Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 044

BORI CE: 12-044-001

वैशंपायन उवाच
ततो विसर्जयामास सर्वाः प्रकृतयो नृपः
विविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि च

MN DUTT: 07-044-001

वैशम्पायन उवाच ततो विसर्जयामास सर्वाः प्रकृतयो नृपः
विविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि ते

M. N. Dutt: Vaishampayana said, The king sent away all his subjects, who, ordered by the king, came back to their respective abodes.

BORI CE: 12-044-002

ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम्
सान्त्वयन्नब्रवीद्धीमानर्जुनं यमजौ तथा

BORI CE: 12-044-003

शत्रुभिर्विविधैः शस्त्रैः कृत्तदेहा महारणे
श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः

MN DUTT: 07-044-002

ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम्
सान्त्वयन्नब्रवीच्छीमानर्जुनं यमजौ तथा
शत्रुभिर्विविधैः शस्त्रैः क्षतदेहा महारणे
श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः

M. N. Dutt: Solacing his brothers, Yudhishthira, shining with beauty, then addressed highly powerful brothers Bhima, Arjuna and the twins, saying,-Your bodies have, in the great battle, been wounded with various weapons by the foe. You are greatly tired, sorrow and anger have burnt your hearts.

BORI CE: 12-044-004

अरण्ये दुःखवसतीर्मत्कृते पुरुषोत्तमाः
भवद्भिरनुभूताश्च यथा कुपुरुषैस्तथा

MN DUTT: 07-044-003

अरण्ये दुःखवसतीमत्कृते भरतर्षभाः
भवद्भिरनुभूता हि यथा कुपुरुषैस्तथा

M. N. Dutt: Through my fault, O foremost of Bharata's race, you have suffered the miseries of banishment in the forests like ordinary men.

BORI CE: 12-044-005

यथासुखं यथाजोषं जयोऽयमनुभूयताम्
विश्रान्ताँल्लब्धविज्ञानाञ्श्वः समेतास्मि वः पुनः

MN DUTT: 07-044-004

यथासुखं यथाजोषं जयोऽयमनुभूयताम्
विश्रान्ताल्लंब्यविज्ञानाश्वः समेतास्मि वः पुनः

M. N. Dutt: With great joy and ease enjoy this victory. After taking rest and refreshing your faculties, meet me again in the morning.

BORI CE: 12-044-006

ततो दुर्योधनगृहं प्रासादैरुपशोभितम्
बहुरत्नसमाकीर्णं दासीदाससमाकुलम्

BORI CE: 12-044-007

धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः
प्रतिपेदे महाबाहुर्मन्दरं मघवानिव

MN DUTT: 07-044-005

ततो दुर्योधनगृहं प्रासादैरुपशोभितम्
बहुरत्नसमाकीर्णं दासीदाससमाकुलम्
धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः
प्रतिपेदे महाबाहुर्मन्दिरं मघवानिव

M. N. Dutt: After this, the mighty-armed Vrikodara, like Indra entering his own beautiful mansion, entered the palace of Duryodhana, that was decorated with many excellent buildings and rooms, that abounded with gems of various kinds, and that was full of servants male and female with the consent of Dhritarashtra.

BORI CE: 12-044-008

यथा दुर्योधनगृहं तथा दुःशासनस्य च
प्रासादमालासंयुक्तं हेमतोरणभूषितम्

BORI CE: 12-044-009

दासीदाससुसंपूर्णं प्रभूतधनधान्यवत्
प्रतिपेदे महाबाहुरर्जुनो राजशासनात्

MN DUTT: 07-044-006

यथा दुर्योधनगृहं तथा दुःशासनस्य तु
प्रासादमाला संयुक्तं हेमतोरणभूषितम्
दासीदाससुसम्पूर्ण प्रभूतधनधान्यवत्
प्रतिपेदे महाबाहुरर्जुनो राजशासनात्

M. N. Dutt: The Mighty-armed Arjuna also, at the king's behest obtained the palace of Dushasana which was not inferior to Duryodhana's and which considered of many excellent mansions and was adorned with a golden gate-way, and which was full of riches and attendant of both sexes.

BORI CE: 12-044-010

दुर्मर्षणस्य भवनं दुःशासनगृहाद्वरम्
कुबेरभवनप्रख्यं मणिहेमविभूषितम्

MN DUTT: 07-044-007

दुर्मर्षणस्य भवनं दुःशासनगृहाद् वरम्
कुबेरभवनप्रख्यं मणिहेमविभूषितम्

M. N. Dutt: The palace of Durmarshana was even superior to that Dushasana. Resembling the palace of Kubera himself, it was adorned with gold and every sort of gem.

BORI CE: 12-044-011

नकुलाय वरार्हाय कर्शिताय महावने
ददौ प्रीतो महाराज धर्मराजो युधिष्ठिरः

MN DUTT: 07-044-008

नकुलाय वराहय कर्शिताय महावने
ददौ प्रीतो महाराज धर्मपुत्रो युधिष्ठिरः

M. N. Dutt: King Yudhishthira gladly gave it to Nakula who deserved it best and who had been reduced with sufferings in the great forest.

BORI CE: 12-044-012

दुर्मुखस्य च वेश्माग्र्यं श्रीमत्कनकभूषितम्
पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम्

MN DUTT: 07-044-009

दुर्मुखस्य च वेश्माग्र्यं श्रीमत् कनकभूषणम्
पूर्णपद्मदलाक्षीणां स्त्रीणां शयनसंकुलम्

M. N. Dutt: The best of palaces belonging to Durmukha was highly beautiful and adorned with gold. It was full of beds and beautiful women having eyes like lotus-petals.

BORI CE: 12-044-013

प्रददौ सहदेवाय सततं प्रियकारिणे
मुमुदे तच्च लब्ध्वा स कैलासं धनदो यथा

MN DUTT: 07-044-010

प्रददौ सहदेवाय सततं प्रियकारिणे
मुमुदे तच्च लघ्वासौ कैलासं धनदो यथा

M. N. Dutt: The king gave it to Sahadeva who was ever busy with doing what was agreeable to him. Obtaining it, Sahadeva became pleased as the king treasures upon obtaining Kailasa.

BORI CE: 12-044-014

युयुत्सुर्विदुरश्चैव संजयश्च महाद्युतिः
सुधर्मा चैव धौम्यश्च यथास्वं जग्मुरालयान्

MN DUTT: 07-044-011

युयुत्सुर्विदुरश्चैव संजयश्च विशाम्पते
सुधर्मा चैव धौम्यश्च यथास्वान् जग्मुरालयान्

M. N. Dutt: Yuyutsu and Vidura and Sanjaya, O king, and Sudharman and Dhaumya, proceeded to their foriner abodes.

BORI CE: 12-044-015

सह सात्यकिना शौरिरर्जुनस्य निवेशनम्
विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव

MN DUTT: 07-044-012

सह सात्यकिना शौरिरर्जुनस्य निवेशनम्
विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव

M. N. Dutt: Like a tiger entering his cave in the hills that foremost of men, viz., Krishna, accompanied by Satyaki, entered the palace of Arjuna.

BORI CE: 12-044-016

तत्र भक्षान्नपानैस्ते समुपेताः सुखोषिताः
सुखप्रबुद्धा राजानमुपतस्थुर्युधिष्ठिरम्

MN DUTT: 07-044-013

तत्र भक्ष्यान्नपानैस्ते मुदिताः सुसुखोषिताः
सुखप्रबुद्धा राजानमुपतस्थुर्युधिष्ठिरम्

M. N. Dutt: Feasting on the dishes and drinks, the princess passed the night in merriment. Awaking in the morning with delighted hearts, they approached the presence of the king Yudhishthira.

Home | About | Back to Book 12 Contents | ← Chapter 43 | Chapter 45 →