Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 042

BORI CE: 12-042-001

वैशंपायन उवाच
ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे
श्राद्धानि कारयामास तेषां पृथगुदारधीः

MN DUTT: 07-042-001

वैशम्पायन उवाच ततो युधिष्ठिरो राजा ज्ञातीनां ये हता युधि
श्राद्धानि कारयामास तेषां पृथगुदारधीः

M. N. Dutt: Vaishampayana said After this the noble king Yudhishthira caused the Shraddha rites to be performed for every one of his kinsmen killed in battle.

BORI CE: 12-042-002

धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम्
सर्वकामगुणोपेतमन्नं गाश्च धनानि च
रत्नानि च विचित्राणि महार्हाणि महायशाः

MN DUTT: 07-042-002

धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम्
सर्वकामगुणोपेतमन्नं गाश्च धनानि च

M. N. Dutt: King Dhritarashtra also distributed, for the good of his dead sons, excellent food, and kine, and immense wealth, and many beautiful and costly gems amongst the Brahmanas.

BORI CE: 12-042-003

युधिष्ठिरस्तु कर्णस्य द्रोणस्य च महात्मनः
धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः

BORI CE: 12-042-004

विराटप्रभृतीनां च सुहृदामुपकारिणाम्
द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ

MN DUTT: 07-042-003

रत्नानि च विचित्राणि महार्हाणि महायशाः
युधिष्ठिरस्तु द्रोणस्य कर्णस्य च महात्मनः
धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः
विराटप्रभृतीनां च सुहृदामुपकारिणाम्
द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ

M. N. Dutt: Yudhishthira, accompanied by Draupadi, distributed much wealth for the sake of Drona and the great Karna, of Dhrishtadyumna and Abhimanyu, of the Rakshasa Ghatotkacha the son of Hidimba, and of Virata, and his other well-wishers who had served him loyally, and of Drupada and the five sons of Draupadi.

BORI CE: 12-042-005

ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन्
धनैश्च वस्त्रै रत्नैश्च गोभिश्च समतर्पयत्

MN DUTT: 07-042-004

ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन्
धनै रत्नैश्च गोभिश्च वस्त्रैश्च समतर्पयत्

M. N. Dutt: For each of these, the king pleased thousands of Brahmanas with presents of wealth, gems, kine and clothes.

BORI CE: 12-042-006

ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः
उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम्

MN DUTT: 07-042-005

ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः
उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदेहिकम्

M. N. Dutt: The king performed the Shraddha rite for the good, in the next world, of every one of those kings also who had been killed in the battle without a single excepted kinsman or friend.

BORI CE: 12-042-007

सभाः प्रपाश्च विविधास्तडागानि च पाण्डवः
सुहृदां कारयामास सर्वेषामौर्ध्वदैहिकम्

MN DUTT: 07-042-006

सभाः प्रपाश्च विविधास्तटाकानि च पाण्डवः
सुहृदां कारयामास सर्वेषामौर्ध्वदेहिकम्

M. N. Dutt: And the king also, for the good of the souls of all his friends, set up houses for the distribution of food, and erected places for the distribution of water, and tanks to be excavated in their names.

BORI CE: 12-042-008

स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम्
कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन्

MN DUTT: 07-042-007

स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम्
कृतकृत्योऽभवद् राजा प्रजा धर्मेण पालयन्

M. N. Dutt: Thus satisfying the debt he owed to them and warding off the chance of censure in the world, the king became happy and began to protect his subjects virtuously.

BORI CE: 12-042-009

धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा
सर्वांश्च कौरवामात्यान्भृत्यांश्च समपूजयत्

MN DUTT: 07-042-008

धृतराष्ट्रं यथापूर्वं गान्धारी विदुरं तथा
सर्वांश्च कौरवान् मान्यान् भृत्यांश्च समपूजयत्

M. N. Dutt: He showed due honour as before, to Dhritarashtra, and Gandhari, and Vidura, and to all the Kaurava elders and to all the officers.

BORI CE: 12-042-010

याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः
सर्वास्ताः कौरवो राजा संपूज्यापालयद्घृणी

MN DUTT: 07-042-009

याच तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः
सर्वास्ताः कौरवो राजा सम्पूज्यापालयद् घृणी

M. N. Dutt: The kind Kuru king honoured and protected all those ladies also who had, for the battle, been deprived of their heroic husbands and sons.

BORI CE: 12-042-011

दीनान्धकृपणानां च गृहाच्छादनभोजनैः
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः

MN DUTT: 07-042-010

दीनान्धकृपणानां च गृहाच्छादनभोजनैः
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः

M. N. Dutt: The powerful king showed kindness towards the destitute and the blind and the helpless by giving them food, clothes and protection.

BORI CE: 12-042-012

स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु
निःसपत्नः सुखी राजा विजहार युधिष्ठिरः

MN DUTT: 07-042-011

स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु
निःसपत्नः सुखी राजा विजहार युधिष्ठिरः

M. N. Dutt: Freed from foes and having vanquished the whole Earth, king Yudhishthira began to enjoy great happiness."

Home | About | Back to Book 12 Contents | ← Chapter 41 | Chapter 43 →