Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 041

BORI CE: 12-041-001

वैशंपायन उवाच
प्रकृतीनां तु तद्वाक्यं देशकालोपसंहितम्
श्रुत्वा युधिष्ठिरो राजाथोत्तरं प्रत्यभाषत

BORI CE: 12-041-002

धन्याः पाण्डुसुता लोके येषां ब्राह्मणपुंगवाः
तथ्यान्वाप्यथ वातथ्यान्गुणानाहुः समागताः

MN DUTT: 07-041-001

वैशम्पायन उवाच प्रकृतीनां च तद् वाक्यं देशकालोपबृंहितम्
श्रुत्वा युधिष्ठिरो राजा चोत्तरं प्रत्यभाषत
धन्याः पाण्डुसुता नूनं येषां ब्राह्मणपुङ्गवाः
तथ्यान् वाप्यथवातथ्यान् गुणानाहुः समागताः

M. N. Dutt: Vaishampayana said Having listened to those words suitable to the hour and place, of his subjects, king Yudhishthira answered them saying,-"Great indeed must be the son of Pandu, whose merits, true or false, are thus recited by such foremost of Brahmanas assembled together.

BORI CE: 12-041-003

अनुग्राह्या वयं नूनं भवतामिति मे मतिः
यत्रैवं गुणसंपन्नानस्मान्ब्रूथ विमत्सराः

MN DUTT: 07-041-002

अनुग्राह्या वयं नूनं भवतामिति मे मतिः
यदेवं गुणसम्पन्नानस्मान् बूथ विमत्सराः

M. N. Dutt: Forsooth, we are all your favourites, since you so freely describe us as possessing those accomplishment

BORI CE: 12-041-004

धृतराष्ट्रो महाराजः पिता नो दैवतं परम्
शासनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः

MN DUTT: 07-041-003

धृतराष्ट्रो महाराजः पिता मे दैवतं परम्
शासनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाक्षिभिः

M. N. Dutt: King Dhritarashtra, however, is our father and god. If you wish to do what is pleasing to me, always obey him and do what he likes.

BORI CE: 12-041-005

एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत्
अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा

MN DUTT: 07-041-004

एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत्
अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा

M. N. Dutt: Having killed all my kinsmen, I live for him alone. My great duty is to always serve him with particular care.

BORI CE: 12-041-006

यदि चाहमनुग्राह्यो भवतां सुहृदां ततः
धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुमर्हथ

MN DUTT: 07-041-005

यदि चाहमनुग्राह्यो भवतां सुहृदां तथा
धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुमर्हथ

M. N. Dutt: If you, as also my friends, think that I should be a favourite with you and them, let me then request you all to treat Dhritarashtra as you used to do before.

BORI CE: 12-041-007

एष नाथो हि जगतो भवतां च मया सह
अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च
एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम

MN DUTT: 07-041-006

एष नाथो हि जगतो भवतां च मया सह
अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च

M. N. Dutt: He is the master of the world, of yourselves, and of myself. The whole world with the Pandavas, is his.

Corresponding verse not found in BORI CE

MN DUTT: 07-041-007

एतन्मनसि कर्तव्यं भविद्भर्वचनं मम
अनुज्ञाप्याथ तान् राजा यथेष्टं गम्यतामिति

M. N. Dutt: You should always remember those words of mine.' The king then asked them to go where they liked.

BORI CE: 12-041-008

अनुगम्य च राजानं यथेष्टं गम्यतामिति
पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः
यौवराज्येन कौरव्यो भीमसेनमयोजयत्

MN DUTT: 07-041-008

पौरजानपदान् सर्वान् विसृज्य कुरुनन्दनः
यौवराज्येन कौन्तेयं भीमसेनमयोजयत्

M. N. Dutt: Having sent away the citizens and the people of the provinces, the Kuru king appointed his brother Bhimasena as Yuvaraja.

BORI CE: 12-041-009

मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने
विदुरं बुद्धिसंपन्नं प्रीतिमान्वै समादिशत्

MN DUTT: 07-041-009

मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने
विदुरं बुद्धिसम्पन्न प्रीतिमान् स समादिशत्

M. N. Dutt: And he gladly appointed the highly intelligent Vidura for helping him with his advice and for looking after the sixfold requirements of the state.

BORI CE: 12-041-010

कृताकृतपरिज्ञाने तथायव्ययचिन्तने
संजयं योजयामास ऋद्धमृद्धैर्गुणैर्युतम्

BORI CE: 12-041-011

बलस्य परिमाणे च भक्तवेतनयोस्तथा
नकुलं व्यादिशद्राजा कर्मिणामन्ववेक्षणे

MN DUTT: 07-041-010

कृताकृतपरिज्ञाने तथाऽऽयव्ययचिन्तने
संजयं योजयामास वृद्धं सर्वगुणैर्युतम्
बलस्य परिमाणे च भक्तवेतनयोस्तथा
नकुलं व्यादिशद् राजा कर्मणां चान्ववेक्षणे

M. N. Dutt: And he appointed the old Sanjaya endued with every accomplishment, the superintendent of finances. He appointed Nakula superintendent of the forces, for giving them food and pay and for looking after other affairs of the army.

BORI CE: 12-041-012

परचक्रोपरोधे च दृप्तानां चावमर्दने
युधिष्ठिरो महाराजः फल्गुनं व्यादिदेश ह

MN DUTT: 07-041-011

परचक्रोपरोधे च दुष्टानां चावमर्दने
युधिष्ठिरो महाराज फाल्गुनं व्यादिदेश ह

M. N. Dutt: King Yudhishthira appointed Phalguna for resisting hostile forces and punishing the wicked.

BORI CE: 12-041-013

द्विजानां वेदकार्येषु कार्येष्वन्येषु चैव हि
धौम्यं पुरोधसां श्रेष्ठं व्यादिदेश परंतपः

MN DUTT: 07-041-012

द्विजानां देवकार्येषु कार्येष्वन्येषु चैव हा धौम्यं पुरोधसां श्रेष्ठं नित्यमेव समादिशत्

M. N. Dutt: He appointed Dhaumya, the foremost of priests to attend daily to the Brahmanas and perform all rites in honour of the gods and all other religious rites.

BORI CE: 12-041-014

सहदेवं समीपस्थं नित्यमेव समादिशत्
तेन गोप्यो हि नृपतिः सर्वावस्थो विशां पते

MN DUTT: 07-041-013

सहदेवं समीपस्थं नित्यमेव समादिशत्
तेन गोप्यो हि नृपतिः सर्वावस्थो विशाम्पते

M. N. Dutt: He appointed Sahadeva to always remain by his side, for the king thought, O king, that he should always be protected by that brother of his. as

BORI CE: 12-041-015

यान्यानमन्यद्योग्यांश्च येषु येष्विह कर्मसु
तांस्तांस्तेष्वेव युयुजे प्रीयमाणो महीपतिः

MN DUTT: 07-041-014

यान् यानमन्यद् योग्यांश्च येषु येष्विह कर्मसु
तांस्तास्तेष्वेव युयुजे प्रीयमाणो महीपतिः

M. N. Dutt: The king cheerfully supported others in various other affairs according to their gratification.

BORI CE: 12-041-016

विदुरं संजयं चैव युयुत्सुं च महामतिम्
अब्रवीत्परवीरघ्नो धर्मात्मा धर्मवत्सलः

BORI CE: 12-041-017

उत्थायोत्थाय यत्कार्यमस्य राज्ञः पितुर्मम
सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथातथम्

MN DUTT: 07-041-015

विदुरं संजयं चैव युयुत्सुं च महामतिम्
अब्रवीत् परवीरघ्नो धर्मात्मा धर्मवत्सलः
उत्थायोत्थाय तत् कार्यमस्य राज्ञः पितुर्मम
सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथायथम्

M. N. Dutt: That destroyer of hostile heroes, viz., the righteous-souled king Yudhishthira, devoted to virtue, commanded Vidura and the high-souled Yuyutsu, saying,-'You should always with attention and care do everything that my royal father Dhritarashtra desires.

BORI CE: 12-041-018

पौरजानपदानां च यानि कार्याणि नित्यशः
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः

MN DUTT: 07-041-016

पौरजानपदानां च यानि कार्याणि सर्वशः
राजानं समनुज्ञाप्य तानि कर्माणि भागशः

M. N. Dutt: Everything for the citizens and the residents of the provinces should be done by you in your respective departments, after the king's permission. ever

Home | About | Back to Book 12 Contents | ← Chapter 40 | Chapter 42 →