Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 077

BORI CE: 12-077-001

युधिष्ठिर उवाच
स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि
तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह

MN DUTT: 07-076-001

युधिष्ठिर उवाच स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि
तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह

M. N. Dutt: Yudhishthira said O grandfather, amongst Brahmanas some follow the duties proper to their order while others follow other duties. Tell me the difference between tow lasses.

BORI CE: 12-077-002

भीष्म उवाच
विद्यालक्षणसंपन्नाः सर्वत्राम्नायदर्शिनः
एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः

MN DUTT: 07-076-002

भीष्म उवाच विद्यालक्षणसम्पन्नाः सर्वत्र समदर्शिनः
एते ब्रह्मसमा राजन् ब्राह्मणाः परिकीर्तिताः

M. N. Dutt: Those Brahmanas, o king, who are learned and beneficent, and who look upon all creatures impartially, are said to be equal to। Brahma.

BORI CE: 12-077-003

ऋत्विगाचार्यसंपन्नाः स्वेषु कर्मस्ववस्थिताः
एते देवसमा राजन्ब्राह्मणानां भवन्त्युत

MN DUTT: 07-076-003

ऋग्जयुःसामसम्पन्ना सर्वेषु कर्मस्ववस्थिताः
एते देवसमा राजन् ब्राह्मणानां भवन्त्युत

M. N. Dutt: Those who are conversant with the Rishis, the Yajus, and the Samans and who follow the practices of their order, are, O king, equal to the very gods.

Corresponding verse not found in BORI CE

MN DUTT: 07-076-004

जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः
एते शूद्रसमा राजन् ब्राह्मणानां भवन्त्युत

M. N. Dutt: Those, however, who are not well-born and do not follow the duties of their order, and are, addicted to evil practices, are like Shudras.

Corresponding verse not found in BORI CE

MN DUTT: 07-076-005

अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः
तान् सर्वान् धार्मिको राजा बलिं विष्टिं च कारयेत्

M. N. Dutt: A virtuous king should realise tribute from and compel to enter the public service without any remuneration those Brahmanas who are not well read in the Vedas and who have not their own fires to worship.

Corresponding verse not found in BORI CE

MN DUTT: 07-076-006

आह्वायका देवलका नाक्षत्रा ग्रामयाजकाः
एते ब्राह्मणचाण्डाला महापथिकपञ्चमाः

M. N. Dutt: Those, who are employed in law courts for summoning people, those who perform worship for other for money, those who perform the sacrifices of Vaishyas and Shudras, those who officiate in sacrifices on behalf of a whole village, and those who make voyages on the ocean,—these five are regarded as Chandalas among Brahmanas.

BORI CE: 12-077-004

ऋत्विक्पुरोहितो मन्त्री दूतोऽथार्थानुशासकः
एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत

MN DUTT: 07-076-007

ऋत्विक् पुरोहितो मन्त्री दूतो वार्तानुकर्षकः
एते क्षत्रसमा राजन् ब्राह्मणानां भवन्त्युत

M. N. Dutt: Those who become Ritwijas, Purohitas, counsellors, envoys and messengers become, O king, equal to Kshatriyas.

BORI CE: 12-077-005

अश्वारोहा गजारोहा रथिनोऽथ पदातयः
एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत

MN DUTT: 07-076-008

अश्वारोहा गजारोहा रथिनोऽथ पदातयः
एते वैश्यसमा राजन् ब्राह्मणानां भवन्त्युत

M. N. Dutt: Those, who ride horses or elephants or cars or become foot-soldiers, become, O king, equal to Vaishyas.

BORI CE: 12-077-006

जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः
एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-077-007

अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः
तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-077-008

आह्वायका देवलका नक्षत्रग्रामयाजकाः
एते ब्राह्मणचण्डाला महापथिकपञ्चमाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-077-009

एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः
ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च

MN DUTT: 07-076-009

एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः
ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च

M. N. Dutt: If the king's treasury is not well replenished, he may take tribute from these. In realising tribute, the king, however, should except those Brahmanas who are equal to the gods or Brahma.

BORI CE: 12-077-010

अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत

MN DUTT: 07-076-010

अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्
ब्राह्मणानां च ये केचिद् विकर्मस्था भवन्त्युत

M. N. Dutt: The Vedas say that the king is the master of the wealth of all the orders except Brahmanas. He can take the wealth of those Brahmanas who have neglected to perform their legitimate duties.

BORI CE: 12-077-011

विकर्मस्थास्तु नोपेक्ष्या जातु राज्ञा कथंचन
नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया

MN DUTT: 07-076-011

विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन
नियम्याः संविभज्याश्च धर्मानुग्रहकारणात्

M. N. Dutt: The king should never treat in-differently those Brahmanas who do not observe their duties. For the sake of making his people virtuous, he should punish and take them away from their betters.

BORI CE: 12-077-012

यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः
राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः

MN DUTT: 07-076-012

यस्य स्म विषये राजन् स्तेनो भवति वै द्विजः
राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः

M. N. Dutt: That king, O monarch, in whose territories a Brahmana becomes a thief, is charged by the learned as the doer of that misdeed.

BORI CE: 12-077-013

अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा
राजन्स राज्ञा भर्तव्य इति धर्मविदो विदुः

MN DUTT: 07-076-013

अवृत्त्या यो भवेत् स्तेनो वेदवित् स्नातकस्तथा
राजन् स राज्ञा भर्तव्य इति वेदविदो विदुः

M. N. Dutt: Persons conversant with the Vedas declare that if a Brahmana versed in the Vedas and observant of vows becomes, through want of means, a thief, it is the duty of the king to support him.

BORI CE: 12-077-014

स चेन्नो परिवर्तेत कृतवृत्तिः परंतप
ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः

MN DUTT: 07-076-014

स चेन्नो परिवर्तेत कृतवृत्तिः परंतप
ततो निर्वासनीयः स्यात् तस्माद् देशात् सबान्धवः

M. N. Dutt: If, after provision has been made for his maintenance, he does not abstain from thefts, he should then, O scorcher of foes, be exiled from the kingdom with all his relatives.

Home | About | Back to Book 12 Contents | ← Chapter 76 | Chapter 78 →