Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 039

BORI CE: 12-039-001

वैशंपायन उवाच
प्रवेशने तु पार्थानां जनस्य पुरवासिनः
दिदृक्षूणां सहस्राणि समाजग्मुर्बहून्यथ

MN DUTT: 07-038-001

वैशम्पायन उवाच प्रवेशने तु पार्थानां जनानां पुरवासिनाम्
दिदृक्षूणां सहस्राणि समाजग्मुः सहस्रशः

M. N. Dutt: Vaishampayana said Then the sons of Pritha entered the city, thousands of citizens came out to see the spectacle.

BORI CE: 12-039-002

स राजमार्गः शुशुभे समलंकृतचत्वरः
यथा चन्द्रोदये राजन्वर्धमानो महोदधिः

MN DUTT: 07-038-002

स राजमार्गः शुशुभे समलंकृतचत्वरः
यथा चन्द्रोदये राजन् वर्धमानो महोदधिः

M. N. Dutt: The well adorned squares and streets, with the crowd of men, shone like the ocean rising at the rise of the moon.

BORI CE: 12-039-003

गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च
प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत

MN DUTT: 07-038-003

गृहाणि राजमार्गेषु रत्नवन्ति महान्ति च
प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत

M. N. Dutt: The large palaces that stood on the streetsides, gaily decked and full of ladies seemed to shake, O Bharata, with their fair denizens.

BORI CE: 12-039-004

ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम्
भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ

MN DUTT: 07-038-004

ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम्
भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ

M. N. Dutt: With soft and modest voices they described the praises of Yudhishthira, of Bhima and Arjuna, and of the two sons of Madri.

BORI CE: 12-039-005

धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान्
उपतिष्ठसि कल्याणि महर्षीनिव गौतमी

MN DUTT: 07-038-005

धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान्
उपतिष्ठसि कल्याणि महर्षीनिव गौतमी

M. N. Dutt: And they said,-You deserve every praise, O blessed princess of Panchala, who wait by the side of these foremost of men like Gautaini by the side of the (seven) Rishis.

BORI CE: 12-039-006

तव कर्माण्यमोघानि व्रतचर्या च भामिनि
इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः

MN DUTT: 07-038-006

तव कर्माण्यमोघानि व्रतचर्या च भाविनि
इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः

M. N. Dutt: 'Your acts and vows have fructified, O lady.' Thus, O king, the ladies praised the princess Krishna.

BORI CE: 12-039-007

प्रशंसावचनैस्तासां मिथःशब्दैश्च भारत
प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम्

MN DUTT: 07-038-007

प्रशंसावचनस्तासां मिथ:शब्दैश्च भारत
प्रीतिजैश्च तदा शब्दैः पुरमासीत् समाकुलम्

M. N. Dutt: Praises being thus chanted, O Bharata, and they conversing with one another, and for the shouts of joy (uttered by the men), the city became filled with a loud noise.

BORI CE: 12-039-008

तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः
अलंकृतं शोभमानमुपायाद्राजवेश्म ह

MN DUTT: 07-038-008

तमतीत्य यथायुक्तं राजमार्ग युधिष्ठिरः
अलंकृतं शोभमानमुपायाद् राजवेश्म ह

M. N. Dutt: Having passed through the streets with becoming conduct, Yudhishthira then entered the beautiful palace (of the Kurus) adorned with all ornaments.

BORI CE: 12-039-009

ततः प्रकृतयः सर्वाः पौरजानपदास्तथा
ऊचुः कथाः कर्णसुखाः समुपेत्य ततस्ततः

MN DUTT: 07-038-009

ततः प्रकृतयः सर्वाः पौरा जानपदास्तदा
ऊचुः कर्णसुखा वाचः समुपेत्य ततस्ततः

M. N. Dutt: Approaching the palace, citizens and villagers uttered speeches that were pleasing to his ears.

BORI CE: 12-039-010

दिष्ट्या जयसि राजेन्द्र शत्रूञ्शत्रुनिसूदन
दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च

MN DUTT: 07-038-010

दिष्ट्या जयसि राजेन्द्र शत्रूञ्छत्रुनिषूदन
दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च

M. N. Dutt: 'By good luck, O foremost of kings, you have defeated your enemies, O slayer of foes. By good luck, you have regained your kingdom through virtue and prowess.

BORI CE: 12-039-011

भव नस्त्वं महाराज राजेह शरदां शतम्
प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं नृप

MN DUTT: 07-038-011

भव नस्त्वं महाराज राजेह शरदां शतम्
प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं तथा

M. N. Dutt: Be, O foremost of king, our monarch for a century and protect your subjects virtuously like Indra protecting the celestials'.

BORI CE: 12-039-012

एवं राजकुलद्वारि मङ्गलैरभिपूजितः
आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः

BORI CE: 12-039-013

प्रविश्य भवनं राजा देवराजगृहोपमम्
श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत्

MN DUTT: 07-038-012

एवं राजकुलद्वारि मङ्गलैरभिपूजितः
आशीर्वादान् द्विजैरुक्तान् प्रतिगृह्य समन्ततः
प्रविश्य भवनं राजा देवराजगृहोपमम्
श्रद्धाविजयसंयुक्तं रथात् पश्चादवातरत्

M. N. Dutt: Thus welcomed at the palace-gate with words of blessings and accepting the benedictions uttered by the Brahmanas from all sides, the king, graced with victory and the blessings of his people, entered the palace resembling the mansion of Indra himself, and then got down from his car.

BORI CE: 12-039-014

प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च
पूजयामास रत्नैश्च गन्धैर्माल्यैश्च सर्वशः

MN DUTT: 07-038-013

प्रविश्याभ्यन्तरं श्रीमान् दैवतान्यभिगम्य च
पूजयामास रत्नैश्च गन्धमाल्यैश्च सर्वशः

M. N. Dutt: Entering the palace, Yudhishthira approached the tutelary deities and adored them with gems and scents and garlands.

BORI CE: 12-039-015

निश्चक्राम ततः श्रीमान्पुनरेव महायशाः
ददर्श ब्राह्मणांश्चैव सोऽभिरूपानुपस्थितान्

MN DUTT: 07-038-014

निश्चक्राम ततः श्रीमान् पुनरेव महायशाः
ददर्श ब्राह्मणांश्चैव सोऽभिरूपानवस्थितान्

M. N. Dutt: Endued with great fame and prosperity, the king came out once more and saw a number of Brahmanas waiting with sacred articles in their hands.

BORI CE: 12-039-016

स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः
शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा

MN DUTT: 07-038-015

स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः
शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा

M. N. Dutt: Surrounded by those Brahmanas desirous of uttering blessings on him, the king shone beautiful like the spotless moon in the midst of the stars.

BORI CE: 12-039-017

तान्स संपूजयामास कौन्तेयो विधिवद्द्विजान्
धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च

BORI CE: 12-039-018

सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा
गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः

MN DUTT: 07-038-016

तांस्तु वै पूजयामास कौन्तेयो विधिवद् द्विजान्
धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च
सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा
गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः

M. N. Dutt: Accompanied by his priest Dhaumya and his eldest uncle, the son of Kunti gladly adored, with due rites, those Brahmanas with sweets, gems, and profuse gold, and kine and dresses, O king, and with various other articles that each desired.

BORI CE: 12-039-019

ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत
सुहृदां हर्षजननः पुण्यः श्रुतिसुखावहः

MN DUTT: 07-038-017

ततः पुण्याहघोषोऽभूद् दिवं स्तब्ध्वेव भारत
सुहृदां प्रीतिजननः पुण्यः श्रुतिसुखावहः

M. N. Dutt: Then loud acclamations of—This is a blessed day,-arose, filling the entire sky, O Bharata. That sacred sound which was sweet to the ear was highly gratifying to the friends and well-wishers of the Pandavas.

BORI CE: 12-039-020

हंसवन्नेदुषां राजन्द्विजानां तत्र भारती
शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा

MN DUTT: 07-038-018

हंसवद् विदुषां राजन् द्विजानां तत्र भारती
शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा

M. N. Dutt: The king heard that sound uttered by those learned Brahmanas loud and clear like the sound of swans. He listened also to the melodious and significant speeches, of those persons well read in the Vedas.

BORI CE: 12-039-021

ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः
जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप

MN DUTT: 07-038-019

ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः
जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप

M. N. Dutt: Then arose, O king, the peal of drums and the pleasant blare of conchs, indicative of triumph.

BORI CE: 12-039-022

निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः
राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रवीत्

MN DUTT: 07-038-020

निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः
राजानं ब्राह्मणच्छद्या चार्वाको राक्षसोऽब्रवीत्

M. N. Dutt: Some time after, when the Brahmanas had become silent, a Rakshasa of the name of Charvaka, who had disguised himself as a Brahmana, addressed the king.

BORI CE: 12-039-023

तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः
सांख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः

BORI CE: 12-039-024

वृतः सर्वैस्तदा विप्रैराशीर्वादविवक्षुभिः
परंसहस्रै राजेन्द्र तपोनियमसंस्थितैः

MN DUTT: 07-038-021

तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः
साक्षः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः
वृतः सर्वैस्तथा विप्रैराशीर्वादविवक्षुभिः
परःसहनै राजेन्द्र तपोनियमसंवृतः

M. N. Dutt: He was a friend of Duryodhana and stood there under the disguise of a religious mendicant. With a rosary, with a tuft of hair on his head, and with a staff in his hand, he stood proudly and fearlessly in the midst of all those Brahmanas that had come there in thousands for uttering for blessings, (upon the king) O king, and all of whom had practised penances and vows.

BORI CE: 12-039-025

स दुष्टः पापमाशंसन्पाण्डवानां महात्मनाम्
अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम्

MN DUTT: 07-038-022

स दुष्टः पापमाशंसुः पाण्डवानां महात्मनाम्
अनामन्त्र्यैव तान् विप्नांस्तमुवाच महीपतिम्

M. N. Dutt: That wicked Rakshasa, desirous of doing evil to the high-souled Pandavas, and without having consulted those Brahmanas, said these words to the king.

BORI CE: 12-039-026

इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि
धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै

MN DUTT: 07-038-023

चार्वाक उवाच इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि
धिग् भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै

M. N. Dutt: Charvaka said Making me their spokesman all these Brahmanas, are saying,-Fie on you. You are a wicked king. You are a destroyer of kinsmen.

BORI CE: 12-039-027

किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसंक्षयम्
घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम्

MN DUTT: 07-038-024

किं तेन स्याद्धि कौन्तेय कृत्वेमं ज्ञातिसंक्षयम्
घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम्

M. N. Dutt: What will you gain, O son of Kunti, by having thus exterminated your race? Having killed also your elders and preceptor, it is proper for you to cast away your life.

BORI CE: 12-039-028

इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः
विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः

MN DUTT: 07-038-025

इति ते वै द्विजाः श्रुत्वा तस्य दुष्टस्य रक्षसः
विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः

M. N. Dutt: 'Hearing these words of that wicked Rakshasa, the Brahmanas there were greatly moved. Cut to the quick by that speech, they set up a loud uproar.

BORI CE: 12-039-029

ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः
व्रीडिताः परमोद्विग्नास्तूष्णीमासन्विशां पते

MN DUTT: 07-038-026

ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः
वीडिताः परमोद्विग्नास्तूष्णीमासन् विशाम्पते

M. N. Dutt: And all those Brahmanas, with king Yudhishthira, O king, became silent from anxiety and shame.

BORI CE: 12-039-030

युधिष्ठिर उवाच
प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः
प्रत्यापन्नं व्यसनिनं न मां धिक्कर्तुमर्हथ

MN DUTT: 07-038-027

युधिष्ठिर उवाच प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः
प्रत्यासन्नव्यसनिनं न पां धिक्कर्तुमर्हथ

M. N. Dutt: Yudhishthira said I bow down to you and solicit you humbly, to be pleased with me. You should not cry fie on me. I shall soon cast off my life. not

BORI CE: 12-039-031

वैशंपायन उवाच
ततो राजन्ब्राह्मणास्ते सर्व एव विशां पते
ऊचुर्नैतद्वचोऽस्माकं श्रीरस्तु तव पार्थिव

MN DUTT: 07-038-028

वैशम्पायन उवाच ततो राजन् ब्राह्मणास्ते सर्व एव विशाम्पते
ऊचुनैतद् वचोऽस्माकं श्रीरस्तु तव पार्थिव

M. N. Dutt: Vaishampayana said O lord of men, then all those Brahmanas, loudly said,-These are our words. Prosperity to you, O king.

BORI CE: 12-039-032

जज्ञुश्चैव महात्मानस्ततस्तं ज्ञानचक्षुषा
ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः

MN DUTT: 07-038-029

जजुश्चैव महात्मानस्ततस्तं ज्ञानचक्षुषा
ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः

M. N. Dutt: Those great persons, well read in the Vedas, with understandings rendered clear by penances, then learnt the disguise of the speaker by means of their spiritual sight.

BORI CE: 12-039-033

ब्राह्मणा ऊचुः
एष दुर्योधनसखा चार्वाको नाम राक्षसः
परिव्राजकरूपेण हितं तस्य चिकीर्षति

MN DUTT: 07-038-030

ब्राह्मणा ऊचु: एव दुर्योधनसखा चार्वाको नाम राक्षसः
परिव्राजकरूपेण हितं तस्य चिकीर्षति

M. N. Dutt: This is the Rakshasa Charvaka, the friend of Duryodhana. Having put on the guise of a religious mendicant, he seeks the well-being of his friend Duryodhana.

BORI CE: 12-039-034

न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम्
उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह

MN DUTT: 07-038-031

वयं ब्रूमो न धर्मात्मन् व्येतु ते भयमीदृशम्
उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह

M. N. Dutt: We have not, O you righteous soul, said anything of the kind. Drive away your anxiety. May prosperity be with you and your brothers.

BORI CE: 12-039-035

वैशंपायन उवाच
ततस्ते ब्राह्मणाः सर्वे हुंकारैः क्रोधमूर्छिताः
निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम्

MN DUTT: 07-038-032

वैशम्पायन उवाच ततस्ते ब्राह्मणाः सर्वे हुंकारैः क्रोधमूर्छिताः
निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम्

M. N. Dutt: Vaishampayana said Those Brahmanas then, beside themselves with anger, uttered the sound hum. Freed off of all sins, they censured the sinful Rakshasa and killed him there.

BORI CE: 12-039-036

स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम्
महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव

MN DUTT: 07-038-033

पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम्
महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव

M. N. Dutt: Consumed by by the power of those Brahmavadins, Charvaka fell down dead, like a tree with all its blasted spouts by the thunder of Indra.

BORI CE: 12-039-037

पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम्
राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः

MN DUTT: 07-038-034

पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम्
राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः

M. N. Dutt: Duly adored the Brahmanas went away, having pleased the king with their blessing. The royal son of Pandu also, with all his friends, became highly happy. tree with all its blasted spouts by the thunder of Indra.

Corresponding verse not found in BORI CE

MN DUTT: 07-038-035

पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम्
राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः

M. N. Dutt: Duly adored the Brahmanas went away, having pleased the king with their blessing. The royal son of Pandu also, with all his friends, became highly happy.

Corresponding verse not found in BORI CE

MN DUTT: 07-039-001

वैशम्पायन उवाच ततस्तत्र तु राजानं तिष्ठन्तं भ्रातृभिः सह
उवाच देवकीपुत्रः सर्वदर्शी जनार्दनः

M. N. Dutt: Vaishampayana said Then Devaki's son Janardana endued with universal knowledge said to king Yudhishthira who stood there with his brothers,

BORI CE: 12-039-038

वासुदेव उवाच
ब्राह्मणास्तात लोकेऽस्मिन्नर्चनीयाः सदा मम
एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः

MN DUTT: 07-039-002

वासुदेव उवाच ब्राह्मणास्तात लोकेऽस्मिन्नर्चनीयाः सदा मम
एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः

M. N. Dutt: Vasudeva said In this world, O friend, I adore only the Brahmanas. They are gods on Earth, have venom in their words, and are exceedingly easy to gratify.

BORI CE: 12-039-039

पुरा कृतयुगे तात चार्वाको नाम राक्षसः
तपस्तेपे महाबाहो बदर्यां बहुवत्सरम्

MN DUTT: 07-039-003

पुरा कृतयुगे राजंश्चार्वाको नाम राक्षसः
तपस्तेपे महाबाहो बदाँ बहुवार्षिकम्

M. N. Dutt: Formerly, in the Krita age, O king, a Rakshasa of the name of Charvaka, O mightyarmed one, practised austere penances for many years in Badari.

BORI CE: 12-039-040

छन्द्यमानो वरेणाथ ब्रह्मणा स पुनः पुनः
अभयं सर्वभूतेभ्यो वरयामास भारत

MN DUTT: 07-039-004

वरेण च्छन्द्यमानश्च ब्रह्मणा च पुनः पुनः
अभयं सर्वभूतेभ्यो वरयामास भारत

M. N. Dutt: Brahma repeatedly asked him to ask for boons. At last the Rakshasa prayed for the boon, O Bharata, of being freed from fear of every being in the universe.

BORI CE: 12-039-041

द्विजावमानादन्यत्र प्रादाद्वरमनुत्तमम्
अभयं सर्वभूतेभ्यस्ततस्तस्मै जगत्प्रभुः

MN DUTT: 07-039-005

द्विजावमानादन्यत्र प्रादाद् वरमनुत्तमम्
अभयं सर्वभूतेभ्यो ददौ तस्मै जगत्पतिः

M. N. Dutt: The Lord of the universe granted that high boon of freedom from fear of all creatures, subject to the only condition that he should be careful of how he offended the Brahmanas.

BORI CE: 12-039-042

स तु लब्धवरः पापो देवानमितविक्रमः
राक्षसस्तापयामास तीव्रकर्मा महाबलः

MN DUTT: 07-039-006

स तु लब्धवरः पापो देवानमितविक्रमः
राक्षसस्तापयामास तीव्रकर्मा महाबलः

M. N. Dutt: Having obtained that boon, the sinful and powerful Rakshasa of terrific deeds and great power began to assail the gods.

BORI CE: 12-039-043

ततो देवाः समेत्याथ ब्रह्माणमिदमब्रुवन्
वधाय रक्षसस्तस्य बलविप्रकृतास्तदा

MN DUTT: 07-039-007

ततो देवाः समेताश्च ब्रह्माणामिदमब्रुवन्
वधाय रक्षसस्तस्य बलविप्रकृतास्तदा

M. N. Dutt: The gods, oppressed by the power of the Rakshasa, assembling together, approached Brahman, for bringing about their enemy's destruction.

BORI CE: 12-039-044

तानुवाचाव्ययो देवो विहितं तत्र वै मया
यथास्य भविता मृत्युरचिरेणैव भारत

MN DUTT: 07-039-008

तानुवाच ततो देवो विहितस्तत्र वै मया
यथास्य भविता मृत्युरचिरेणेति भारत

M. N. Dutt: The eternal god answered them, O Bharata, saying,-I have already arranged the means by which the death of this Rakshasa may soon be encompassed.

BORI CE: 12-039-045

राजा दुर्योधनो नाम सखास्य भविता नृप
तस्य स्नेहावबद्धोऽसौ ब्राह्मणानवमंस्यते

MN DUTT: 07-039-009

राजा दुर्योधनो नाम सखास्य भविता नृषु
तस्य स्नेहावबद्धोऽसौ ब्राह्मणानवमंस्यते

M. N. Dutt: There will be a king of the name of Duryodhana. Among men, he will be the friend of this creature. Out of affection towards him, the Rakshasa will insult the Brahmanas.

BORI CE: 12-039-046

तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः
धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति

MN DUTT: 07-039-010

तत्रै रुषिता विप्रा विप्रकारप्रधर्षिताः
धक्ष्यन्ति वाग्बला: पापं ततो नाशं गमिष्यति

M. N. Dutt: Pained by the wrong he will inflict upon them, the Brahmanas, whose power is in speech, will in anger censure him, at which he will die.

BORI CE: 12-039-047

स एष निहतः शेते ब्रह्मदण्डेन राक्षसः
चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ

MN DUTT: 07-039-011

स एष निहतः शेते ब्रह्मदण्डेन राक्षसः
चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ

M. N. Dutt: That Rakshasa Charvaka, foremost of kings, killed by the curse of the Brahmanas, lies there, dead. Do not, O foremost of Bharata's race, grieve.

BORI CE: 12-039-048

हतास्ते क्षत्रधर्मेण ज्ञातयस्तव पार्थिव
स्वर्गताश्च महात्मानो वीराः क्षत्रियपुंगवाः

MN DUTT: 07-039-012

हतास्ते क्षत्रधर्मेण ज्ञातयस्तव पार्थिव
स्वर्गताश्च महात्मानो वीराः क्षत्रियपुङ्गवाः

M. N. Dutt: Your kinsinen, O king, have all died while perforining the Kshatriya duties, Those leading Kshatriyas, those high-souled heroes, have all gone to heaven.

BORI CE: 12-039-049

स त्वमातिष्ठ कल्याणं मा ते भूद्ग्लानिरच्युत
शत्रूञ्जहि प्रजा रक्ष द्विजांश्च प्रतिपालय

MN DUTT: 07-039-013

स त्वमातिष्ठ कार्याणि मा तेऽभूद् ग्लानिरच्युत
शत्रून् जहि प्रजा रक्ष द्विजांश्च परिपूजय

M. N. Dutt: Do you attend to your duties now, O you of unfading glory, do not grieve, Kill your enemies, protect your subjects, and worship the Brahmanas.

Home | About | Back to Book 12 Contents | ← Chapter 38 | Chapter 40 →