Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 040

BORI CE: 12-040-001

वैशंपायन उवाच
ततः कुन्तीसुतो राजा गतमन्युर्गतज्वरः
काञ्चने प्राङ्मुखो हृष्टो न्यषीदत्परमासने

MN DUTT: 07-040-001

वैशम्पायन उवाच तत: कुन्तीसुतो राजा गतमन्युर्गतज्वरः
काञ्चने प्राङ्मुखो हृष्टो न्यषीदत् परमासने

M. N. Dutt: Vaishampayana said Shorn of grief and anxiety the royal son of Kunti, took his seat, with face eastwards, on an excellent seat made of gold.

BORI CE: 12-040-002

तमेवाभिमुखौ पीठे सेव्यास्तरणसंवृते
सात्यकिर्वासुदेवश्च निषीदतुररिंदमौ

MN DUTT: 07-040-002

तमेवाभिमुखो पीठे प्रदीप्ते काञ्चने शुभे
सात्यकिर्वासुदेवश्च निषीदतुररिन्दमौ

M. N. Dutt: On another seat, beautiful and shining and made of gold, sat, with face directed towards him, those two destroyer of foes, viz., Satyaki and Vasudeva.

BORI CE: 12-040-003

मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौ
निषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः

MN DUTT: 07-040-003

मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौ
निषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः

M. N. Dutt: Placing the king in their midst, on his two sides sat Bhima and Arjuna upon two beautiful seats set with gerns.

BORI CE: 12-040-004

दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते
पृथापि सहदेवेन सहास्ते नकुलेन च

MN DUTT: 07-040-004

दान्ते सिंहासने शुभ्रे जाम्बूनदविभूषिते
पृथापि सहदेवेन सहास्ते नकुलेन च
कौरवः

M. N. Dutt: Upon a white ivory throne, decked with gold, sat Pritha with Sahadeva and Nakula.

BORI CE: 12-040-005

सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च कौरवः
निषेदुर्ज्वलनाकारेष्वासनेषु पृथक्पृथक्

MN DUTT: 07-040-005

सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च निषेदुर्व्वलनाकारेष्वासनेषु पृथक् पृथक्

M. N. Dutt: Sudharman, and Vidura, and Dhaumya, and the Kuru king Dhritarashtra, each sat separately on separate seats that shone with the effulgence of fire.

BORI CE: 12-040-006

युयुत्सुः संजयश्चैव गान्धारी च यशस्विनी
धृतराष्ट्रो यतो राजा ततः सर्व उपाविशन्

MN DUTT: 07-040-006

युयुत्सुः संजयश्चैव गान्धारी च यशस्विनी
धृतराष्ट्रो यतो राजा ततः सर्वे समाविशन्

M. N. Dutt: Yuyutsu and Sanjaya and the illustrious Gandhari, all sat down where king Dhritarashtra had sat.

BORI CE: 12-040-007

तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत्
स्वस्तिकानक्षतान्भूमिं सुवर्णं रजतं मणीन्

MN DUTT: 07-040-007

तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत्
स्वस्तिकानक्षतान् भूमि सुवर्ण रजतं मणिम्

M. N. Dutt: Seated there, the righteous king, touched the beautiful white flowers, Swastikas, vessels full of various articles, earth, gold, silver, and gems.

BORI CE: 12-040-008

ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम्
ददृशुर्धर्मराजानमादाय बहु मङ्गलम्

MN DUTT: 07-040-008

ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम्
ददृशुर्धर्मराजानमादाय बहुमङ्गलम्

M. N. Dutt: Then headed by the priest all the subjects came to see king Yudhishthira, bringing with them various kinds of sacred articles,

BORI CE: 12-040-009

पृथिवीं च सुवर्णं च रत्नानि विविधानि च
आभिषेचनिकं भाण्डं सर्वसंभारसंभृतम्

MN DUTT: 07-040-009

पृथिवीं च सुवर्णं च रत्नानि विविधानि च
आभिषेचनिकं भाण्डं सर्वसम्भारसम्भृतम्

M. N. Dutt: Then earth and gold, and many sorts of gems, and all other articles in profusion which were necessary for the performance of the coronation rite, were brought there.

BORI CE: 12-040-010

काञ्चनौदुम्बरास्तत्र राजताः पृथिवीमयाः
पूर्णकुम्भाः सुमनसो लाजा बर्हींषि गोरसाः

BORI CE: 12-040-011

शमीपलाशपुंनागाः समिधो मधुसर्पिषी
स्रुव औदुम्बरः शङ्खास्तथा हेमविभूषिताः

MN DUTT: 07-040-010

काञ्चनोदुम्बरास्तत्र राजताः पृथिवीमयाः
पूर्णकुम्भाः सुमनसो लाजा बहीषि गोरसम्
शमीपिप्पलपालाशसमिधो मधुसर्पिषी
स्रुव औदुम्बरः शङ्खस्तथा हेमविभूषितः

M. N. Dutt: There were golden jars briinful with water, those made of copper and silver and earth, ' flowers, fried paddy, Kusha grass, cow's milk, (sacrificial) fuel consisting of the wood of Shami, Pippala, and Palasa, honey, clarified ! butter, (sacrificial) ladles made of Udumbara, and conchs adorned with gold.

BORI CE: 12-040-012

दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः
प्रागुदक्प्रवणां वेदीं लक्षणेनोपलिप्य ह

MN DUTT: 07-040-011

दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः
प्रागुदवप्रवणां वेदी लक्षणेनोपलिख्य च

M. N. Dutt: Then requested by Krishna, the priest Dhaumya, constructed according to rule, an alter gradually inclining towards the east and the north.

BORI CE: 12-040-013

व्याघ्रचर्मोत्तरे श्लक्ष्णे सर्वतोभद्र आसने
दृढपादप्रतिष्ठाने हुताशनसमत्विषि

BORI CE: 12-040-014

उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम्
जुहाव पावकं धीमान्विधिमन्त्रपुरस्कृतम्

MN DUTT: 07-040-012

व्याघ्रचर्मोत्तरे शुक्ले सर्वतोभद्र आसने
दृढपादप्रतिष्ठाने हुताशनसमत्विषि
उपवेश्य महात्मानं कृष्णां च दुपदात्मजाम्
जुहाव पावकं धीमान् विधिमन्त्रपुरस्कृतम्

M. N. Dutt: Making the great Yudhishthira then, with Krishna the daughter of Drupada, seated upon a handsome seat, called Sarvatobhadra, with firm feet and covered with tiger-skin and effulgent, began to pour libations of clarified butter upon the sacrificial fire with proper Mantras.

BORI CE: 12-040-015

अभ्यषिञ्चत्पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम्
धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा

BORI CE: 12-040-016

ततोऽनुवादयामासुः पणवानकदुन्दुभीः
धर्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्मतः

MN DUTT: 07-040-013

तत उत्थाय दाशार्हः शङ्खमादाय पूजितम्
अभ्यषिञ्चत् पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम्
धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा
अनुज्ञातोऽथ कृष्णेन भ्रातृभिः सह पाण्डवः
पाञ्चजन्याभिषिक्तश्च राजामृतमुखोऽभवत्
ततोऽनुवादयामासुः पणवानकदुन्दुभीन्

MN DUTT: 07-040-014

धर्मराजोऽपि तत् सर्वं प्रतिजग्राह धर्मतः
पूजयामास तांश्चापि विधिवद् भूरिदक्षिणः

M. N. Dutt: Then rising from his seat, Krishna took up the sanctified conch, poured the water it continued upon the head of king Yudhishthira the son of Kunti. The royal sage Dhritarashtra and all the subjects also did the same as requested by Krishna. Thus bathed with the sanctified water of the conch, the son of Pandu then, with his brothers, looked highly beautiful. Then Pandavas and Anakas and drums were beat. King Yudhishthira duly accepted the present made to him by the subjects. Always making enough of presents in profusion in all his sacrifices, the king honoured his subjects in return.

BORI CE: 12-040-017

पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः
ततो निष्कसहस्रेण ब्राह्मणान्स्वस्ति वाचयत्
वेदाध्ययनसंपन्नाञ्शीलवृत्तसमन्वितान्

MN DUTT: 07-040-015

ततो निष्कसहस्रेण ब्राह्मणान्स्वस्ति वाचयन्
वेदाध्ययनसम्पन्नान् धृतिशीलसमन्वितान्

M. N. Dutt: He gave a thousand nishkas to the Brahmanas who utiered blessings on him. All of them had studied the Vedas and were wise and well-behaved.

BORI CE: 12-040-018

ते प्रीता ब्राह्मणा राजन्स्वस्त्यूचुर्जयमेव च
हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम्

MN DUTT: 07-040-016

ते प्रीता ब्राह्मणा राजन् स्वस्त्यूचुर्जयमेव च
हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम्
युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव

M. N. Dutt: Pleased (with presents), the Brahmanas, O king, wished him prosperity and victory, and with voice melodious like that of swans, chanted his praises, saying-O Yudhishthira of mighty arms, by good luck, O son of Pandu, you have acquired victory. By good luck, O highly effulgent hero, you have regained your position through prowess.

BORI CE: 12-040-019

युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव
दिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-040-020

दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ

BORI CE: 12-040-021

मुक्ता वीरक्षयादस्मात्संग्रामान्निहतद्विषः
क्षिप्रमुत्तरकालानि कुरु कार्याणि पाण्डव

MN DUTT: 07-040-017

दिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः
त्वं चापि कुशली राजन् माद्रीपुत्रौ च पाण्डवौ
मुक्ता वीरक्षयात् तस्मात् संग्रामाद् विजितद्विषः
क्षिप्रमुत्तरकार्याणि कुरु सर्वाणि भारत

M. N. Dutt: By good luck, the wielder of Gandiva, and Bhimasena, and yourself, O king, and the two sons of Madri, are all well, having killed your foes and escaped alive from this battle, destructive of heroes. Do you, () Bharata, attend forthwith to those acts that should next be done.

BORI CE: 12-040-022

ततः प्रत्यर्चितः सद्भिर्धर्मराजो युधिष्ठिरः
प्रतिपेदे महद्राज्यं सुहृद्भिः सह भारत

MN DUTT: 07-040-018

ततः प्रत्यर्चितः सद्भिर्धर्मराजो युधिष्ठिरः
प्रतिपेदे महद् राज्यं सुहृद्भिः सह भारत

M. N. Dutt: Thus worshipped by those pious men, king Yudhishthira, with his friends, became installed on the throne of a large kingdom, O Bharata.

Home | About | Back to Book 12 Contents | ← Chapter 39 | Chapter 41 →