Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 075

BORI CE: 12-075-001

भीष्म उवाच
योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते
योगक्षेमश्च राज्ञोऽपि समायत्तः पुरोहिते

MN DUTT: 07-074-001

भीष्म उवाच योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते
योगक्षेमो हि राज्ञो हि समायत्त पुरोहिते

M. N. Dutt: Bhishma said It is said that the preservation and advancement of the kingdom depends upon the king. The preservation and advancement of the kings depends upon the king's priest.

BORI CE: 12-075-002

यतादृष्टं भयं ब्रह्म प्रजानां शमयत्युत
दृष्टं च राजा बाहुभ्यां तद्राष्ट्रं सुखमेधते

MN DUTT: 07-074-002

यत्रादृष्टं भयं ब्रह्म प्रजानां शमयत्युत
दृष्टं च राजा बाहुभ्यां तद् राज्यं सुखमेधते

M. N. Dutt: That kingdom truly enjoys felicity where the invisible fears of the subjects, are removed by the Brahmana and all visible ones are suppressed by the king with the strength of his arin.

BORI CE: 12-075-003

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च

MN DUTT: 07-074-003

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च

M. N. Dutt: Regarding it is cited the old discourse between king Muchukunda and Vaishravana.

BORI CE: 12-075-004

मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः
जिज्ञासमानः स्वबलमभ्ययादलकाधिपम्

MN DUTT: 07-074-004

मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः
जिज्ञासमानः स्वबलमभ्ययादलकाधिपम्

M. N. Dutt: King Muchukunda, having conquered the entire Earth, went to the lord of Alaka for testing his strength.

BORI CE: 12-075-005

ततो वैश्रवणो राजा रक्षांसि समवासृजत्
ते बलान्यवमृद्नन्तः प्राचरंस्तस्य नैरृताः

MN DUTT: 07-074-005

ततो वैश्रवणो राजा राक्षसानसृजत् तदा
ते बलान्यवमृद्गन्त मुचुकुन्दस्य नैर्ऋताः

M. N. Dutt: King Vaishravana created a large army of Rakshasas. These grinded the army led by Muchukunda.

BORI CE: 12-075-006

स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः
गर्हयामास विद्वांसं पुरोहितमरिंदमः

MN DUTT: 07-074-006

स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः
गर्हयामास विद्वांसं पुरोहितमरिंदमः

M. N. Dutt: Witnessing the destruction of his army, king Muchukunda, O chastiser of foes, began to remonstrate with his own feared priest Vasishtha.

BORI CE: 12-075-007

तत उग्रं तपस्तप्त्वा वसिष्ठो ब्रह्मवित्तमः
रक्षांस्यपावधीत्तत्र पन्थानं चाप्यविन्दत

MN DUTT: 07-074-007

तत उग्रं तपस्तप्त्वा वसिष्ठो धर्मवित्तमः
रक्षांस्युपावधीत् तस्य पन्थानं चाप्यविन्दत

M. N. Dutt: Thereupon that foremost of righteous persons, viz, Vasishtha, practised very austere penances, and, causing those Rakshasas to be killed, ascertained the true course which Muchukunda was following.

BORI CE: 12-075-008

ततो वैश्रवणो राजा मुचुकुन्दमदर्शयत्
वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत्

MN DUTT: 07-074-008

ततो वैश्रवणो राजा मुचुकुन्दमदर्शयत्
वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत्

M. N. Dutt: When king Vaishravana's troops were being killed, he showed himself Muchukunda and said these words. to

BORI CE: 12-075-009

त्वत्तो हि बलिनः पूर्वे राजानः सपुरोहिताः
न चैवं समवर्तंस्ते यथा त्वमिह वर्तसे

MN DUTT: 07-074-009

धनद उवाच बलवन्तस्त्वया पूर्वे राजानः सपुरोहिताः
न चैवं समवर्तन्त यथा त्वमिह वर्तसे

M. N. Dutt: The Lord of Death said Many kings of yore, more powerful than you, aided by their priests, had never approached me thus.

BORI CE: 12-075-010

ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः
आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः

MN DUTT: 07-074-010

ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः
आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः

M. N. Dutt: All of them were clever in weapons and all of them were powerful. Knowing me as the giver of happiness and misery, they approached me for offering adorations.

BORI CE: 12-075-011

यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि
किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे

MN DUTT: 07-074-011

यद्यस्ति बाहुवीर्यं ते तद् दर्शयितुमर्हसि
किं ब्राह्मणबलेन त्वमतिमात्र प्रवर्तसे

M. N. Dutt: In truth, if you have might of arms you should display it. Why do you act so proudly helped by Brahmana power.

BORI CE: 12-075-012

मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम्
न्यायपूर्वमसंरब्धमसंभ्रान्तमिदं वचः

MN DUTT: 07-074-012

मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम्
न्यायपूर्वमसंरब्धमसम्भ्रान्तमिदं वचः

M. N. Dutt: Enraged at these words, Muchukunda, shorn of pride and fear, said to the Lord of Death these words pregnant with reason and justice.

BORI CE: 12-075-013

ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयंभुवा
पृथग्बलविधानं च तल्लोकं परिरक्षति

MN DUTT: 07-074-013

ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयम्भुवा
पृथग्बलविधानं तन्न लोकं परिपालयेत्

M. N. Dutt: The Self-create Brahman created the Brahmana and the Kshatriya. They have a common origin. If they apply their energies separately, they would never be able to keep up the world.

BORI CE: 12-075-014

तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम्
अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम्

MN DUTT: 07-074-014

तपो मन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम्
अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम्

M. N. Dutt: The power of penances and Mantras was given to the Brahmanas; the strength of arms and of weapons was conferred upon Kshatriyas.

BORI CE: 12-075-015

ताभ्यां संभूय कर्तव्यं प्रजानां परिपालनम्
तथा च मां प्रवर्तन्तं गर्हयस्यलकाधिप

MN DUTT: 07-074-015

ताभ्यां सम्भूय कर्तव्यं प्रजानां परिपालनम्
तथा च मां प्रवर्तन्तं किं गर्हस्यलकाधिप

M. N. Dutt: Helped by both kinds of strength, kings should protect their subjects. I am acting in that way. Why do you, O lord of Alaka, remonstrate with me then?

BORI CE: 12-075-016

ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम्
नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत

MN DUTT: 07-074-016

ततोऽब्रवीद् वैश्रवणो राजानं सपुरोहितम्
नाहं राज्यमनिर्दिा कस्मैचिद् विदधाम्युत
नाच्छिन्दे चाप्यनिादमिति जानीहि पार्थिव

M. N. Dutt: Thus accosted, Vaishravana said to Muchukunda and his priest,-I never, without being ordered (by the Self-born) confr sovereignty upon any one. Nor do I ever, without his behest, snatch it away from any one. Know this, O king.

BORI CE: 12-075-017

नाच्छिन्दे चापि निर्दिष्टमिति जानीहि पार्थिव
प्रशाधि पृथिवीं वीर मद्दत्तामखिलामिमाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-074-017

प्रशाधि पृथिवीं कृत्स्ना मद्दत्तामखिलामिमाम्
एवमुक्तः प्रत्युवाच मुचुकुन्दो महीपतिः

M. N. Dutt: Do you rule then the boundless Earth.—Thus addressed, king Muchukunda replied, saying.-

BORI CE: 12-075-018

मुचुकुन्द उवाच
नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये

MN DUTT: 07-074-018

मुचुकुन्द उवाच नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव
बाहुवीर्यार्जितं राज्यम श्नीयामिति कामये

M. N. Dutt: I do not, O king, desire to enjoy sovereignty given by you as a gift. I desire to enjoy sovereignty secured by the power of my own arms.

BORI CE: 12-075-019

भीष्म उवाच
ततो वैश्रवणो राजा विस्मयं परमं ययौ
क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमसंभ्रमम्

MN DUTT: 07-074-019

भीष्म उवाच ततो वैश्रवणो राजा विस्मयं परमं ययौ
क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमसम्भ्रमम्

M. N. Dutt: Bhishma said At these words of Muchukunda, Vaishravana, seeing the king undaunted in the observance of Kshatriya duties, was stricken with surprise.

BORI CE: 12-075-020

ततो राजा मुचुकुन्दः सोऽन्वशासद्वसुंधराम्
बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः

MN DUTT: 07-074-020

ततो राजा मुचुकुन्दः सोऽन्वशासद् वसुन्धराम्
बाहुवीर्यार्जितां सम्यक्षत्रधर्ममनुव्रतः

M. N. Dutt: King Muchukunda, devoted to Kshatriya duties, continued to rule the entire Earth acquired by the power of his own arms.

BORI CE: 12-075-021

एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते
जयत्यविजितामुर्वीं यशश्च महदश्नुते

MN DUTT: 07-074-021

एवं यो धर्मविद् राजा ब्रह्मपूर्वं प्रवर्तते
जयत्यविजितामुर्वी यशश्च महदश्नुते

M. N. Dutt: That virtuous king, who governs his kingdom, aided by and revering the Brahmana, succeeds in subjugating the whole Earth and acquiring great fame.

BORI CE: 12-075-022

नित्योदको ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः
तयोर्हि सर्वमायत्तं यत्किंचिज्जगतीगतम्

MN DUTT: 07-074-022

नित्योदकी ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः
तयोहि सर्वमायत्तं यत् किञ्चिज्जगतीगतम्

M. N. Dutt: The Brahmana should daily perform his religious rites and the Kshatriya should always be ready with weapons. They both are the rightful owners of everything in the world.'

Home | About | Back to Book 12 Contents | ← Chapter 74 | Chapter 76 →