Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 045

BORI CE: 12-045-001

जनमेजय उवाच
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः
यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि

MN DUTT: 07-045-001

जनमेजय उवाच प्राप्य राज्यं महाबाहुर्धर्मपुत्रौ युधिष्ठिरः
यदन्यदकरोद् विप्र तन्मे वक्तुमिहार्हसि

M. N. Dutt: Janamejaya said You should, O learned Brahmana, tell me what was next done by Yudhishthira the mighty-armed son of Dharma after he had regained his kingdom.

BORI CE: 12-045-002

भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः
ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि

MN DUTT: 07-045-002

भगवान् वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः
ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि

M. N. Dutt: You should tell me also, O Rishi, what the heroic Hrishikesha, the supreme lord of the three worlds, did after this.

BORI CE: 12-045-003

वैशंपायन उवाच
शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ
वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः

MN DUTT: 07-045-003

वैशम्पायन उवाच शृणु तत्त्वेन राजेन्द्र कीर्त्यमानं मयानघ
वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः

M. N. Dutt: Hear me, O king, as I narrate fully, O sinless one, what the Pandavas, headed by Vasudeva did after this.

BORI CE: 12-045-004

प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः
चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत्

MN DUTT: 07-045-004

प्राप्य राज्यं महाराज कुन्तीपुत्रो युधिष्ठिरः
चातुर्वण्र्यं यथायोग्यं स्वे स्वे स्थाने न्यवेशयत्

M. N. Dutt: Having regained his kingdom, O monarch, Kunti's son Yudhishthira made each of the four orders of men perform their respective duties.

BORI CE: 12-045-005

ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम्
सहस्रनिष्कमेकैकं वाचयामास पाण्डवः

MN DUTT: 07-045-005

ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम्
सहस्रं निष्कमेकैकं दापयामास पाण्डवः

M. N. Dutt: The (eldest) son of Pandu gave a thousand great Brahmanas of the Snataka order a thousand gold coins each.

BORI CE: 12-045-006

तथानुजीविनो भृत्यान्संश्रितानतिथीनपि
कामैः संतर्पयामास कृपणांस्तर्ककानपि

MN DUTT: 07-045-006

तथाऽनुजीविनो भृत्यान् संश्रितानतिथीनपि
कामैः संतर्पयामास कृपणांस्तर्ककानपि

M. N. Dutt: He then pleased the servants who were dependent on him and the guests who came to him, including persons who were undeserving, by satisfying their wishes.

BORI CE: 12-045-007

पुरोहिताय धौम्याय प्रादादयुतशः स गाः
धनं सुवर्णं रजतं वासांसि विविधानि च

MN DUTT: 07-045-007

पुरोहिताय धौम्याय प्रादादयुतशः स गा:
धनं सुवर्ण रजतं वासांसि विविधान्यपि

M. N. Dutt: He gave to his priest Dhaumya kine in thousands, and immense wealth and gold and silver and dresses of various kinds.

BORI CE: 12-045-008

कृपाय च महाराज गुरुवृत्तिमवर्तत
विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः

MN DUTT: 07-045-008

कृपाय च महाराज गुरुवृत्तिमवर्तत
विदुराय च राजासौ पूजां चक्रे यतव्रतः

M. N. Dutt: O monarch, the king treated Kripa like a preceptor. Ever observing vows the king continued to honour Vidura highly.

BORI CE: 12-045-009

भक्षान्नपानैर्विविधैर्वासोभिः शयनासनैः
सर्वान्संतोषयामास संश्रितान्ददतां वरः

MN DUTT: 07-045-009

भक्ष्यानपानैर्विविधसैर्वासोभिः शयनासनैः
सर्वान् संतोषयामास संश्रितान् ददतां वरः

M. N. Dutt: That foremost of charitable men satisfied all persons with presents of food and drink and dresses of various kinds and beds and seats.

BORI CE: 12-045-010

लब्धप्रशमनं कृत्वा स राजा राजसत्तम
युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः

MN DUTT: 07-045-010

लब्धप्रशमनं कृत्वा स राजा राजसत्तम
युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः

M. N. Dutt: Having restored peace to his kingdom the highly illustrious king, O best of monarchs, paid due honours to Yuyutsu and Dhritarashtra.

BORI CE: 12-045-011

धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च
निवेद्य स्वस्थवद्राजन्नास्ते राजा युधिष्ठिरः

MN DUTT: 07-045-011

धृतराष्ट्राय तद् राज्यं गान्धार्थ विदुराय च
निवेद्य सुस्थवद् राजा सुखमास्ते युधिष्ठिरः

M. N. Dutt: Placing his kingdom at the disposal of Dhritarashtra, of Gandhari, and of Vidura, king Yudhishthira spent his days happily.

BORI CE: 12-045-012

तथा सर्वं स नगरं प्रसाद्य जनमेजय
वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः

MN DUTT: 07-045-012

तथा सर्वं स नगरं प्रसाद्य भरतर्षभ
वासुदेवं महात्मानमभ्यगच्छत् कृताञ्जलिः

M. N. Dutt: Having pleased everybody, including the citizens, in this way, Yudhishthira, O foremost of Bharata's race, approached with joined hands the presence of the great Vasudeva.

BORI CE: 12-045-013

ततो महति पर्यङ्के मणिकाञ्चनभूषिते
ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम्

MN DUTT: 07-045-013

ततो महति पर्यङ्के मणिकाञ्चनभूषिते
ददर्श कृष्णमासीनं नीलमेघसमद्युतिम्

M. N. Dutt: He saw Krishna, of the hue of a blue cloud, seated on a large sofa bedecked with gold and gems.

BORI CE: 12-045-014

जाज्वल्यमानं वपुषा दिव्याभरणभूषितम्
पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम्

MN DUTT: 07-045-014

जाज्वल्यमानं वपुषा दिव्याभरणभूषितम्
पीतकौशेयवसनं हेम्नेवोपगतं मणिम्

M. N. Dutt: Clad in yellow silk robes and adorned with celestial ornaments, his person shone effulgent like a jewel set on gold.

Corresponding verse not found in BORI CE

MN DUTT: 07-045-015

कौस्तुभेनोरसिस्थेन मणिनाभिविराजितम्
उद्यतेवोदयं शैलं सूर्येणाभिविराजितम्

M. N. Dutt: His bosom adorned with the Kaustubha gem, he shone like the mountain with the rising Sun.

BORI CE: 12-045-015

कौस्तुभेन उरःस्थेन मणिनाभिविराजितम्
उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम्
नौपम्यं विद्यते यस्य त्रिषु लोकेषु किंचन

BORI CE: 12-045-016

सोऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम्
उवाच मधुराभाषः स्मितपूर्वमिदं तदा

BORI CE: 12-045-017

सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत

MN DUTT: 07-045-015

कौस्तुभेनोरसिस्थेन मणिनाभिविराजितम्
उद्यतेवोदयं शैलं सूर्येणाभिविराजितम्

MN DUTT: 07-045-016

नौपम्यं विद्यते तस्य त्रिषु लोकेषु किंचन
सोऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम्
उवाध मधुरं राजा स्मितपूर्वमिदं तदा
सुखेन ते निशा कच्चिद् व्युष्टा बुद्धिमतां वर

MN DUTT: 07-045-017

कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत
तथैवोपश्रिता देवी बुद्धिर्बुद्धिमतां वर

M. N. Dutt: His bosom adorned with the Kaustubha gem, he shone like the mountain with the rising Sun. There was no equal of his beauty in three worlds, Approaching the great one who was an incarnation of Vishnu, king Yudhishthira addressed him sweetly and smilingly saying,-'O foremost of intelligent men, have you passed the night happily? O you of unfading glory, have all your faculties been fully invigorated? O foremost of intelligent persons, is it all right with your understanding?

BORI CE: 12-045-018

तव ह्याश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर
वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-045-019

भवत्प्रसादाद्भगवंस्त्रिलोकगतिविक्रम
जयः प्राप्तो यशश्चाग्र्यं न च धर्माच्च्युता वयम्

MN DUTT: 07-045-018

वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता
तव प्रसादाद् भगवंस्त्रिलोकगतिविक्रम
जयं प्राप्ता यशश्चयं न च धर्मच्युता वयम्

M. N. Dutt: We have regained our kingdom and the whole Earth has come under our sway, O divine lord, through your favour, O refuge of the three worlds and, O you of three steps. Through your favour we have gained victory and obtained great fame and have not transgressed the duties of our order.'

BORI CE: 12-045-020

तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम्
नोवाच भगवान्किंचिद्ध्यानमेवान्वपद्यत

MN DUTT: 07-045-019

तं तथा भाषमाणं तु धर्मराजमरिंदमम्
नोवाच भगवान् किंचिद् ध्यानमेवान्वपद्यत

M. N. Dutt: The divine Krishna did not speak a single word to that chastiser of enemies, king Yudhishthira, for he was then rapt in meditation.

Home | About | Back to Book 12 Contents | ← Chapter 44 | Chapter 46 →