Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 038

BORI CE: 12-038-001

युधिष्ठिर उवाच
श्रोतुमिच्छामि भगवन्विस्तरेण महामुने
राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान्

MN DUTT: 07-037-001

युधिष्ठिर उवाच श्रोतुमिच्छामि भगवन् विस्तरेण महामुने
राजधर्मान् द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान्

M. N. Dutt: Yudhishthira said O holy and great ascetic, I wish to hear at length what the duties of kings are and what the duties, in full, of all the four orders.

BORI CE: 12-038-002

आपत्सु च यथा नीतिर्विधातव्या महीक्षिता
धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम्

MN DUTT: 07-037-002

आपत्सु च यथा नीतिः प्रणेतव्या द्विजोत्तम
धर्म्यमालक्ष्य पन्थानं विजयेयं कथं महीम्

M. N. Dutt: I wish to hear, O foremost of Brahmanas, how persons should behave in times of distress, and how I may subjugate the world by following path of morality.

BORI CE: 12-038-003

प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यविवर्धिता
कौतूहलानुप्रवणा हर्षं जनयतीव मे

MN DUTT: 07-037-003

प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यविवर्जिता
कौतूहलानुप्रवणा हर्ष जनयतीव मे

M. N. Dutt: This discourse on expiation, describing facts and capable of exciting great curiosity, has pleased me.

BORI CE: 12-038-004

धर्मचर्या च राज्यं च नित्यमेव विरुध्यते
येन मुह्यति मे चेतश्चिन्तयानस्य नित्यशः

MN DUTT: 07-037-004

धर्मचर्या च राज्यं च नित्यमेव विरुध्यते
एवं मुह्याति मे चेतश्चिन्तयानस्य नित्यशः

M. N. Dutt: The practice of virtue and the performance of royal duties are always inconsistent with each other. I am always perplexed to think how one may reconcile the two.

BORI CE: 12-038-005

वैशंपायन उवाच
तमुवाच महातेजा व्यासो वेदविदां वरः
नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम्

BORI CE: 12-038-006

श्रोतुमिच्छसि चेद्धर्मानखिलेन युधिष्ठिर
प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम्

MN DUTT: 07-037-005

वैशम्पायन उवाच तमुवाच महाराज व्यासो वेदविदां वरः
नारदं समभिप्रेक्ष्य सर्वज्ञानां पुरातनम्
श्रोतुमिच्छसि चेद् धर्मं निखिलेन नराधिप
प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम्

M. N. Dutt: Vaishampayana said Then Vyasa, O king, that foremost of all persons conversant with the Vedas, looking at that ancient and omniscient person, viz., Narada, said,-If O king, you wish to hear of duties and morality at length, then ask Bhishma, O mighty-armed one, that old grandfather of the Kurus.

BORI CE: 12-038-007

स ते सर्वरहस्येषु संशयान्मनसि स्थितान्
छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित्

MN DUTT: 07-037-006

स ते धर्मरहस्येषु संशयान् मनसि स्थितान्
छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित्

M. N. Dutt: Conversant with all duties and endued with universal knowledge that son of Bhagirathi will remove all your doubts regarding the difficult subjects of duties.

BORI CE: 12-038-008

जनयामास यं देवी दिव्या त्रिपथगा नदी
साक्षाद्ददर्श यो देवान्सर्वाञ्शक्रपुरोगमान्

MN DUTT: 07-037-007

जनयामास यं देवी दिव्या त्रिपथगा नदी
साक्षाद् ददर्श यो देवान् सर्वानिन्द्रपुरोगमान्

M. N. Dutt: That goddess the celestial river of three courses, gave birth to him. He saw with his physical eyes all the celestials headed by Indra.

BORI CE: 12-038-009

बृहस्पतिपुरोगांश्च देवर्षीनसकृत्प्रभुः
तोषयित्वोपचारेण राजनीतिमधीतवान्

MN DUTT: 07-037-008

बृहस्पतिपुरोगांस्तु देवर्षीनसकृत् प्रभुः
तोषयित्वोपचारेण राजनीतिमधीतवान्

M. N. Dutt: Having pleased with his dutiful services the celestial Rishis, headed by Brihaspati, he acquired a knowledge of royal duties.

BORI CE: 12-038-010

उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः
तच्च सर्वं सवैयाख्यं प्राप्तवान्कुरुसत्तमः

MN DUTT: 07-037-009

उशना वेद यच्छास्त्रं यच्च देवगुरुर्द्विजः
तच्च सर्वं सवैयाख्यं प्राप्तवान् कुरुसत्तमः

M. N. Dutt: That foremost one among the Kurus acquired a knowledge also of that science, with its interpretations, which Ushanas and the Rishi who is the preceptor of the celestials know.

BORI CE: 12-038-011

भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान्
प्रतिपेदे महाबुद्धिर्वसिष्ठाच्च यतव्रतात्

MN DUTT: 07-037-010

भार्गवाच्च्यवनाच्चापि वेदानगोपबंहितान्
प्रतिपेदे महाबाहुर्वसिष्ठाच्चरितव्रतः

M. N. Dutt: Having practised rigid vows, that mightyarined one obtained a knowledge of all the Vedas and their branches, from Vashishtha and from Chyavana of Bhrigu's race.

BORI CE: 12-038-012

पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम्
अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा

MN DUTT: 07-037-011

पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम्
अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा

M. N. Dutt: In the days of yore he studied under the eldest son of the Grandfather himself, viz., the effulgent Sanatkumara, well conversant with the truths of mental and spiritual science.

BORI CE: 12-038-013

मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान्
रामादस्त्राणि शक्राच्च प्राप्तवान्भरतर्षभ

MN DUTT: 07-037-012

मार्कण्डेयमुखात् कृत्स्नं यतिधर्ममवाप्तवान्
रामादस्त्राणि शक्राच्च प्राप्तवान् पुरुषर्षभः

M. N. Dutt: He learnt the duties in full of the Yatis from Markandeya. That foremost of men learnt the science from Rama and Shakra.

BORI CE: 12-038-014

मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि
तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः

MN DUTT: 07-037-013

मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि! तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः

M. N. Dutt: Although born as man, his death itself is in his own hands. Although childless, yet he has many blissful regions hereafter as heard by us.

BORI CE: 12-038-015

यस्य ब्रह्मर्षयः पुण्या नित्यमासन्सभासदः
यस्य नाविदितं किंचिज्ज्ञानज्ञेयेषु विद्यते

MN DUTT: 07-037-014

यस्य ब्रह्मर्षयः पुण्या नित्यमासन सभासदः
यस्य नाविदितं किंचिज्ज्ञानयज्ञेषु विद्यते

M. N. Dutt: Rishis of great merit were his courtiers. There is nothing on earth which is unknown to him.

BORI CE: 12-038-016

स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित्
तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित्

MN DUTT: 07-037-015

स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित्
तमभ्येहि पुरा प्राणान् स विमुञ्चति धर्मवित्

M. N. Dutt: Conversant with all duties and the subtile truths of morality, he wili describe to you the duty and morality. See him before he dies.

BORI CE: 12-038-017

एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महाद्युतिः
उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम्

MN DUTT: 07-037-016

एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महामतिः उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम्

M. N. Dutt: Thus accosted by him, the high-souled and wise son of Kunti, said the following to Satyavati's son Vyasa, that foremost of all orators.

BORI CE: 12-038-018

वैशसं सुमहत्कृत्वा ज्ञातीनां लोमहर्षणम्
आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः

MN DUTT: 07-037-017

युधिष्ठिर उवाच वैशसं सुमहत् कृत्वा ज्ञातीनां रोमहर्षणम्
आगस्कृत् सर्वलोकस्य पृथिवीनाशकारकः

M. N. Dutt: Yudhishthira said Having caused a great and dreadful destruction of kinsmen, I have offended all and am a destroyer of the Earth.

BORI CE: 12-038-019

घातयित्वा तमेवाजौ छलेनाजिह्मयोधिनम्
उपसंप्रष्टुमर्हामि तमहं केन हेतुना

MN DUTT: 07-037-018

घातयित्वा तमेवाजौ छलेनाजिह्मयोधिनम्
उपसम्प्रष्टुमर्हामि तमहं केन हेतुना

M. N. Dutt: Having caused that Bhishma himself, that honest warrior, to be killed deceitfully how shall I approach him for asking him (about duties and morality)?

BORI CE: 12-038-020

ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया
पुनराह महाबाहुर्यदुश्रेष्ठो महाद्युतिः

MN DUTT: 07-037-019

वैशम्पायन उवाच ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया
पुनराह महाबाहुर्यदुश्रेष्ठो महामतिः

M. N. Dutt: Vaishampayana said Actuated by the desire of benefiting all the four orders, the mighty-armed and great chief of Yadu's race once more addressed that

BORI CE: 12-038-021

नेदानीमतिनिर्बन्धं शोके कर्तुमिहार्हसि
यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम

MN DUTT: 07-037-020

वासुदेव उवाच नेदानीमतिनिर्बन्धं शोके त्वं कर्तुमर्हसि
यदाह भगवान् व्यासस्तत् कुरुष्व नृपोत्तम

M. N. Dutt: You should not thus continually indulge in grief. Do, O best of kings, what the holy Vyasa has said.

BORI CE: 12-038-022

ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः
पर्जन्यमिव घर्मार्ता आशंसाना उपासते

MN DUTT: 07-037-021

ब्राह्मणास्त्वां महाबाहो भ्रातरच महौजसः
पर्जन्यमिव घर्मान्ते नाथमाना उपासते

M. N. Dutt: The Brahmanas, O mighty-armed one, and these your highly energetic brothers stand before you beseechingly like persons soliciting Indra the gods of the clouds at the close of summer.

BORI CE: 12-038-023

हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम्
चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम्

MN DUTT: 07-037-022

हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम्
चातुर्वण्र्यं महाराज राष्ट्रं ते कुरुजाङ्गलम्

M. N. Dutt: The surviving kings, and the people belonging to all the four orders of your kingdom of Kurujangala, O king, are here.

BORI CE: 12-038-024

प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम्
नियोगादस्य च गुरोर्व्यासस्यामिततेजसः

BORI CE: 12-038-025

सुहृदां चास्मदादीनां द्रौपद्याश्च परंतप
कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु

MN DUTT: 07-037-023

प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम्
नियोगादस्य च गुरोर्व्यासस्यामिततेजसः
सुहृदामस्मदादीनां द्रौपद्याश्च परंतप
कुरु प्रियममित्रन लोकस्य च हितं कुरु

M. N. Dutt: For the sake of doing what is agreeable to these great Brahmanas, for satisfying the behest of your reverend senior Vyasa of immeasurable energy, and at the request of ourselves who are well-wishers, and of Draupadi, O destroyer of foes, do what is agreeable to us, O slayer of foes, and what is beneficial to the world.

BORI CE: 12-038-026

एवमुक्तस्तु कृष्णेन राजा राजीवलोचनः
हितार्थं सर्वलोकस्य समुत्तस्थौ महातपाः

MN DUTT: 07-037-024

वैशम्पायन उवाच एवमुक्तः स कृष्णेन राजा राजीवलोचनः हितार्थं सर्वलोकस्य समुत्तस्थौ महात्मनाः

M. N. Dutt: Vaishampayana said Thus addressed by Krishna, the great king (Yudhishthira) having eyes like lotus petals, rose from his seat for the well-being of the entire world.

BORI CE: 12-038-027

सोऽनुनीतो नरव्याघ्रो विष्टरश्रवसा स्वयम्
द्वैपायनेन च तथा देवस्थानेन जिष्णुना

BORI CE: 12-038-028

एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः
व्यजहान्मानसं दुःखं संतापं च महामनाः

MN DUTT: 07-037-025

सोऽनुनीतो नरव्याघ्र विष्टरश्रवसा स्वयम्
द्वैपायनेन च तथा देवस्थानेन जिष्णुना
एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः
व्यजहान्मानसं दुःखं संतापं च महायशाः

M. N. Dutt: That foremost of men, the illustrious Yudhishthira, solicited by Krishna himself, by the Dvaipayana (Vyasa), by Devasthana, by Jishnu, by these and many others, shook off his grief, and anxiety.

BORI CE: 12-038-029

श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः
व्यवस्य मनसः शान्तिमगच्छत्पाण्डुनन्दनः

MN DUTT: 07-037-026

श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः
व्यवस्य मनसः शान्तिमगच्छत् पाण्डुनन्दनः

M. N. Dutt: Full conversant with the teachings of the Srutis, with the science that explains them and with all that men usually hear and all that is worthy of being heard, the son of Pandu acquired peace of mind and resolved upon what he should next do.

BORI CE: 12-038-030

स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः
धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह

MN DUTT: 07-037-027

स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः
धृतराष्ट्र पुरस्कृत्य स्वपुरं प्रविवेश ह

M. N. Dutt: Surrounded by them all like the moon by the stars, the king, placing Dhritarashtra at the head started for the city.

BORI CE: 12-038-031

प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः
अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः

MN DUTT: 07-037-028

प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः
अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः

M. N. Dutt: Desirous of entering the city, Kunti's son Yudhishthira, conversant with everyday, worshipped the gods and thousands of Brahmanas.

BORI CE: 12-038-032

ततो रथं नवं शुभ्रं कम्बलाजिनसंवृतम्
युक्तं षोडशभिर्गोभिः पाण्डुरैः शुभलक्षणैः

BORI CE: 12-038-033

मन्त्रैरभ्यर्चितः पुण्यैः स्तूयमानो महर्षिभिः
आरुरोह यथा देवः सोमोऽमृतमयं रथम्

MN DUTT: 07-037-029

ततो नवं रथं शुभं कम्बलाजिनसंवृतम्
युक्तं षोडशभिर्गोभिः पाण्डुरैः शुभलक्षणैः
मन्त्रैरभ्यर्चितं पुण्यैः स्तूयमानश्च बन्दिभिः
आरुरोह यथा देवः सोमोऽमृतमयं रथम्

M. N. Dutt: He then got upon a new and white car covered with blankets and deer-skins, and to which were yoked sixteen white bullocks endued with auspicious marks, and which had been purified with Vedic Mantras. Adored by panegyrists and bards, the king got upon that car like Soma riding upon his own nectarine vehicle.

BORI CE: 12-038-034

जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः
अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत्

MN DUTT: 07-037-030

जग्राह रश्मीन् कौन्तेयो भीमो भीमपराक्रमः
अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत्

M. N. Dutt: His powerful brother Bhima took the reins. Arjuna held over his head a highly lustrous umbrella.

BORI CE: 12-038-035

ध्रियमाणं तु तच्छत्रं पाण्डुरं तस्य मूर्धनि
शुशुभे तारकाराजसितमभ्रमिवाम्बरे

MN DUTT: 07-037-031

ध्रियमाणं तच्छत्रं पाण्डुरं रथमूर्धनि
शुशुभे तारकाकीर्णं सितमभ्रमिवाम्बरे

M. N. Dutt: That white a umbrella held upon the car shone like a white cloud adorned with stars in the sky.

BORI CE: 12-038-036

चामरव्यजने चास्य वीरौ जगृहतुस्तदा
चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्रावलंकृते

MN DUTT: 07-037-032

चामरव्यजने त्वस्य वीरौ जगृहतुस्तदा
चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्रावलंकृते

M. N. Dutt: The two heroic sons of Madri, viz., Nakula and Sahadeva, took up two yak-tails white as the rays of the moon and let with gems, for fanning the king.

BORI CE: 12-038-037

ते पञ्च रथमास्थाय भ्रातरः समलंकृताः
भूतानीव समस्तानि राजन्ददृशिरे तदा

MN DUTT: 07-037-033

ते पञ्च रथमास्थाय भ्रातरः समलंकृताः
भूतानीव समस्तानि राजन् ददृशिरे तदा

M. N. Dutt: The five brothers, adorned with ornaments, having got upon the car, O king, shone like the five elements.

BORI CE: 12-038-038

आस्थाय तु रथं शुभ्रं युक्तमश्वैर्महाजवैः
अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम्

MN DUTT: 07-037-034

आस्थाय तु रथं शुभ्रं युक्तमश्वैर्मनोजवैः
अन्वयात् पृष्ठतो राजन् युयुत्सुः पाण्डवाग्रजम्

M. N. Dutt: Riding upon another white car to which were yoked horses fleet as thought, Yuyutsu, O king, followed the eldest son of Pandu.

BORI CE: 12-038-039

रथं हेममयं शुभ्रं सैन्यसुग्रीवयोजितम्
सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून्

MN DUTT: 07-037-035

रथं हेममयं शुभं शैव्यसुग्रीवयोजितम्
सह सात्यकिना कृष्णः समास्थायान्वयात् कुरून्
३९

M. N. Dutt: Upon his own shining car of gold to which were yoked Shivya and Sugriva. Krishna, with Satyaki, followed the Kurus.

BORI CE: 12-038-040

नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत
अग्रतो धर्मराजस्य गान्धारीसहितो ययौ

MN DUTT: 07-037-036

नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत
अग्रतो धर्मराजस्य गान्धारीसहितो ययौ

M. N. Dutt: The eldest uncle of Pritha's son, O Bharata, accompanied by Gandhari, headed the train, upon a vehicle carried by men.

BORI CE: 12-038-041

कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च द्रौपदी
यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः

MN DUTT: 07-037-037

कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा तथैव च
यानरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः

M. N. Dutt: The other Kuru ladies, as also Kunti and Krishna, all proceeded on excellent cars, headed by Vidura.

BORI CE: 12-038-042

ततो रथाश्च बहुला नागाश्च समलंकृताः
पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन्

MN DUTT: 07-037-038

ततो रथाश्च बहुला नागाश्वसमलंकृताः
पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन्

M. N. Dutt: Then followed a large number of cars and elephants adorned with ornaments, and the infantry and horses.

BORI CE: 12-038-043

ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः
स्तूयमानो ययौ राजा नगरं नागसाह्वयम्

MN DUTT: 07-037-039

ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः
स्तूयमानो ययौ राजा नगरं नागसाह्वयम्

M. N. Dutt: His praises sung by sweet-voiced panegyrists and birds, the king went towards the city of Hastinapur.

BORI CE: 12-038-044

तत्प्रयाणं महाबाहोर्बभूवाप्रतिमं भुवि
आकुलाकुलमुत्सृष्टं हृष्टपुष्टजनान्वितम्

MN DUTT: 07-037-040

तत् प्रयाणं महाबाहोर्बभूवाप्रतिमं भुवि
आकुलाकुलमुत्क्रुष्टं हृष्टपुष्टजनाकुलम्

M. N. Dutt: The march, O might-armed one, of king Yudhishthira, was so beautiful that its like had never been witnessed on Earth. Containing healthy and cheerful men, the busy hum of numberless voices was heard there.

BORI CE: 12-038-045

अभियाने तु पार्थस्य नरैर्नगरवासिभिः
नगरं राजमार्गश्च यथावत्समलंकृतम्

MN DUTT: 07-037-041

अभियाने तु पार्थस्य नरैर्नगरवासिभिः
नगरं राजमार्गाश्च यथावत्समलकृताः

M. N. Dutt: During the march of Pritha's son, the city and its streets were adorned with lively citizens.

BORI CE: 12-038-046

पाण्डुरेण च माल्येन पताकाभिश्च वेदिभिः
संवृतो राजमार्गश्च धूपनैश्च सुधूपितः

MN DUTT: 07-037-042

पाण्डुरेण च माल्येन पताकाभिश्च मेदिनी
संस्कृतो राजमार्गोऽभूद्धूपनैश्च प्रधूपितः

M. N. Dutt: The part through which the king passed had been adorned with white festoons of flowers and numberless flags. The streets of the city were perfumed with incense.

BORI CE: 12-038-047

अथ चूर्णैश्च गन्धानां नानापुष्पैः प्रियङ्गुभिः
माल्यदामभिरासक्तै राजवेश्माभिसंवृतम्

MN DUTT: 07-037-043

अथ चूर्णैश्च गन्धानां नानापुष्पप्रियङ्गद्धभिः
माल्यदामभिरासक्तै राजवेश्माभिसंवृतम्

M. N. Dutt: The palace was covered with powdered perfumes and flowers and fragrant plants, and ornamented with garlands and wreaths.

BORI CE: 12-038-048

कुम्भाश्च नगरद्वारि वारिपूर्णा दृढा नवाः
कन्याः सुमनसश्छागाः स्थापितास्तत्र तत्र ह

MN DUTT: 07-037-044

कुम्भाश्च नगरद्वारि वारिपूर्णा नवा दृढाः
सिताः सुमनसो गौरा: स्थापितास्तत्र तत्र ह

M. N. Dutt: New inetallic jars, brimful with water, were kept at the door of every house, and bevies of beautiful maidens stood at different parts.

BORI CE: 12-038-049

तथा स्वलंकृतद्वारं नगरं पाण्डुनन्दनः
स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः

MN DUTT: 07-037-045

तथा स्वलंकृतद्वारं नगरं पाण्डुनन्दनः
स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृवृतः

M. N. Dutt: Accompanied by his friends, and welcomed with sweet words the son of Pandu, entered the city through its well-adorned gate.

Home | About | Back to Book 12 Contents | ← Chapter 37 | Chapter 39 →