Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 076

BORI CE: 12-076-001

युधिष्ठिर उवाच
यया वृत्त्या महीपालो विवर्धयति मानवान्
पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह

MN DUTT: 07-075-001

युधिष्ठिर उवाच यथा वृत्त्या महीपालो विवर्धयति मानवान्
पुण्यांश्च लोकान् जयति तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Describe to me, O grandfather, the conduct by which a king succeeds in advancing his subjects and earning regions of happiness in the other world.

BORI CE: 12-076-002

भीष्म उवाच
दानशीलो भवेद्राजा यज्ञशीलश्च भारत
उपवासतपःशीलः प्रजानां पालने रतः

MN DUTT: 07-075-002

भीष्म उवाच दानशीलो भवेद् राजा यज्ञशीलश्च भारत
उपवासतप:शीलः प्रजानां पालने रतः

M. N. Dutt: Bhishma said "The king should be liberal and should celebrate sacrifices, O Bharata. He should observe vows and penances, and should be devoted to the duty of protecting his subjects.

BORI CE: 12-076-003

सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयेत्
उत्थानेनाप्रमादेन पूजयेच्चैव धार्मिकान्

MN DUTT: 07-075-003

सर्वाश्चैव प्रजा नित्यं राजा धर्पण पालयन्
उत्थानेन प्रदानेन पूजयेच्चापि धार्मिकान्

M. N. Dutt: Virtuously protecting all his subjects he should honour all pious persons by standing up when they come and by making presents to them.

BORI CE: 12-076-004

राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते
यद्यदाचरते राजा तत्प्रजानां हि रोचते

MN DUTT: 07-075-004

राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते
यद् यदाचरते राजा तत् प्रजानां स्म रोचते

M. N. Dutt: If the king honours it, righteousness is honoured everywhere. Whatever acts and things a king likes they are liked by his subjects.

BORI CE: 12-076-005

नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु
निहन्यात्सर्वतो दस्यून्न कामात्कस्यचित्क्षमेत्

MN DUTT: 07-075-005

नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु
निहन्यात् सर्वतो दस्यून न कामात् कस्यचित् क्षमेत्

M. N. Dutt: The king should always be like Death to his enemies with the rod of punishment uplifted in his hands, He should root out robbers in his kingdom and never pardon any one capriciously.

BORI CE: 12-076-006

यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः
चतुर्थं तस्य धर्मस्य राजा भारत विन्दति

MN DUTT: 07-075-006

यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः
चतुर्थं तस्य धर्मस्य राजा भारत विन्दति

M. N. Dutt: The king, O Bharata, acquires a fourth part of merit that his subjects acquire under his shelter.

BORI CE: 12-076-007

यदधीते यद्यजते यद्ददाति यदर्चति
राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन्

BORI CE: 12-076-008

यद्राष्ट्रेऽकुशलं किंचिद्राज्ञोऽरक्षयतः प्रजाः
चतुर्थं तस्य पापस्य राजा भारत विन्दति

MN DUTT: 07-075-007

यदधीते यद् ददाति यज्जुहोति यदर्चति
राजा चतुर्थभाक् तस्य प्रजा धर्मेण पालयन्
यद् राष्ट्रेऽकुशलं किञ्चिद् राज्ञोऽरक्षयतः प्रजाः
चतुर्थं तस्य पापस्य राजा भारत विन्दति

M. N. Dutt: By only protecting his subjects the king acquires a fourth part of merit that his subjects acquire by study, by gift, by pouring libations, and by adoring the gods. The king acquires a fourth part of also the sin that his subjects commit on account, any distress in the kingdom arising from the king's neglect in satisfying the duty of protection.

BORI CE: 12-076-009

अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः
कर्मणः पृथिवीपाल नृशंसोऽनृतवागपि
तादृशात्किल्बिषाद्राजा शृणु येन प्रमुच्यते

MN DUTT: 07-075-008

अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः
कर्मणः पृथिवीपाल नृशंसोऽनृतवागपि

M. N. Dutt: Some say that the king earns a half, and some say the full measure, of whatever sin is caused by his becoming cruel and a liar.

BORI CE: 12-076-010

प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि
स्वकोशात्तत्प्रदेयं स्यादशक्तेनोपजीवता

MN DUTT: 07-075-009

तादृशात् किल्बिषाद् राजा शृणु येन प्रमुच्यते
प्रत्याहर्तुमशक्यं स्याद् धनं चोरैर्हतं यदि
तत् स्वकोशात् प्रदेयं स्यादशक्तेनोपजीवतः

M. N. Dutt: Listen now to the means by which the king may purge off such sins. If the king fails to restore to a subject the wealth that has been stolen away by thieves he should then make good the loss from his own treasury, or, in case of inability, with wealth taken from his dependants.

BORI CE: 12-076-011

सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणास्तथा
न स्थेयं विषये तेषु योऽपकुर्याद्द्विजातिषु

MN DUTT: 07-075-010

सर्ववर्णः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणा यथा
न स्थेयं विषये तेन योऽपकुर्याद् द्विजातिषु

M. N. Dutt: All the cases should protect the wealth of a Brahmana as well as his body and life. The person that offends against Brahmanas should be banished from the kingdom.

BORI CE: 12-076-012

ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम्
तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः

MN DUTT: 07-075-011

ब्रह्मस्वे रक्ष्यमाणे तु सर्वं भवति रक्षितम्
तस्मात् तेषां प्रसादेन कृतकृत्यो भवेन्नृपः

M. N. Dutt: Everything is protected by protecting Brahmana's wealth. Through the favour of the Brahmanas, which may thus be secured, the king becomes crowned with success.

BORI CE: 12-076-013

पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः
नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम्

MN DUTT: 07-075-012

पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः
नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम्

M. N. Dutt: Men seek the shelter of a capable king like creatures seeking relief from the clouds or birds seeking refuge in a large tree.

BORI CE: 12-076-014

न हि कामात्मना राज्ञा सततं शठबुद्धिना
नृशंसेनातिलुब्धेन शक्याः पालयितुं प्रजाः

MN DUTT: 07-075-013

न हि कामात्मना राज्ञा सततं कामबुद्धिना
नृशंसेनातिलुब्धेन शक्यं पालयितुं प्रजाः

M. N. Dutt: A cruel and covetous king, always lustful and seeking the gratification of his desires can never protect his subject.'

BORI CE: 12-076-015

युधिष्ठिर उवाच
नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम्
धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते

MN DUTT: 07-075-014

युधिष्ठिर उवाच नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम्
धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते

M. N. Dutt: Yudhishthira said I do not, for a moment, seek the happiness of sovereignty itself for its own sake. I desire it, however, for the sake of the merit one may gain from it. It seems to me that it has no merit.

BORI CE: 12-076-016

तदलं मम राज्येन यत्र धर्मो न विद्यते
वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया

BORI CE: 12-076-017

तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः
धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः

MN DUTT: 07-075-015

तदलं मम राज्येन यत्र धर्मो न विद्यते
वनमेव गमिष्यामि तस्माद् धर्मचिकीर्षया
तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः
धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः

M. N. Dutt: There is no such necessity by which no merit can be acquired. I shall, therefore, retire. into the forest acquiring religious merit. Laying aside the rod of punishment and controlling my senses, I shall go to the forest which is sacred and seek to acquire the merit of righteousness by becoming an ascetic living upon fruits and roots."

BORI CE: 12-076-018

भीष्म उवाच
वेदाहं तव या बुद्धिरानृशंस्यगुणैव सा
न च शुद्धानृशंस्येन शक्यं महदुपासितुम्

MN DUTT: 07-075-016

भीष्म उवाच वेदाहं तव या बुद्धिरानृशंस्यगुणैव सा
न च शुद्धनृशंस्येन शक्यं राज्यमुपासितम्

M. N. Dutt: Bhishma said 'I know, O Yudhishthira, what the nature of your heart is, and how inoffensive you are. You will not, however, by inoffensiveness alone, succeed in governing your kingdom.

BORI CE: 12-076-019

अपि तु त्वा मृदुं दान्तमत्यार्यमतिधार्मिकम्
क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते

MN DUTT: 07-075-017

अपि तु त्वां मृदुप्रज्ञमत्यार्यमतिधार्मिकम्
क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते

M. N. Dutt: Your heart is mild by nature, you are merciful, and highly righteous. You are without energy, are virtuous and full of compassion. People, however, do not respect you.

BORI CE: 12-076-020

राजधर्मानवेक्षस्व पितृपैतामहोचितान्
नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि

MN DUTT: 07-075-018

वृत्तं तु स्वमपेक्षस्व पितृपैतामहोचितम्
नैव राज्ञां तथा वृत्तं यथा त्वं स्थातुमिच्छसि

M. N. Dutt: Follow the conduct of your father and grandfather. Kings should never follow the conduct which you seek to adopt.

BORI CE: 12-076-021

न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः
प्रजापालनसंभूतं प्राप्ता धर्मफलं ह्यसि

MN DUTT: 07-075-019

न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः
प्रजापालनसम्भूतमाप्ता धर्मफलं ह्यसि

M. N. Dutt: Never be affected by anxiety, and never adopt such inoffensive conduct. By becoming so, you would not earn that merit of righteousness which arises from protecting subjects.

BORI CE: 12-076-022

न ह्येतामाशिषं पाण्डुर्न च कुन्त्यन्वयाचत
न चैतां प्राज्ञतां तात यया चरसि मेधया

MN DUTT: 07-075-020

न ह्येतामाशिषं पाण्डुर्न च कुन्ती त्वयाचता तथैतत् प्रज्ञया तात यथाऽऽचरसि मेधया

M. N. Dutt: The conduct you wish to follow urged on by your intelligence and wisdom, is not quiet of a piece with those blessings which your father Pandu or your mother Kunti used to solicit for you.

BORI CE: 12-076-023

शौर्यं बलं च सत्त्वं च पिता तव सदाब्रवीत्
माहात्म्यं बलमौदार्यं तव कुन्त्यन्वयाचत

MN DUTT: 07-075-021

शौर्य बलं च सत्यं च पिता तव सदाब्रवीत्
माहात्म्यं च महौदार्यं भवतः कुन्त्ययाचत

M. N. Dutt: Your father always prayed for your courage, might, and truth. Kunti always prayed for your high-mindedness and liberality.

BORI CE: 12-076-024

नित्यं स्वाहा स्वधा नित्यमुभे मानुषदैवते
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च

MN DUTT: 07-075-022

नित्यं स्वाहा स्वधा नित्यं चोभे मानुषदैवते
पुढेष्वाशासते नित्यं पितरो दैवतानि च

M. N. Dutt: The offerings with Svaha and Svadha in Shraddhas and sacrifices are always solicited from children by the Pitris and the deities.

BORI CE: 12-076-025

दानमध्ययनं यज्ञः प्रजानां परिपालनम्
धर्ममेतमधर्मं वा जन्मनैवाभ्यजायिथाः

MN DUTT: 07-075-023

दानमध्ययनं यज्ञं प्रजानां परिपालनम्
धर्ममेतदधर्मं वा जन्मनैवाभ्यजायथाः

M. N. Dutt: Whether gifts, study, sacrifices and the protection of subjects, virtuous of sinful you are born to practise and perform them.

BORI CE: 12-076-026

काले धुरि नियुक्तानां वहतां भार आहिते
सीदतामपि कौन्तेय न कीर्तिरवसीदति

MN DUTT: 07-075-024

काले धुरि च युक्तानां वहतां भारमाहितम्
सीदतामपि कौन्तेय न कीर्तिरवसीदति

M. N. Dutt: The fame of men never suffers, even it they fail in bearing the burden which is placed on them and to which they are wedded for life.

BORI CE: 12-076-027

समन्ततो विनियतो वहत्यस्खलितो हि यः
निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा

MN DUTT: 07-075-025

समन्ततो विनियतो वहत्यस्खलितो हि यः
निर्दोषः कर्मवचनात् सिद्धिः कर्मण एव सा

M. N. Dutt: Even a horse, if properly trained, succeeds in carrying without dropping down a burden. One incurs no blame if only his acts and words be proper, for success depends upon them,

BORI CE: 12-076-028

नैकान्तविनिपातेन विचचारेह कश्चन
धर्मी गृही वा राजा वा ब्रह्मचार्यथ वा पुनः

MN DUTT: 07-075-026

नैकान्तविनिपातेन विचचारेह कश्चन
धर्मी गृही वा राजा वा ब्रह्मचारी यथा पुनः

M. N. Dutt: No person, be he a virtuous house-holder, or be he a king, or be he a Brahmacharin, has ever succeeded in conducting himself without failure.

BORI CE: 12-076-029

अल्पं तु साधुभूयिष्ठं यत्कर्मोदारमेव तत्
कृतमेवाकृताच्छ्रेयो न पापीयोऽस्त्यकर्मणः

MN DUTT: 07-075-027

अल्पं हि सारभूयिष्ठं यत् कर्मोदारमेव तत्
कृतमेवाकृताच्छ्रेयो न पापीयोऽस्त्यकर्मणः

M. N. Dutt: It is better to do an act which is good and which carries but limited merit than to totally abstain from all acts, for perfect inaction is very culpable.

BORI CE: 12-076-030

यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम्
योगक्षेमस्तदा राजन्कुशलायैव कल्पते

MN DUTT: 07-075-028

यदा कुलीनो धर्मज्ञः प्राणोत्यैश्वर्यमुत्तमम्
योगक्षेमस्तदा राज्ञः कुशलायैव कल्प्यते

M. N. Dutt: When a high-born and righteous person acquires profuse wealth the king then succeeds in obtaining prosperity in all his works.

BORI CE: 12-076-031

दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा
सर्वतः परिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः

MN DUTT: 07-075-029

दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा
सर्वतः प्रतिगृह्णीयाद् राज्यं प्राप्येह धार्मिकः

M. N. Dutt: A virtuous king, having obtained a kingdom, should try to subdue some by presents, some by force, and some by sweet words.

BORI CE: 12-076-032

यं हि वैद्याः कुले जाता अवृत्तिभयपीडिताः
प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः

MN DUTT: 07-075-030

यं हि वैद्याः कुले जाता ह्यवृत्तिभयपीडिताः
प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः

M. N. Dutt: There is no one more virtuous than he, upon whom high-born and learned persons depend from fear of losing their means of sustenance and depending upon upon whom they live contentedly.

BORI CE: 12-076-033

युधिष्ठिर उवाच
किं न्वतः परमं स्वर्ग्यं का न्वतः प्रीतिरुत्तमा
किं न्वतः परमैश्वर्यं ब्रूहि मे यदि मन्यसे

MN DUTT: 07-075-031

युधिष्ठिर उवाच किं तात परमं स्वयँ का ततः प्रीतिरुत्तमा
किं ततः परमैश्वर्यं ब्रूहि मे यदि पश्यसि

M. N. Dutt: Yudhishthira said What acts, O sir, lead to heaven? What is the nature of the great happiness that is derived from them? What also is the high prosperity that may be obtained from them? Tell me all this, if you know.

BORI CE: 12-076-034

भीष्म उवाच
यस्मिन्प्रतिष्ठिताः सम्यक्क्षेमं विन्दन्ति तत्क्षणम्
स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते

MN DUTT: 07-075-032

भीष्म उवाच यस्मिन् भयादितः सम्यक् क्षेमं विन्दत्यपि क्षणम्
स स्वर्गजित्तमोऽस्माकं सत्यमेतद् ब्रवीमि ते

M. N. Dutt: Bhishma said That man, from whom a person assailed by fear obtains even a momentary relief, deserves heaven from amongst the best of us. What I tell you is very true.

BORI CE: 12-076-035

त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम
भव राजा जय स्वर्गं सतो रक्षासतो जहि

MN DUTT: 07-075-033

त्वमेव प्रीतिमांस्तस्मात् कुरूणां कुरुसत्तम
भव राजा जय स्वर्ग सतो रक्षासतो जहि

M. N. Dutt: Be you gladly the king of the Kurus, O foremost one of Kuru's race, acquire heaven, protect the good, and kill the wicked.

BORI CE: 12-076-036

अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह
पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः

MN DUTT: 07-075-034

अनु त्वां तात जीवन्तु सुहृदः साधुभिः सह
पर्यन्यमिव भूतानि स्वादुद्रुममिव द्विजाः

M. N. Dutt: Let your friends, together with all honest man, derive their support from you, like all creatures from the god of the clouds and like birds from a large tree with sweet fruits.

BORI CE: 12-076-037

धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम्
वत्सलं संविभक्तारमनु जीवन्तु त्वां जनाः

MN DUTT: 07-075-035

धृष्टं शूरं प्रहर्तारमनृशसं जितेन्द्रियम्
वत्सलं संविभक्तारमुपजीवन्ति तं नराः

M. N. Dutt: Men seek refuge with that person who is dignified, courageous, capable of striking, merciful, has under control, is affectionate towards all, the impartial and just. senses

Home | About | Back to Book 12 Contents | ← Chapter 75 | Chapter 77 →