Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 074

BORI CE: 12-074-001

भीष्म उवाच
राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः
उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम्

MN DUTT: 07-073-001

भीष्म उवाच राज्ञा पुरोहितः कार्यो भवेद् विद्वान् बहुश्रुतः
उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम्

M. N. Dutt: Bhishma said The king, observing both religious merit and profit which are very intricate, should, forthwith, appoint a priest learned and acquainted intimately with the Vedas and the (other) scriptures.

BORI CE: 12-074-002

धर्मात्मा धर्मविद्येषां राज्ञां राजन्पुरोहितः
राजा चैवंगुणो येषां कुशलं तेषु सर्वशः

MN DUTT: 07-073-002

धर्मात्मा मन्त्रविद् येषां राज्ञां राजन् पुरोहितः
राजा चैवंगुणो येषां कुशलं तेषु सर्वशः

M. N. Dutt: Those kings, who have priests, who are pious and conversant with policy, and are possessed of good attributes, enjoy prosperity everywhere.

BORI CE: 12-074-003

उभौ प्रजा वर्धयतो देवान्पूर्वान्परान्पितॄन्
यौ समेयास्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ

MN DUTT: 07-073-003

उभौ प्रजा वर्धयतो देवान् सर्वान् सुतान् पितृन्
भवेयातां स्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ

M. N. Dutt: Both the priest and the king should have such qualities as arrest honour, and should observe the vows and penances. They would then succeed in supporting the subjects, the deities. the Pitris, and the children.

BORI CE: 12-074-004

परस्परस्य सुहृदौ संमतौ समचेतसौ
ब्रह्मक्षत्रस्य संमानात्प्रजाः सुखमवाप्नुयुः

MN DUTT: 07-073-004

परस्परस्य सुहृदौ विहितौ समचेतसौ
ब्रह्मक्षत्रस्य सम्मानात् प्रजा सुखमवाप्नुयात्

M. N. Dutt: It is laid down that they should have similar hearts and should be each other's friends. For such friendship between Brahmana and Kshatriya, the subjects become happy.

BORI CE: 12-074-005

विमाननात्तयोरेव प्रजा नश्येयुरेव ह
ब्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलमुच्यते

MN DUTT: 07-073-005

विमाननात् तयोरेव प्रजा नश्येयुरेव हि
ब्रह्मक्षत्रं हि सर्वेषां वर्णानां मूलमुच्यते

M. N. Dutt: If they do not respect each other, destruction would befall the people. The Brahmana and the Kshatriya are said to be the creators of all men.

BORI CE: 12-074-006

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ऐलकश्यपसंवादं तं निबोध युधिष्ठिर

MN DUTT: 07-073-006

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ऐलकश्यपसंवादं तन्निबोध युधिष्ठिर

M. N. Dutt: Regarding it is cited the old story about the discourse between Aila's son and Kashyapa. Listen to it, О Yudhishthira.

BORI CE: 12-074-007

ऐल उवाच
यदा हि ब्रह्म प्रजहाति क्षत्रं; क्षत्रं यदा वा प्रजहाति ब्रह्म
अन्वग्बलं कतमेऽस्मिन्भजन्ते; तथाबल्यं कतमेऽस्मिन्वियन्ति

MN DUTT: 07-073-007

ऐल उवाच यदा हि ब्रह्म प्रजहाति क्षत्रं क्षत्रं यदा वा प्रजहाति ब्रह्मा अन्वरबलं कतमेऽस्मिन्भजन्ते तथा वर्णाः कतमेऽस्मिन् ध्रियन्ते

M. N. Dutt: Aila's son said When the Brahmana forsakes the Kshatriya or the Kshatriya forsakes the Brahmana, who amongst them should be considered superior, and upon whom would the other orders depend and maintain themselves?

BORI CE: 12-074-008

कश्यप उवाच
व्यृद्धं राष्ट्रं भवति क्षत्रियस्य; ब्रह्म क्षत्रं यत्र विरुध्यते ह
अन्वग्बलं दस्यवस्तद्भजन्ते;ऽबल्यं तथा तत्र वियन्ति सन्तः

MN DUTT: 07-073-008

कश्यप उवाच विद्धं राष्ट्र क्षत्रियस्य भवति
ब्रह्मक्षत्रं यत्र विरुद्ध्यतीह
अन्वग्बलं दस्यवस्तद्भजन्ते तथा वर्णं तत्र विदन्ति सन्तः

M. N. Dutt: Kashyapa said Ruin befalls the kingdom of the Kshatriya when the Brahmana and Kshatriya fight with each other. Robbers attack that kingdom in which anarchy reigns and all good men regard the king as a Mlechchha.

BORI CE: 12-074-009

नैषामुक्षा वर्धते नोत उस्रा; न गर्गरो मथ्यते नो यजन्ते
नैषां पुत्रा वेदमधीयते च; यदा ब्रह्म क्षत्रियाः संत्यजन्ति

MN DUTT: 07-073-009

नैषां ब्रह्म च वर्धते नोत पुत्रा न गर्गरो मथ्यते नो यजन्ते
नैषां पुत्रा वेदमधीयते च यदा ब्रह्म क्षत्रियाः संत्यजन्ति

M. N. Dutt: Their oxen do not thrive, nor do their children. Their pots (of milk) are not churned, and no sacrifices are celebrated there. The children do not study the Vedas in kingdoms where Brahmanas forsake Kshatriyas.

BORI CE: 12-074-010

नैषामुक्षा वर्धते जातु गेहे; नाधीयते सप्रजा नो यजन्ते
अपध्वस्ता दस्युभूता भवन्ति; ये ब्राह्मणाः क्षत्रियान्संत्यजन्ति

MN DUTT: 07-073-010

नैषामर्थो वर्धते जातु गेहे नाधीयते सुप्रजा नो यजन्ते
अपध्वस्ता दस्यु ताः भवन्ति ये ब्राह्मणान् क्षत्रियाः संत्यजन्ति

M. N. Dutt: In their houses wealth does not multiply. There children do not become good and do not read the scriptures and celebrate sacrifices. Those Kshatriyas that forsake the Brahmanas become impure in blood.

BORI CE: 12-074-011

एतौ हि नित्यसंयुक्तावितरेतरधारणे
क्षत्रं हि ब्रह्मणो योनिर्योनिः क्षत्रस्य च द्विजाः

MN DUTT: 07-073-011

एतौ हि नित्यं संयुक्तावितरेतरधारणे
क्षत्रं वै ब्रह्मणो योनिोनिः क्षत्रस्य वै द्विजाः

M. N. Dutt: The Brahmana and the Kshatriya are connected with each other by nature, and each protects the other. The Kshatriya is the root of the Brahmana's advancement and the Brahmana is the root of the Kshatriya's advancement.

BORI CE: 12-074-012

उभावेतौ नित्यमभिप्रपन्नौ; संप्रापतुर्महतीं श्रीप्रतिष्ठाम्
तयोः संधिर्भिद्यते चेत्पुराण;स्ततः सर्वं भवति हि संप्रमूढम्

MN DUTT: 07-073-012

उभावेतौ नित्यमभिप्रपन्नौ सम्प्रापतुर्महतीं सम्प्रतिष्ठाम्! तयोः संधिर्भिद्यते चेत् पुराण स्ततः सर्वं भवति हि सम्प्रमूढम्

M. N. Dutt: When each helps the other, both enjoy great prosperity. If their friendship, existing from days of yore, is snapped anarchy prevails everywhere.

BORI CE: 12-074-013

नात्र प्लवं लभते पारगामी; महागाधे नौरिव संप्रणुन्ना
चातुर्वर्ण्यं भवति च संप्रमूढं; ततः प्रजाः क्षयसंस्था भवन्ति

MN DUTT: 07-073-013

नात्र पारं लभते पारगामी महागाधे गौरिव सम्प्रपन्ना
चातुर्वण्र्यं भवति हि सम्प्रमूढं प्रजास्ततः क्षयसंस्था भवन्ति

M. N. Dutt: No person, desirous of crossing the ocean of life, succeeds in his attempts like a small boat floating on the bosom of the sea. The four orders of men become confounded and meet with destruction,

BORI CE: 12-074-014

ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति
अरक्ष्यमाणः सततमश्रु पापं च वर्षति

MN DUTT: 07-073-014

ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति
अरक्ष्यमाण: सततमश्रु पापं च वर्षति

M. N. Dutt: If the tree of a Brahmana is protected, it showers gold and honey. If on the other hand, it is not protected, it then showers tears and sin.

BORI CE: 12-074-015

अब्रह्मचारी चरणादपेतो; यदा ब्रह्मा ब्रह्मणि त्राणमिच्छेत्
आश्चर्यशो वर्षति तत्र देव;स्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति

MN DUTT: 07-073-015

न ब्रह्मचारी चरणादयेतो यदा ब्रह्म ब्रह्मणि त्राणमिच्छेत्
आश्चर्यतो वर्षति तत्र देव स्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति

M. N. Dutt: When Brahmanas neglect the study of the Vedas and seek protection from the scriptures, then Indra does not pour rain in time and various sorts of calamities constantly assail the kingdom.

BORI CE: 12-074-016

स्त्रियं हत्वा ब्राह्मणं वापि पापः; सभायां यत्र लभतेऽनुवादम्
राज्ञः सकाशे न बिभेति चापि; ततो भयं जायते क्षत्रियस्य

MN DUTT: 07-073-016

स्त्रियं हत्वा ब्राह्मणं वापि पाप: सभायां यत्र लभतेऽनुवादम्
राज्ञः सकाशे न बिभेति चापि ततो भयं विद्यते क्षत्रियस्या

M. N. Dutt: When a sinful wretch, having killed a woman or a Brahmana, does not incur censure in assemblies of fellowmen and does not fear the king, then danger threatens the Kshatriya king.

BORI CE: 12-074-017

पापैः पापे क्रियमाणेऽतिवेलं; ततो रुद्रो जायते देव एषः
पापैः पापाः संजनयन्ति रुद्रं; ततः सर्वान्साध्वसाधून्हिनस्ति

MN DUTT: 07-073-017

पापैः पापे क्रियमाणे हि चैल ततो रुद्रो जायते देव एषः
पापैः पापा: संजनयन्ति रुद्र ततः सर्वान् साध्वसाधून् हिनस्ति

M. N. Dutt: For the sins perpetrated by sinful men, the god Rudra appears in the kingdom. Indeed, the sinful by their sins invite that god of vengeance. He then kills all, the honest and the wicked alike.

BORI CE: 12-074-018

ऐल उवाच
कुतो रुद्रः कीदृशो वापि रुद्रः; सत्त्वैः सत्त्वं दृश्यते वध्यमानम्
एतद्विद्वन्कश्यप मे प्रचक्ष्व; यतो रुद्रो जायते देव एषः

MN DUTT: 07-073-018

ऐल एवाच कुतो रुद्रः कीदृशो वापि रुद्रः सत्त्वैः सत्त्वं दृश्यते वध्यमानम्
एतत् सर्वं कश्यप मे प्रचक्ष्व कुतो रुद्रो जायते देव एषः

M. N. Dutt: Aila said Whence does Rudra originate? What also is his form? Creatures are seen to be destroyed by creatures. Tell me all this, O Kashyapa, Whence does the god Rudra originate.

BORI CE: 12-074-019

कश्यप उवाच
आत्मा रुद्रो हृदये मानवानां; स्वं स्वं देहं परदेहं च हन्ति
वातोत्पातैः सदृशं रुद्रमाहु;र्दावैर्जीमूतैः सदृशं रूपमस्य

MN DUTT: 07-073-019

कश्यप उवाच आत्मा रुद्रो हृदयो मानवानां स्वं स्वं देहं परदेहं न हन्ति
वातोत्पातैः सदृशं रुद्रमार्ह र्देवैर्जीमूतैः सदृशं रूपमस्य

M. N. Dutt: Kashyapa said Rudra exists in the hearts of men. He destroys the bodies themselves in which he lives as also the bodies of others. Rudra is like visitations of the sky and his form is like that of the wind-god.

BORI CE: 12-074-020

ऐल उवाच
न वै वातं परिवृनोति कश्चि;न्न जीमूतो वर्षति नैव दावः
तथायुक्तो दृश्यते मानवेषु; कामद्वेषाद्बध्यते मुच्यते च

MN DUTT: 07-073-020

ऐल उवाच वातः परिवृणोति कर्थि न जीमूतो वर्षति नापि देवः
तथायुक्तो दृश्यते मानुषेषु कामद्वेषाद् बध्यते मुह्यते च

M. N. Dutt: The Wind does not, by blowing, visible destroy men at all times, nor does Indra do so by purring rain. On the other hand, it is seen among men that they lose their senses and are killed through lust and malice.

BORI CE: 12-074-021

कश्यप उवाच
यथैकगेहे जातवेदाः प्रदीप्तः; कृत्स्नं ग्रामं प्रदहेत्स त्वरावान्
विमोहनं कुरुते देव एष; ततः सर्वं स्पृश्यते पुण्यपापैः

MN DUTT: 07-073-021

कश्यप उवाच यथैकगेहे जातवेदाः प्रदीप्तः कृत्स्नं ग्रामं दहते चत्वरं वा
विमोहनं कुरुते देव एष ततः सर्वं स्पृश्यते पुण्यपापैः

M. N. Dutt: Kashyapa said, Fire burning in one house, burns a whole quarter or an entire village. Likewise this deity stupefies the senses of some one and then that stupefaction affects all, the honest and the wicked alike, without any distinction.

BORI CE: 12-074-022

ऐल उवाच
यदि दण्डः स्पृशते पुण्यभाजं; पापैः पापे क्रियमाणेऽविशेषात्
कस्य हेतोः सुकृतं नाम कुर्या;द्दुष्कृतं वा कस्य हेतोर्न कुर्यात्

MN DUTT: 07-073-022

ऐल उवाच यदि दण्डः स्पृशतेऽपुण्यपापं पापैः पापे क्रियमाणे विशेषात्
सुकृतं नाम कुर्याद् दुष्कृतं वा कस्य हेतोर्न कुर्यात्

M. N. Dutt: Aila Said: If punishment affects all, viz., the honest and the wicked alike, on account of the sins committed by the sinful, why should men, in that case, perform acts that are meritorious? Indeed, why should they abstain from wicked acts.

BORI CE: 12-074-023

कश्यप उवाच
असंत्यागात्पापकृतामपापां;स्तुल्यो दण्डः स्पृशते मिश्रभावात्
शुष्केणार्द्रं दह्यते मिश्रभावा;न्न मिश्रः स्यात्पापकृद्भिः कथंचित्

MN DUTT: 07-073-023

कश्यप उवाच असंत्यागात् पापकृतामपा स्तुल्यो दण्डः स्पृशते मिश्रभावात्
शुष्णा दह्यते मिश्रभार्वा न मिश्रः स्यात् पापकृद्भिः कथंचित्

M. N. Dutt: By standing aloof from the sinful, one becomes pure and stainless. However, by being mixed with the sinful, the sinless are punished. Wet wood, if mixed with dry wood, is consumed by the fire for such mixture. The sinless, therefore, should never associate with the sinful.

BORI CE: 12-074-024

ऐल उवाच
साध्वसाधून्धारयतीह भूमिः; साध्वसाधूंस्तापयतीह सूर्यः
साध्वसाधून्वातयतीह वायु;रापस्तथा साध्वसाधून्वहन्ति

MN DUTT: 07-073-024

ऐल उवाच साध्वसाधून् धारयतीह भूमिः साध्वसाधूंस्तापयतीह सूर्यः
साध्वसाधूंश्चापि वातीह वायु रापस्तथा साध्वसाधून् पुनन्ति

M. N. Dutt: Aila said The Earth contains the honest and the wicked. The sun warms the honest and the wicked. The wind blows equally for them. Water cleanses them equally.

BORI CE: 12-074-025

कश्यप उवाच
एवमस्मिन्वर्तते लोक एव; नामुत्रैवं वर्तते राजपुत्र
प्रेत्यैतयोरन्तरवान्विशेषो; यो वै पुण्यं चरते यश्च पापम्

MN DUTT: 07-073-025

कश्यप उवाच एवमस्मिन्वर्तते लोक एव नामुत्रं वर्तते राजपुत्र
प्रेत्यैतयोरन्तरावान्विशेषो यो वै पुण्यं चरते यश्च पापम्

M. N. Dutt: Kashyapa said Such, indeed, is the course of this world, O prince. It is not so, however, in another world. In the other world, there is a great difference between the person that acts virtuously and him that acts sinfully.

BORI CE: 12-074-026

पुण्यस्य लोको मधुमान्घृतार्चि;र्हिरण्यज्योतिरमृतस्य नाभिः
तत्र प्रेत्य मोदते ब्रह्मचारी; न तत्र मृत्युर्न जरा नोत दुःखम्

MN DUTT: 07-073-026

पुण्यस्य लोको मधुमान् घृतार्चि हिरण्यज्योतिरमृतस्य नाभिः
तत्र प्रेत्य मोदते ब्रह्मचारी न तत्र मृत्युर्न जरा नोत दुःखम्

M. N. Dutt: The regions which virtuous men acquire are full of honey and the splendour of gold or of fire upon which clarified butter has been poured. They are compared to the navel of ambrosia. The meritorious person enjoys great happiness there. Death, decrepitude, and sorrow are not there.

BORI CE: 12-074-027

पापस्य लोको निरयोऽप्रकाशो; नित्यं दुःखः शोकभूयिष्ठ एव
तत्रात्मानं शोचते पापकर्मा; बह्वीः समाः प्रपतन्नप्रतिष्ठः

MN DUTT: 07-073-027

पापस्य लोको निरयोऽप्रकाशो नित्यं दुःखं शोकभूयिष्ठमेवा तत्रात्मानं शोचति पापकर्मा बह्वीः समाः प्रतपन्नपतिष्ठः

M. N. Dutt: The region for the sinful is hell. Darkness and constant pain are there, and it is full of sorrow. Sinking in infamy, the sinful man grieves for many years.

BORI CE: 12-074-028

मिथो भेदाद्ब्राह्मणक्षत्रियाणां; प्रजा दुःखं दुःसहं चाविशन्ति
एवं ज्ञात्वा कार्य एवेह विद्वा;न्पुरोहितो नैकविद्यो नृपेण

MN DUTT: 07-073-028

मिथो भेदाब्राह्मणक्षत्रियाणां प्रजा दुःखं दुःसहं चाविशन्ति
एवं ज्ञात्वा कार्य एवेह नित्यं पुरोहितो नैकविद्यो नृपेणा

M. N. Dutt: For a division between Brahmanas and Kshatriyas, numberless griefs assail the people. Knowing this, a king should appoint a (Brahmana) priest having experience and wide knowledge. owner

BORI CE: 12-074-029

तं चैवान्वभिषिच्येत तथा धर्मो विधीयते
अग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः

MN DUTT: 07-073-029

तं चैवान्वभिषिच्येत तथा धर्मो विधीयते
अग्रयो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः

M. N. Dutt: A king should first engage the priest in his office, and then perform his own coronation. This has bean laid down in the scriptures. The ordinance declare that the Brahmana is the foremost of all creatures. Men who know the Vedas say that the Brahinana was created first.

BORI CE: 12-074-030

पूर्वं हि ब्राह्मणाः सृष्टा इति धर्मविदो विदुः
ज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यदुत्तरम्

MN DUTT: 07-073-030

पूर्वं हि ब्राह्मणः सृष्टिरिति ब्रह्मविदो विदुः
ज्येष्ठेनाभिजनेनास्य प्राप्तं पूर्वं यदुत्तरम्

M. N. Dutt: For the precedence of his birth, all things that are good in this world are in him, the Brahmana, who is the of best productions of the creation, is also for such precedence, worthy of the respect and the worship of all creatures.

BORI CE: 12-074-031

तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक्
सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः

MN DUTT: 07-073-031

तस्मान्यान्यश्च पूज्यश्च ब्राह्मणः प्रसृतागभुक्
सर्वं श्रेष्ठं विशिष्टं च निवेद्यं तस्य धर्मतः

M. N. Dutt: A king, however powerful, powerful, should according to the injunctions of the scriptures confer upon the Brahmana whatever is best and superior to all others,

BORI CE: 12-074-032

अवश्यमेतत्कर्तव्यं राज्ञा बलवतापि हि
ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते

MN DUTT: 07-073-032

अवश्यमेव कर्तव्यं राज्ञा बलवतापि हि
ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते
एवं राज्ञा विशेषेण पूज्या ब्राह्मणाः सदा

M. N. Dutt: The Brahmana contributes to the advancement of the Kshatriya, Kshatriya, and the Kshatriya to that of the Brahmana. Brahmana should, therefore, be especially and always adored by kings.'

Home | About | Back to Book 12 Contents | ← Chapter 73 | Chapter 75 →