Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 073

BORI CE: 12-073-001

भीष्म उवाच
य एव तु सतो रक्षेदसतश्च निबर्हयेत्
स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः

MN DUTT: 07-072-001

भीष्म उवाच य एव तु सतो रक्षेदसतश्च निवर्तयेत्
स एव राज्ञः कर्तव्यो राजन् राजपुरोहितः

M. N. Dutt: Bhishma said A king should appoint that person as his priest who would protect the good and punish the wicked.

BORI CE: 12-073-002

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पुरूरवस ऐलस्य संवादं मातरिश्वनः

MN DUTT: 07-072-002

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पुरूरवस ऐलस्य संवादं मातरिश्वनः

M. N. Dutt: Regarding it is cited the old story about the discourse between Pururavas the son of Aila and Matarishvan.

BORI CE: 12-073-003

ऐल उवाच
कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः
कस्माच्च भवति श्रेयानेतद्वायो विचक्ष्व मे

MN DUTT: 07-072-003

पुरूरवा उवाच कुत:स्विद् ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः
कस्माच्च भवति श्रेष्ठस्तन्मे व्याख्यातुमर्हसि

M. N. Dutt: Pururavas said Whence has the Brahmana originated and whence the three other orders? Why also has the Brahmana become the foremost? You should tell me all this.

BORI CE: 12-073-004

वायुरुवाच
ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तम
बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते

MN DUTT: 07-072-004

मातरिश्वोवाच ब्राह्मणो मुखतः सृष्टो ब्रह्मणो राजसत्तम
बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य एव च

M. N. Dutt: Matarishvan answered The Brahmana. O best of kings, has originated from the mouth of Brahman. The Kshatriya has originated from his two arms, and the Vaishya from his two thighs.

BORI CE: 12-073-005

वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभ
वर्णश्चतुर्थः पश्चात्तु पद्भ्यां शूद्रो विनिर्मितः

MN DUTT: 07-072-005

वर्णानां परिचर्यार्थं त्रयाणां भरतर्षभ
वर्णश्चतुर्थः पश्चात् तु पद्भ्यां शूद्रो विनिर्मितः

M. N. Dutt: For serving these three orders, O king, a fourth order, viz., the Shudra, came into being created from the feet (of Brahman).

BORI CE: 12-073-006

ब्राह्मणो जातमात्रस्तु पृथिवीमन्वजायत
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये

MN DUTT: 07-072-006

ब्राह्मणो जायमानो हि पृथिव्यामनुजायते
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये

M. N. Dutt: Thus created the Brahmana is born on Earth as the lord of all creatures, his duty being to preserve the Vedas and the other scriptures.

BORI CE: 12-073-007

ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम्
द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये

MN DUTT: 07-072-007

अतः पृथिव्या यन्तारं क्षत्रियं दण्डधारिणम्
द्वितीयं वर्णमकरोत् प्रजानामनुगुप्तये

M. N. Dutt: Then, for ruling the Earth and holding the rod of punishment and protecting all creatures, the second order, viz., the Kshatriya was created.

BORI CE: 12-073-008

वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान्
शूद्रो ह्येनान्परिचरेदिति ब्रह्मानुशासनम्

MN DUTT: 07-072-008

वैश्यस्तु धनधान्येन त्रीन् वर्णान् विध्यादिमान्
शूद्रो ह्येतान् परिचरेदिति ब्रह्मानुशासनम्

M. N. Dutt: The Vaishya was created for supporting the two other orders and himself by cultivation and trade, and finally it was ordained by Brahman that the Shudra should serve the three orders as a servant.

BORI CE: 12-073-009

ऐल उवाच
द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत्
धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे

MN DUTT: 07-072-009

द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत्
: सह वित्तेन सम्यग् वायो प्रचक्ष्व मे

M. N. Dutt: Pururavas said Tell me, truly, O god of Wind, to whom does this Earth fairly belong, Does it belong to the Brahmana or to the Kshatriya.

BORI CE: 12-073-010

वायुरुवाच
विप्रस्य सर्वमेवैतद्यत्किंचिज्जगतीगतम्
ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः

MN DUTT: 07-072-010

वायुरुवाच विप्रस्य सर्वमेवैतद् यत् किञ्चिज्जगतीगतम्
ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः

M. N. Dutt: The god of Wind said Everything that exists in the universe belongs to the Brahmana on account of his birth and precedence. Persons, conversant with morality, declare it.

BORI CE: 12-073-011

स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च
गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः

MN DUTT: 07-072-011

धर्मतः सह स्वमेव ब्राह्मणो भुक्ते स्वं वस्ते स्वं ददाति च
गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः

M. N. Dutt: What the Brahmana eats is his own. The place he dwells is his own. What he gives away is his own. He deserves the respect of all the (other) orders. He is the first-born and the foremost.

BORI CE: 12-073-012

पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम्
आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-072-012

पत्यभावे यथैव स्त्री देवरं कुरुते पतिम्
एष ते प्रथमः कल्प आपद्यन्यो भवेत् ततः

M. N. Dutt: As a woman, in the absence of her husband, marries his younger brother, even so the Earth, for the refusal of the Brahmana, has accepted his next-born, viz., the Kshatriya, for her master. This is the first rule. In times, however, of distress, there is exception of this.

BORI CE: 12-073-013

एष ते प्रथमः कल्प आपद्यन्यो भवेदतः
यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि

BORI CE: 12-073-014

यः कश्चिद्विजयेद्भूमिं ब्राह्मणाय निवेदयेत्
श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने

BORI CE: 12-073-015

स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत्
यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया

BORI CE: 12-073-016

ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक्
श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम्

MN DUTT: 07-072-012

पत्यभावे यथैव स्त्री देवरं कुरुते पतिम्
एष ते प्रथमः कल्प आपद्यन्यो भवेत् ततः

MN DUTT: 07-072-013

यदि स्वर्ग परं स्थानं स्वधर्मं परिमार्गसि
यत् किञ्चिज्जयसे भूमिं ब्राह्मणाय निवेदया
श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने
स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत्

MN DUTT: 07-072-014

यो राजानं नयेद् बुद्ध्या सर्वतः परिपूर्णया
ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवान्

MN DUTT: 07-072-015

श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम्
राजा चरति यद् धर्मं ब्राह्मणेन निदर्शितम्

M. N. Dutt: As a woman, in the absence of her husband, marries his younger brother, even so the Earth, for the refusal of the Brahmana, has accepted his next-born, viz., the Kshatriya, for her master. This is the first rule. In times, however, of distress, there is exception of this. If you try to satisfy the duties of your order and wish to acquire the highest place in heaven, then give to the Brahmana all the land you may conquer, to him who is learned and of virtuous conduct, who is conversant with duties and observant of penances, who is contented with the duties of his order and not covetous of wealth. The well-born Brahmana, wise and humble, guides the king in every matter by his own great intelligence. By sound advice he makes the king acquire prosperity. The Brahmana points out to the king his duties.

BORI CE: 12-073-017

राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम्
शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-073-018

तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति
तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः

MN DUTT: 07-072-016

शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः
तावता सत्कृतः प्राज्ञश्चिरं यशसि तिष्ठति
तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः

M. N. Dutt: As long as a wish king, observant of the duties of his order, and shorn of pride, is desirous of listening to the advice of the Brahmana, so long is he respected and so long does he enjoy fame. The priest of the king, therefore, partakes, of the merit that the king acquires.

BORI CE: 12-073-019

एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः
सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः

MN DUTT: 07-072-017

एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः
सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद् भयान्विताः

M. N. Dutt: When the king behaves himself thus, all his subjects, depending upon him, become virtuous in their behaviour, follow their duties, and are freed from every fear.

BORI CE: 12-073-020

राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः
चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति

MN DUTT: 07-072-018

राष्ट्रे चरन्ति यं धर्म राज्ञा साध्वभिरक्षिताः
चतुर्थं तस्य धर्मस्य राजा भागं तु विन्दति

M. N. Dutt: The king shares a fourth part of those righteous acts which his subjects, wellprotected by him, perform in his kingdom.

BORI CE: 12-073-021

देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः
यज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके

MN DUTT: 07-072-019

देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः
यज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके

M. N. Dutt: The gods, men, Pitris, Gandharvas, Uragas, and Rakshasas, all derive their support from sacrifices. In a country having no king, their can be no sacrifice.

BORI CE: 12-073-022

इतो दत्तेन जीवन्ति देवताः पितरस्तथा
राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः

MN DUTT: 07-072-020

इतो दत्तेन जीवन्ति देवताः पितरस्तथा
राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः

M. N. Dutt: The gods and the Pitris live upon the offerings made in sacrifices. Sacrifice, however, dependants upon the king.

BORI CE: 12-073-023

छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति
अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति

MN DUTT: 07-072-021

छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति
अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति

M. N. Dutt: In summer, men seek comfort from the shade of trees, cool water, and cool breezes. In winter, they derive comfort from fire, warm clothing and the sun.

BORI CE: 12-073-024

शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः
तेषु भोगेषु सर्वेषु नभीतो लभते सुखम्

MN DUTT: 07-072-022

शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः
तेषु भोगेषु सर्वेषु न भीतो लभते सुखम्

M. N. Dutt: The heart of man finds pleasure in sound, touch, taste, vision, and smell. The man, however, who is filled with fear, finds no pleasure in all these things.

BORI CE: 12-073-025

अभयस्यैव यो दाता तस्यैव सुमहत्फलम्
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते

MN DUTT: 07-072-023

अभयस्य हि यो दाता तस्यैव सुमहत् फलम्
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते

M. N. Dutt: That person, who removes the fears of men, acquires great merit. There is no present so valuable in three worlds as that of life.

BORI CE: 12-073-026

इन्द्रो राजा यमो राजा धर्मो राजा तथैव च
राजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम्

MN DUTT: 07-072-024

इन्द्रो राजा यमो राजा धर्मो राजा तथैव च
राजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम्

M. N. Dutt: The king is Indra. The king is Yama. The king is Dharma. The king puts on different forms. The king preserves and supports every things.

Corresponding verse not found in BORI CE

MN DUTT: 07-072-025

अभयस्य हि यो दाता तस्यैव सुमहत् फलम्
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते

M. N. Dutt: That person, who removes the fears of men, acquires great merit. There is no present so valuable in three worlds as that of life.

Corresponding verse not found in BORI CE

MN DUTT: 07-072-026

इन्द्रो राजा यमो राजा धर्मो राजा तथैव च
राजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम्

M. N. Dutt: The king is Indra. The king is Yama. The king is Dharma. The king puts on different forms. The king preserves and supports every things.

Home | About | Back to Book 12 Contents | ← Chapter 72 | Chapter 74 →