, by leading a regular life for one year, becomes freed off of all their sins.

BORI CE: 12-036-019

महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु
गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात्

MN DUTT: 07-035-017

महाव्रतं चरेद् यस्तु दद्यात् सर्वस्वमेव तु
गुर्वर्थे वा हतो युद्धे स मुच्येत् कर्मणोऽशुभात्

M. N. Dutt: The person who practises a very rigid vow, or gives away the whole of his wealth, or dies in a battle fought for the sake of his preceptor, becomes freed off of all his sins.

BORI CE: 12-036-020

अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा
उपहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते

MN DUTT: 07-035-018

अनृतेनोपवर्ती चेत् प्रतिरोद्धा गुरोस्तथा
उपाहृत्य प्रियं तस्मै तस्मात् पापात् प्रमुच्यते

M. N. Dutt: One who utters untruth before one's preceptor or acts against his wishes, becomes freed of that sin by doing something agreeable to one's preceptor.

BORI CE: 12-036-021

अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत्
खरचर्मवासाः षण्मासं तथा मुच्येत किल्बिषात्

MN DUTT: 07-035-019

अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत्
गोचर्मवासाः षण्मासांस्तथा मुच्येत किल्बिषात्

M. N. Dutt: One who has deviated from the vow of celibacy may become freed of that sin by being clad in a hide of a cow for six months and observing the penances laid down for Brahmanicide.

BORI CE: 12-036-022

परदारापहारी च परस्यापहरन्वसु
संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात्

MN DUTT: 07-035-020

परदारापहारी तु परस्यापहरन् वसु
संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात्

M. N. Dutt: One who has been guilty of adultery or of theft, is purified by practising rigid vows for a year.

BORI CE: 12-036-023

स्तेयं तु यस्यापहरेत्तस्मै दद्यात्समं वसु
विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात्

MN DUTT: 07-035-021

धनं तु यस्यापहरेत् तस्मै दद्यात् समं वसु
विविधेनाभ्युपायेन तदा मुच्येत किल्बिषात्

M. N. Dutt: When one steals another's property, one should, by all means in his power, return to the said party another property of the value of what has been stolen. One may then be freed of the sin.

BORI CE: 12-036-024

कृच्छ्राद्द्वादशरात्रेण स्वभ्यस्तेन दशावरम्
परिवेत्ता भवेत्पूतः परिवित्तिश्च भारत

MN DUTT: 07-035-022

कृच्छ्राद् द्वादशरात्रेण संयतात्मा व्रते स्थितः
परिवेत्ता भवेत् पूतः परिवित्तिस्तथैव च

M. N. Dutt: The younger brother who has married before his elder brother is married, as also the elder brother whose younger brother has married before him, becomes freed by observing a rigid vow, with controlled mind for twelve nights.

BORI CE: 12-036-025

निवेश्यं तु भवेत्तेन सदा तारयिता पितॄन्
न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते

MN DUTT: 07-035-023

निवेश्यं तु पुनस्तेन सदा तारयता पितॄन्
न तु स्त्रिया भवेद् दोषो न तु सा तेन लिप्यते

M. N. Dutt: The younger brother, however, should marry again for rescuing his departed manes. Upon such second marriage the first wife becomes purified and her husband himself would not commit sin by taking her.

BORI CE: 12-036-026

भजने ह्यृतुना शुद्धं चातुर्मास्यं विधीयते
स्त्रियस्तेन विशुध्यन्ति इति धर्मविदो विदुः

MN DUTT: 07-035-024

भोजनं ह्यन्तराशुद्धं चातुर्मास्ये विधीयते
स्त्रियस्तेन प्रशुध्यन्ति इति धर्मविदो विदुः

M. N. Dutt: Men well read in the scriptures say that women may be freed of even the greatest sins by practising the vow of Chaturmasya living all the while upon restricted and pure diet.

BORI CE: 12-036-027

स्त्रियस्त्वाशङ्किताः पापैर्नोपगम्या हि जानता
रजसा ता विशुध्यन्ते भस्मना भाजनं यथा

MN DUTT: 07-035-025

स्त्रियस्त्वाशङ्किताः पापा नोपगम्या विजानता
रजसा ता विशुध्यन्ते भस्मना भाजनं यथा

M. N. Dutt: Persons well read in the scriptures take no notice of the sins that women may commit at heart. Whatever their sins may be they are cleaned by their menstrual course like a metallic plate that is cleansed with ashes.

Corresponding verse not found in BORI CE

MN DUTT: 07-035-026

पादजोच्छिष्टकांस्यं यद् गवा ध्रातमथापि वा
गण्डूषोच्छिष्टमपि वा विशुध्येद् दशभिस्तु तत्

M. N. Dutt: Plates desercated by a Shudra eating off it, or a vessel of the same metal that has been smelt by a cow, or stained by a Brahmana's Gandusha, may be cleansed by the ten purifying substances.

BORI CE: 12-036-028

चतुष्पात्सकलो धर्मो ब्राह्मणानां विधीयते
पादावकृष्टो राजन्ये तथा धर्मो विधीयते

MN DUTT: 07-035-027

चतुष्पात् सकलो धर्मो ब्राह्मणस्य विधीयते
पादावकृष्टो राजन्ये तथा धर्मो विधीयते

M. N. Dutt: It has been ordained that a Brahmana should acquire and practise all the virtues. For a Kshatriya it has been ordained that he should acquire and practise one fourth of all virtues.

BORI CE: 12-036-029

तथा वैश्ये च शूद्रे च पादः पादो विधीयते
विद्यादेवंविधेनैषां गुरुलाघवनिश्चयम्

MN DUTT: 07-035-028

तथा वैश्ये च शूद्रे च पादः पादो विधीयते
विद्यादेवंविधेनैषां गुरुलाघवनिश्चयम्

M. N. Dutt: So, a Vaishya should practise less (than a Kshatriya's) by a fourth, and a Shudra less (than a Vaishya's) for a fourth. The gravity or lightness of sins of each of the four orders, should thus be ascertained.

BORI CE: 12-036-030

तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्त्वेतरान्बहून्
त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयेन्नरः

MN DUTT: 07-035-029

तिर्यग्योनिवधं कृत्वा दुमाश्छित्त्वेतरान् बहून्
त्रिरात्रं वायुभक्षः स्यात् कर्म च प्रथयन्नरः

M. N. Dutt: Having killed a bird or an animal, or cut down living trees, a person should declare his sin publicly and fast for three nights.

BORI CE: 12-036-031

अगम्यागमने राजन्प्रायश्चित्तं विधीयते
आर्द्रवस्त्रेण षण्मासं विहार्यं भस्मशायिना

MN DUTT: 07-035-030

अगम्यागमने राजन् प्रायश्चित्तं विधीयते
आर्द्रवस्त्रेण षण्मासान् विहार्य भस्मशायिना

M. N. Dutt: By having intercourse with one whom intercourse is forbidden, the expiation consists in wandering in wet clothes and sleeping on a bed of ashes.

BORI CE: 12-036-032

एष एव तु सर्वेषामकार्याणां विधिर्भवेत्
ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः

MN DUTT: 07-035-031

एष एव तु सर्वेषामकार्याणां विधिर्भवेत्
ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः

M. N. Dutt: These, O king, are the expiations for sins, as laid down in scriptures and by Brahmana himself.

BORI CE: 12-036-033

सावित्रीमप्यधीयानः शुचौ देशे मिताशनः
अहिंस्रोऽमन्दकोऽजल्पन्मुच्यते सर्वकिल्बिषैः

MN DUTT: 07-035-032

सावित्रीमप्यधीयीत शुचौ देशे मिताशनः
अहिंसो मन्दकोऽजल्यो मुच्यते सर्वकिल्बिषैः

M. N. Dutt: A Brahmana may be freed off all sins by reciting the Gayatri in a sacred place, living all the while upon restricted fare, casting off malice, abandoning anger and hate, unaffected by praise and blame, and observing the vow of silence.

BORI CE: 12-036-034

अहःसु सततं तिष्ठेदभ्याकाशं निशि स्वपेत्
त्रिरह्नस्त्रिर्निशायाश्च सवासा जलमाविशेत्

MN DUTT: 07-035-033

अहःसु सततं तिष्ठेदभ्याकाशं निशां स्वपन्
त्रिरह्नि त्रिर्निशायां च सवासा जलमाविशेत्

M. N. Dutt: He should during the day be under shelter of the sky and should sleep in the same way at night, thrice during the day, and thrice during the night, he should also plunge with the clothes into a river or lake for performing his ablutions.

BORI CE: 12-036-035

स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्व्रतान्वितः
पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः

MN DUTT: 07-035-034

स्त्रीशूद्रं पतितं चापि नाभिभाषेद् व्रतान्वितः पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः

M. N. Dutt: Practising rigid vows, he should abstain from speaking with women, Shudras, and degraded persons. A Brahmana by observing such rules may be freed off of all sins unconsciously committed by him.

BORI CE: 12-036-036

शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकः
अतिरिच्येत्तयोर्यत्तु तत्कर्ता लभते फलम्

MN DUTT: 07-035-035

शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकम्
अतिरिच्येत यो यत्र तत्कर्ता लभते फलम्

M. N. Dutt: A person reaps in the next world the fruits, good or bad, of his acts here which are all seen by the elements. Proportionate to virtue or vice, one enjoys or suffers the consequences.

BORI CE: 12-036-037

तस्माद्दानेन तपसा कर्मणा च शुभं फलम्
वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान्

MN DUTT: 07-035-036

तस्माद् दानेन तपसा कर्मणा च फलं शुभम्
वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान्

M. N. Dutt: By knowledge, by penances, and by pious acts, therefore, one multiplies his happiness. One, therefore, may likewise increase his misery by committing sinful acts.

BORI CE: 12-036-038

कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम्
दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात्

MN DUTT: 07-035-037

कुर्याच्छुभानि कर्माणि निवर्तेत् पापकर्मणः
दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात्

M. N. Dutt: One should, therefore, perform righteous deeds and avoid altogether sinful ones.

BORI CE: 12-036-039

अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम्
महापातकवर्जं तु प्रायश्चित्तं विधीयते

MN DUTT: 07-035-038

अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम्
महापातकवर्जं तु प्रायश्चित्तं विधीयते

M. N. Dutt: I have now described what the expiations of the sins are. There is expiation for every sin except those that are (highly heinous.)

BORI CE: 12-036-040

भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च
अज्ञानज्ञानयो राजन्विहितान्यनुजानते

MN DUTT: 07-035-039

भक्ष्याभक्ष्येषु चान्येषु वाच्यावाच्ये तथैव च
अज्ञानज्ञानयो राजन् विहितान्यनुजानतः

M. N. Dutt: As regards sins regarding unclean food and the like, and improper speeches, etc., they are of two classes, viz., those committed knowingly and those that committed unconsciously.

BORI CE: 12-036-041

जानता तु कृतं पापं गुरु सर्वं भवत्युत
अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते

MN DUTT: 07-035-040

जानता तु कृतं पापं गुरु सर्वं भवत्युत
अज्ञानात् स्वल्पको दोषः प्रायश्चित्तं विधीयते

M. N. Dutt: All sins that are committed knowingly are serious, while those that are committed unwittingly are light. there is expiation for both.

BORI CE: 12-036-042

शक्यते विधिना पापं यथोक्तेन व्यपोहितुम्
आस्तिके श्रद्दधाने तु विधिरेष विधीयते

MN DUTT: 07-035-041

शक्यते विधिनां पापं यथोक्तेन व्यपोहितुम्
आस्तिके श्रद्दधाने च विधिरेष विधीयते

M. N. Dutt: Forsooth, sin is capable of being washed away by following the ordinances. Those ordinances, however, have been laid down only for them who have faith in God.

BORI CE: 12-036-043

नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन
दम्भदोषप्रधानेषु विधिरेष न दृश्यते

MN DUTT: 07-035-042

नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन
दम्भद्वेषप्रधानेषु विधिरेष न दृश्यते

M. N. Dutt: They are not for atheists or those that have no faith, or those who are full of pride and malice.

BORI CE: 12-036-044

शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर
सेवितव्यो नरव्याघ्र प्रेत्य चेह सुखार्थिना

MN DUTT: 07-035-043

शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर
सेवितव्यो नरव्याघ्र प्रेत्येह च सुखेप्सुना

M. N. Dutt: A person, O foremost of men, who seeks well-being both here and hereafter should, O foremost of virtuous men, always follow virtue, hear the righteous, and satisfy the duties that have been ordained for him.

BORI CE: 12-036-045

स राजन्मोक्ष्यसे पापात्तेन पूर्वेण हेतुना
त्राणार्थं वा वधेनैषामथ वा नृपकर्मणा

MN DUTT: 07-035-044

स राजन् मोक्ष्यसे पापात् तेन पूर्णेन हेतुना
प्राणार्थं वा धनेनैषामथवा नृपकर्मणा

M. N. Dutt: Therefore, for the reasons already pointed out by me, you, O king, shall be freed off of all your sins, for you have slain your enemies in the discharge of your duties as a king and for the protection of your life and inheritance,

BORI CE: 12-036-046

अथ वा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि
मा त्वेवानार्यजुष्टेन कर्मणा निधनं गमः

MN DUTT: 07-035-045

अथवा ते घृणा काचित् प्रायश्चित्तं चरिष्यसि
मा त्वेवानार्यजुष्टेन मन्युना निधनं गमः

M. N. Dutt: Or, if despite it, you still consider yourself sinful, perform expiation. Do not cast away your life for such grief that does not become a wise man.'

Home | About | Back to Book 12 Contents | ← Chapter 35 | Chapter 37 →