Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 055

BORI CE: 12-055-001

वैशंपायन उवाच
अथाब्रवीन्महातेजा वाक्यं कौरवनन्दनः
हन्त धर्मान्प्रवक्ष्यामि दृढे वाङ्मनसी मम
तव प्रसादाद्गोविन्द भूतात्मा ह्यसि शाश्वतः

MN DUTT: 07-055-001

वैशम्पायन उवाच अथाब्रवीन्महातेजा वाक्यं कौरवनन्दनः
हन्त धर्मान् प्रवक्ष्यामि दृढे वाङ्मनसी मम
तव प्रसादाद् गोविन्द भूतात्मा ह्यासि शाश्वतः

M. N. Dutt: Vaishampayana said The highly energetic delighter of Kurus, viz., Bhishma said,—'I shall describe the subject of duty. My speech and mind have become steady, through your favour, O Govinda, since you are the eternal soul of every being.

BORI CE: 12-055-002

युधिष्ठिरस्तु मां राजा धर्मान्समनुपृच्छतु
एवं प्रीतो भविष्यामि धर्मान्वक्ष्यामि चानघ

MN DUTT: 07-055-002

युधिष्ठिरस्तु धर्मात्मा मां धर्माननुपृच्छतु
एवं प्रीतो भविष्यामि धर्मान् वक्ष्यामि चाखिलान्

M. N. Dutt: Let the righteous-souled Yudhishthira enquire of me about morality and duty. I shall then be much pleased to speak of all duties.

BORI CE: 12-055-003

यस्मिन्राजर्षभे जाते धर्मात्मनि महात्मनि
अहृष्यन्नृषयः सर्वे स मां पृच्छतु पाण्डवः

MN DUTT: 07-055-003

यस्मिन् राजर्षभे जाते धर्मात्मनि महात्मनि
अहृष्यन्नृषयः सर्वे स मां पृच्छतु पाण्डव

M. N. Dutt: Let the son of Pandu, that virtuous and noble royal sage, upon whose birth all the Vrishnis were filled with joy, question me.

BORI CE: 12-055-004

सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम्
यस्य नास्ति समः कश्चित्स मां पृच्छतु पाण्डवः

MN DUTT: 07-055-004

सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम्
यस्य नास्ति समः कश्चित् स मां पृच्छतुं पाण्डवः

M. N. Dutt: Let the son of Pandu, who has no peer among all the Kurus, among all righteous persons and among celebrated men question me.

BORI CE: 12-055-005

धृतिर्दमो ब्रह्मचर्यं क्षमा धर्मश्च नित्यदा
यस्मिन्नोजश्च तेजश्च स मां पृच्छतु पाण्डवः

MN DUTT: 07-055-005

धृतिर्दमो ब्रह्मचर्यं क्षमा धर्मश्च नित्यदा
यस्मिन्नोजश्च स मां पृच्छतु पाण्डवः

M. N. Dutt: let the son of Pandu, who is endued with intelligence, self-restraint, Brahmacharya, forgiveness righteousness, mental vigour and energy, question me.

Corresponding verse not found in BORI CE

MN DUTT: 07-055-006

सम्बन्धिनोऽतिथीन् भृत्यान् संश्रितांश्चैव यो भृशम्
सम्मानयति सत्कृत्य स मा पृच्छतु पाण्डवः

M. N. Dutt: Let the son of Pandu, who always by his favour honours his relative and guests and servants and dependants, question me.

BORI CE: 12-055-006

सत्यं दानं तपः शौचं शान्तिर्दाक्ष्यमसंभ्रमः
यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः

MN DUTT: 07-055-007

सत्यं दानं तपः शौर्य शान्तिर्दाक्ष्यमसम्भ्रमः
यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः

M. N. Dutt: Let the son of Pandu, who is settled in truth, charity, penances, heroism, peacefulness, cleverness, and fearlessness, question me.

BORI CE: 12-055-007

यो न कामान्न संरम्भान्न भयान्नार्थकारणात्
कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः

MN DUTT: 07-055-008

यो न कामान्न संरम्भान्न भयानार्थकारणात्
कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः

M. N. Dutt: Let the pious son of Pandu, who would never commit a sin actuated by desire of pleasure of profit or from fear, question me.

BORI CE: 12-055-008

संबन्धिनोऽतिथीन्भृत्यान्संश्रितोपाश्रितांश्च यः
संमानयति सत्कृत्य स मां पृच्छतु पाण्डवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-055-009

सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः
यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः

MN DUTT: 07-055-009

सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः
यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः

M. N. Dutt: Let the son of Pandu, who is ever truthful, forgiving, endued with knowledge, and attentive to guests and who always makes gifts to the pious, question me.

BORI CE: 12-055-010

इज्याध्ययननित्यश्च धर्मे च निरतः सदा
शान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः

MN DUTT: 07-055-010

इज्याध्ययननित्यस्य धर्मे च निरतः सदा
क्षान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः

M. N. Dutt: Let the son of Pandu, who always celebrates sacrifices and studies the Vedas and satisfies the morality and duty, who is ever peaceful and who has heard all mysteries, question me.

BORI CE: 12-055-011

वासुदेव उवाच
लज्जया परयोपेतो धर्मात्मा स युधिष्ठिरः
अभिशापभयाद्भीतो भवन्तं नोपसर्पति

MN DUTT: 07-055-011

वासुदेव उवाच लज्जया परयोपेतो धर्मराजो युधिष्ठिरः
अभिशापभयाद् भीतो भवन्तं नोपसर्पति

M. N. Dutt: Vasudeva said 'King Yudhishthira, possessed by great shame and fearing your imprecations, does not venture to approach you.

BORI CE: 12-055-012

लोकस्य कदनं कृत्वा लोकनाथो विशां पते
अभिशापभयाद्भीतो भवन्तं नोपसर्पति

MN DUTT: 07-055-012

लोकस्य कदनं कृत्वा लोकनाथो विशाम्पते
अभिशापभयाद् भीतो भवन्तं नोपसर्पति

M. N. Dutt: That king, O monarch, having caused a great carnage, ventures not to approach you from fear of your curse.

BORI CE: 12-055-013

पूज्यान्मान्यांश्च भक्तांश्च गुरून्संबन्धिबान्धवान्
अर्घ्यार्हानिषुभिर्हत्वा भवन्तं नोपसर्पति

MN DUTT: 07-055-013

पूज्यान् मान्यांश्च भक्तांश्च गुरून् सम्बन्धिबान्धवान्
अर्घार्हानिषुभिर्भित्त्वा भवन्तं नोपसर्पति

M. N. Dutt: Having wounded with arrows those who were worthy of his worship, those who were devoted to him, those who were his preceptors, those who were his relatives and kinsmen, and those who deserved his highest regard, he ventures not to approach you.

BORI CE: 12-055-014

भीष्म उवाच
ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः
क्षत्रियाणां तथा कृष्ण समरे देहपातनम्

MN DUTT: 07-055-014

भीष्म उवाच ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः
क्षत्रियाणां तथा कृष्ण समरे देहपातनम्

M. N. Dutt: Bhishma said As the duty of the Brahmanas is to practise charity, to study, and perform penances, so the duty of Kshatriyas is to renounce their bodies, OKrishna, in battle.

BORI CE: 12-055-015

पितॄन्पितामहान्पुत्रान्गुरून्संबन्धिबान्धवान्
मिथ्याप्रवृत्तान्यः संख्ये निहन्याद्धर्म एव सः

MN DUTT: 07-055-015

पितॄन् पितामहान् भ्रातृन् गुरून् सम्बन्धिबान्धवान्
मिथ्याप्रवृत्तान् यः संख्ये निहन्याद् धर्म एव सः

M. N. Dutt: Kshatriyas should kill fathers and grandfathers and brothers and preceptors and relatives and kinsmen that may give them an unjust battle. This is their open duty.

BORI CE: 12-055-016

समयत्यागिनो लुब्धान्गुरूनपि च केशव
निहन्ति समरे पापान्क्षत्रियो यः स धर्मवित्

MN DUTT: 07-055-016

समयत्यागिनो लुब्धान् गुरूनपि च केशव
निहन्ति समरे पापान् क्षत्रियो यः स धर्मवित्

M. N. Dutt: The Kshatriya, O Keshava, knows his own duty who kills in battle his very preceptors, if they happen to be sinful and covetous and negligent of restraints and vows.

Corresponding verse not found in BORI CE

MN DUTT: 07-055-017

यो लोभान समीक्षेत धर्मसेतुं सनातनम्
निहन्ति यस्तं समरे क्षत्रियो वै स धर्मवित्

M. N. Dutt: That Kshatriya knows his duty who kills in battle the person who out of covetousness neglects the eternal restrictions of virtue.

Corresponding verse not found in BORI CE

MN DUTT: 07-055-018

लोहितोदां केशतृणां गजशैलां ध्वजगुमाम्
महीं करोति युद्धेषु क्षत्रियो यः स धर्मवित्

M. N. Dutt: That Kshatriya knows his duty who in battle converts the Earth into a lake of blood, having the hairs of killed warriors for the grass and straw floating on it, and having elephants for its rocks, and standards for the trees on its banks.

BORI CE: 12-055-017

आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना
धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुरब्रवीत्

MN DUTT: 07-055-019

आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना
धर्म्यं स्वर्यं च लोक्यं च युद्धं हि मनुरब्रवीत्

M. N. Dutt: A Kshatriya, when challenged, must always fight in battle, for Manu has said that a righteous battle acquire both heaven and fame on Earth for him.

BORI CE: 12-055-018

वैशंपायन उवाच
एवमुक्तस्तु भीष्मेण धर्मराजो युधिष्ठिरः
विनीतवदुपागम्य तस्थौ संदर्शनेऽग्रतः

MN DUTT: 07-055-020

वैशम्पायन उवाच एवमुक्तस्तु भीष्मेण धर्मपुत्रो युधिष्ठिरः
विनीतवदुपागम्य तस्थौ संदर्शनेऽग्रतः

M. N. Dutt: Vaishampayana said After Bhishma had spoken thus, Dharma's son Yudhishthira humbly approached the Kuru hero and stood before him.

BORI CE: 12-055-019

अथास्य पादौ जग्राह भीष्मश्चाभिननन्द तम्
मूर्ध्नि चैनमुपाघ्राय निषीदेत्यब्रवीत्तदा

MN DUTT: 07-055-021

अथास्य पादौ जग्राह भीष्मश्चापि ननन्द तम्
मूर्ध्नि चैनमुपाघ्राय निषीदेत्यब्रवीत् तदा

M. N. Dutt: He seized the feet of Bhishma who in return cheered him with affectionate words. Smelling his head, Bhishma asked Yudhishthira to take his seat.

BORI CE: 12-055-020

तमुवाचाथ गाङ्गेय ऋषभः सर्वधन्विनाम्
पृच्छ मां तात विस्रब्धं मा भैस्त्वं कुरुसत्तम

MN DUTT: 07-055-022

तमुवाचाथ गाङ्गेयो वृषभः सर्वधन्विनाम्
मां पृच्छ तात विश्रब्धं मा भैस्त्वं कुरुसत्तम

M. N. Dutt: Then Ganga's son, that best of bowmen, addressed Yudhishthira, saying,—'Do not fear, O best of the Kurus. Ask me, O child, without any hesitation.'

Home | About | Back to Book 12 Contents | ← Chapter 54 | Chapter 56 →