Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 079

BORI CE: 12-079-001

युधिष्ठिर उवाच
व्याख्याता क्षत्रधर्मेण वृत्तिरापत्सु भारत
कथंचिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा

MN DUTT: 07-078-001

युधिष्ठिर उवाच व्याख्याता राजधर्मेण वृत्तिरापत्सु भारत
कथं स्विद् वैश्यधर्मेण संजीवेद् ब्राह्मणो न वा

M. N. Dutt: Yudhishthira said "It is said that in seasons of distress a Brahmana may support himself by following Kshatriya duties. But can be, however, at any time, maintain himself by following the duties of the Vaishyas?”

BORI CE: 12-079-002

भीष्म उवाच
अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत्
कृषिगोरक्षमास्थाय व्यसने वृत्तिसंक्षये

MN DUTT: 07-078-002

भीष्म उवाच अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत्
कृषिगोरक्ष्यमास्थाय व्यसने वृत्तिसंक्षये

M. N. Dutt: "When a Brahmana loses his means of livelihood and is visited by distress, he may certainly act like a Vaishya and derive his support by agriculture and tending cattle, if, of course, he is not capable to perform Kshatriya duties.'

BORI CE: 12-079-003

युधिष्ठिर उवाच
कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते
ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ

MN DUTT: 07-078-003

युधिष्ठिर उवाच कानि पण्यानि विक्रीय स्वर्गलोकान्न हीयते
ब्राह्मणो वैश्यधर्मेण वर्तयन् भरतर्षभ

M. N. Dutt: Yudhishthira said "If a Brahmana, O foremost of Bharata's race, follows the duties of a Vaishya, what articles may he sell without losing his chance of attaining heaven?"

BORI CE: 12-079-004

भीष्म उवाच
सुरा लवणमित्येव तिलान्केसरिणः पशून्
ऋषभान्मधु मांसं च कृतान्नं च युधिष्ठिर

BORI CE: 12-079-005

सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत्
एतेषां विक्रयात्तात ब्राह्मणो नरकं व्रजेत्

MN DUTT: 07-078-004

भीष्म उवाच सुरा लवणमित्येव तिलान् केसरिणः पशून्
वृषभान् मधुमांसं च कृतान्नं च युधिष्ठिर
सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत्
एतेषां विक्रयात् तात ब्राह्मणो नरकं व्रजेत्

M. N. Dutt: Bhishma said 'A Brahmana must not sell wines, salt, sesamum seeds, animals having manes, bulls, honey, meat and cooked food, O Yudhishthira, under any circumstances. A Brahmana, by selling these, would go to hell.

BORI CE: 12-079-006

अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट्
धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथंचन

MN DUTT: 07-078-005

अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट्
धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथंचन

M. N. Dutt: A Brahmana, by selling a goat, commits the sin of selling the god of fire; by selling a sheep, the sin of selling the god of water; by selling a horse, the sin of selling the sun-god; by selling cooked food, the sin of selling land; and by selling a cow, the sin of selling Sacrifices and the Soma juice. A Brahmana, therefore, must not sell these.

BORI CE: 12-079-007

पक्वेनामस्य निमयं न प्रशंसन्ति साधवः
निमयेत्पक्वमामेन भोजनार्थाय भारत

MN DUTT: 07-078-006

पक्वेनामस्य निमयं न प्रशंसन्ति साधवः
निमयेत् पक्वमामेन भोजनार्थाय भारत

M. N. Dutt: The good do not speak highly of the purchase of uncooked food by giving cooked food in return. Uncooked food, however, may be given for procuring cooked food, O Bharata!

BORI CE: 12-079-008

वयं सिद्धमशिष्यामो भवान्साधयतामिदम्
एवं समीक्ष्य निमयन्नाधर्मोऽस्ति कदाचन

MN DUTT: 07-078-007

वयं सिद्धमशिष्यामो भवान् साधयतामिदम्
एवं संवीक्ष्य नियमेन्नाधर्मोऽस्ति कथंचन

M. N. Dutt: We will eat this cooked food of you. You may cook these raw things (that we give in return). In such an agreement there is no sin.

BORI CE: 12-079-009

अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः
व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर

MN DUTT: 07-078-008

अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः
व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर

M. N. Dutt: Listen, O Yudhishthira, I shall describe to you the eternal practice, obtaining from days of yore, of persons conducting themselves according to approved usages.

BORI CE: 12-079-010

भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु
रुचिते वर्तते धर्मो न बलात्संप्रवर्तते

MN DUTT: 07-078-009

भवतेऽहं ददानीदं भवानेतत् प्रयच्छतु
रुचितो वर्तते धर्मो न बलात् सम्प्रवर्तते

M. N. Dutt: I give you this. Give me this other thing in exchange. Such an exchange is righteous. To take things by force, is sinful.

BORI CE: 12-079-011

इत्येवं संप्रवर्तन्त व्यवहाराः पुरातनाः
ऋषीणामितरेषां च साधु चेदमसंशयम्

MN DUTT: 07-078-010

इत्येवं सम्प्रवर्तन्ते व्यवहाराः पुरातनाः
ऋषीणामितरेषां च साधु चैतदसंशयम्

M. N. Dutt: Such is the old practice followed by the Rishis and others. Forsooth, this is righteous.' Yudhishthira said

BORI CE: 12-079-012

युधिष्ठिर उवाच
अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः
व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम्

MN DUTT: 07-078-011

युधिष्ठिर उवाच अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः
व्युत्नामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम्
राजा त्राता तु लोकस्य कथं च स्यात् परायणम्
एतन्मे संशयं ब्रूहि विस्तरेण नराधिप

M. N. Dutt: “When, O sire, giving up their respective duties, all the castes take up arms against the king, then, of course, the power of the king suffers decrease. How would the king then become the protector and refuge of the people? Remove this doubt of mine, O king, by speaking to me fully." Bhishma said

BORI CE: 12-079-013

राजा त्राता न लोके स्यात्किं तदा स्यात्परायणम्
एतन्मे संशयं ब्रूहि विस्तरेण पितामह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-079-014

भीष्म उवाच
दानेन तपसा यज्ञैरद्रोहेण दमेन च
ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः

MN DUTT: 07-078-012

भीष्म उवाच दानेन तपसा यज्ञैरद्रोहेण दमेन च
ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः

M. N. Dutt: “By gifts, by penances, by sacrifices, by peacefulness, and by self-control, all the castes led by the Brahmanas should, on such occasions, seek their own behoof.

BORI CE: 12-079-015

तेषां ये वेदबलिनस्त उत्थाय समन्ततः
राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः

MN DUTT: 07-078-013

तेषां ये वेदबलिनस्तेऽभ्युत्थाय समन्ततः
राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः

M. N. Dutt: Those amongst them who are gifted with Vedic strength, should rise up on all sides and like the celestial empowering Indra contribute (by Vedic rites) to increase the strength of the king.

BORI CE: 12-079-016

राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम्
तस्माद्ब्रह्मबलेनैव समुत्थेयं विजानता

MN DUTT: 07-078-014

राज्ञोऽपि क्षीयमाणस्य ब्रह्मैवाहुः परायणम्
तस्माद् ब्रह्मबलेनैव समुत्थेयं विजानता

M. N. Dutt: Brahmanas are said to be the refuge of the king while his power is gone. A wise king seeks the increase of his power by means of the power of the Brahmanas.

BORI CE: 12-079-017

यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसंदधेत्
तदा वर्णा यथाधर्ममाविशेयुः स्वकर्मसु

MN DUTT: 07-078-015

यदा भुवि जयो राजा क्षेमं राष्ट्रेऽभिसंदधेत्
तदा वर्णा यथाधर्मं निविशेयुः कथंचन

M. N. Dutt: When the king, after acquiring victory, tries to re-establish peace, all the castes then follow their respective duties.

BORI CE: 12-079-018

उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते
सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर

MN DUTT: 07-078-016

उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते
सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर

M. N. Dutt: When robbers overcoming all restraints, lay waste the country, all the orders may take up arms. By doing so, they commit no sin, O Yudhishthira!'

BORI CE: 12-079-019

युधिष्ठिर उवाच
अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणान्प्रति
कस्तस्य ब्राह्मणस्त्राता को धर्मः किं परायणम्

MN DUTT: 07-078-017

युधिष्ठिर उवाच अथ चेत् सर्वतः क्षत्रं प्रदुष्येद् ब्राह्मणं प्रति
कस्तस्य ब्राह्मणस्त्राता को धर्मः किं परायणम्

M. N. Dutt: Yudhishthira said “If all the Kshatriyas stand against the Brahmanas, who then will protect the Brahmanas and their Vedas? What then should be the duty of the Brahmanas and who will be their shelter?"

BORI CE: 12-079-020

भीष्म उवाच
तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च
अमायया मायया च नियन्तव्यं तदा भवेत्

MN DUTT: 07-078-018

भीष्म उवाच तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च
अमायया मायया च नियन्तव्यं तदा भवेत्

M. N. Dutt: Bhishma said By penances, by Brahmacharya, by weapons, and by (physical) power, applied with or without the help of deceit, the Kshatriyas should be vanquished.

BORI CE: 12-079-021

क्षत्रस्याभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः
ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम्

MN DUTT: 07-078-019

क्षत्रियस्यातिवृत्तस्य ब्राह्मणेषु विशेषतः
ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसम्भवम्

M. N. Dutt: If the Kshatriya misbehaves himself, especially towards Brahmanas, the Vedas themselves will put them down. The Kshatriyas have originated from the Brahmanas.

BORI CE: 12-079-022

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति

MN DUTT: 07-078-020

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्
तेषां सर्वत्रगं तेः स्वासु योनिषु शाम्यति

M. N. Dutt: Fire has originated water; the Kshatriya, from the Brahmana; and iron, from stone. The power of fire, the Kshatriya, and iron, are irresistible. But when these conflict with their sources, their force becomes neutralised.

BORI CE: 12-079-023

यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिपद्यते
क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः

MN DUTT: 07-078-021

यदा छिनत्त्ययोऽश्मानग्निश्चापोऽभिगच्छति
क्षत्रं च ब्राह्मणं द्वेशि तदा नश्यन्ति ते त्रयः

M. N. Dutt: When iron strikes against stone, or fire fights with water, or the Kshatriya stands against the Brahmana, then the strength of each of those three is destroyed.

BORI CE: 12-079-024

तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर
समुदीर्णान्यजेयानि तेजांसि च बलानि च

BORI CE: 12-079-025

ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले
दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति सर्वशः

BORI CE: 12-079-026

ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः
ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च

BORI CE: 12-079-027

मनस्विनो मन्युमन्तः पुण्यलोका भवन्ति ते
ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते

MN DUTT: 07-078-022

तस्माद् ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर
समुदीर्णान्यजेयानि तेजांसि च बलानि च
ब्रह्मवीर्ये मृदुभूते क्षत्रवीर्ये च दुर्बले
दुष्टेषु सर्ववर्णेषु ब्राह्मणान् प्रति सर्वशः
ये तत्र युद्ध कुर्वन्ति त्यक्त्वा जीवितमात्मनः
ब्राह्मणान् परिरक्षन्तो धर्मामात्मानमेव च
मनस्विनो मन्युमन्तः पुण्य श्लोका भवन्ति ते
ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते

M. N. Dutt: Thus, O Yudhishthira, the energy and might of Kshatriya, however great and irresistible be, are destroyed as soon as they are directed against the Brahmanas. When the power of the Brahmanas becomes mild, when that of the Kshatriyas is weakened, when all men ill-treat the Brahmanas, those strong-minded persons, who moved by righteous indignation, then fight, casting off all fear of death, for protecting the Brahmanas. morality, and their own selves,-succeed in winning high regions of bliss hereafter. All persons should fight for the sake of Brahmanas.

BORI CE: 12-079-028

अति स्विष्टस्वधीतानां लोकानति तपस्विनाम्
अनाशकाग्न्योर्विशतां शूरा यान्ति परां गतिम्
एवमेवात्मनस्त्यागान्नान्यं धर्मं विदुर्जनाः

MN DUTT: 07-078-023

अतिस्विष्टमधीतानां लोकानतितपस्विनाम्
अनाशनाग्न्योर्विशतां शूरा यान्ति परां गतिम्

M. N. Dutt: Those brave, persons who fight for Brahmanas, acquire those happy regions in heaven which are reserved for persons who have always studied the Vedas with attention, who have practised the austerest of penances, and that have, after fasting, cast off their bodies into burning fires.

Corresponding verse not found in BORI CE

MN DUTT: 07-078-024

ब्राह्मणस्त्रिषु वर्णेषु शस्त्रं गृह्णन दुष्यति
एवमेवात्मनस्त्यागन्नान्यं धर्मं विदुर्जनाः

M. N. Dutt: The Brahmana, by fighting for the three other castes, does not commit sin. People say that there is no higher duty then renouncing life under such circumstances.

BORI CE: 12-079-029

तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति
ब्रह्मद्विषो नियच्छन्तस्तेषां नोऽस्तु सलोकता
ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरब्रवीत्

MN DUTT: 07-078-025

तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वते
ब्रह्मद्विषो नियच्छन्तस्तेषां नोऽस्तु सलोकता
ब्रह्मलोकजितः स्वर्यान् वीरांस्तान् मनुरब्रवीत्

M. N. Dutt: I bow to them and blessed be they who thus renounce their lives while trying to punish the enemies of Brahmanas. Let us attain to that region which is reserved for them. Manu himself has said that those heroes go to the region of Brahman.

BORI CE: 12-079-030

यथाश्वमेधावभृथे स्नाताः पूता भवन्त्युत
दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे

MN DUTT: 07-078-026

यथाश्वमेधावभृथे स्नाताः पूता भवन्त्युत
दुष्कृतस्य प्रणाशेन ततः शस्त्रहता रणे

M. N. Dutt: As persons become freed off of all their sins by taking the final bath in a horse-sacrifice, so those who die by weapons while fighting wicked people are freed off of all their sins.

BORI CE: 12-079-031

भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि
कारणाद्देशकालस्य देशकालः स तादृशः

MN DUTT: 07-078-027

भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि
कारणाद् देशकालस्य देशकालः स तादृशः

M. N. Dutt: Righteousness becomes unrighteousness, and unrighteousness becomes righteousness, according to place and time, Such is the power of place and time.

BORI CE: 12-079-032

मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम्
धर्म्याः पापानि कुर्वन्तो गच्छन्ति परमां गतिम्

MN DUTT: 07-078-028

मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम्
धाः पापानि कुर्वाणा गच्छन्ति परमां गतिम्

M. N. Dutt: The friends of humanity, by performing even acts of cruelty, have attained to exalted heaven. Pious Kshatriyas, by doing even sinful acts, to blessed ends.

BORI CE: 12-079-033

ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति
आत्मत्राणे वर्णदोषे दुर्गस्य नियमेषु च

MN DUTT: 07-078-029

ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति
आत्मत्राणे वर्णदोषे दुर्दम्यनियमेषु च

M. N. Dutt: The Brahmana, by fighting on these three occasions, does not commit sin, viz., for protecting himself, for compelling the other castes to follow their duties, and for punishing robbers,

BORI CE: 12-079-034

युधिष्ठिर उवाच
अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसंकरे
संप्रमूढेषु वर्णेषु यद्यन्योऽभिभवेद्बली

BORI CE: 12-079-035

ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम
दस्युभ्योऽथ प्रजा रक्षेद्दण्डं धर्मेण धारयन्

BORI CE: 12-079-036

कार्यं कुर्यान्न वा कुर्यात्संवार्यो वा भवेन्न वा
न स्म शस्त्रं ग्रहीतव्यमन्यत्र क्षत्रबन्धुतः

MN DUTT: 07-078-030

युधिष्ठिर उवाच अभ्युस्थिते दस्युबले क्षत्रार्थे वर्णसंकरे
सम्प्रमूढेषु वर्णेषु यद्यन्योऽभिभवेद् बली
ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम
दस्युभ्योऽथ प्रजा रक्षेद् दण्डं धर्मेण धारयन्
कार्यं कुर्यान्न वा कुर्यात् संवार्यो वा भवेन्न वा
तस्माच्छस्त्रं ग्रहीतव्यमन्यत्र क्षत्रबन्धुतः

M. N. Dutt: Yudhishthira said If when robbers become powerful and an intermixture of the orders beings to take place on account of anarchy, and Kshatriyas become incapable, some powerful person except a Kshatriya seeks to put down those robbers for protecting the people, indeed, O best of kings, if that powerful person happens to be a Brahmana or a Vaishya or a Shudra, and if he succeeds in protecting the people by fairly holding the rod of punishment, is he justified in doing what he does, or is he restrained by the ordinances from accomplishing that duty? It seems that others, when the Kshatriyas are so incompetent, should take up arms.

BORI CE: 12-079-037

भीष्म उवाच
अपारे यो भवेत्पारमप्लवे यः प्लवो भवेत्
शूद्रो वा यदि वाप्यन्यः सर्वथा मानमर्हति

MN DUTT: 07-078-031

भीष्म उवाच अपारे यो भवेत् पारमप्लवे यः प्लवो भवेत्
शूद्रो वा यदि वाप्यन्यः सर्वथा मानमर्हति

M. N. Dutt: Bhishma said Be he a Shudra or be he the member of any other caste, he that becomes a raft on a raftless current, or a means of crossing where no means exist, forsooth, deserves every respect.

BORI CE: 12-079-038

यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम्
अनाथाः पाल्यमाना वै दस्युभिः परिपीडिताः

BORI CE: 12-079-039

तमेव पूजयेरंस्ते प्रीत्या स्वमिव बान्धवम्
महद्ध्यभीक्ष्णं कौरव्य कर्ता सन्मानमर्हति

MN DUTT: 07-078-032

यमाश्रित्य नरा राजन् वर्तयेयुर्थथासुखम्
अनाथास्तप्यमानाश्च दस्युभिः परिपीडिताः
तमेव पूजयेयुस्ते प्रीत्या स्वमिव बान्धवम्
अभीरभीक्ष्णं कौरव्य कर्ता सन्मानमर्हति

M. N. Dutt: That person, O king, depending upon whom helpless men, oppressed and made miserable by robbers, live happily, deserves to be adored by all as if he were a near relative. The person, O you of Kuru's race, that removes the fears of others, is worthy of every respect.

BORI CE: 12-079-040

किमुक्ष्णावहता कृत्यं किं धेन्वा चाप्यदुग्धया
वन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाप्यरक्षता

MN DUTT: 07-078-033

किं तैर्येऽनडुहो नोह्याः किं धेन्वा वाप्यदुग्धया
वन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाप्यरक्षता

M. N. Dutt: What use is there of bulls, that would not carry burdens, or of kine that would not give milk, or of a wife who is barren? Likewise, what need is there for a king who is not capable to grant protection?

BORI CE: 12-079-041

यथा दारुमयो हस्ती यथा चर्ममयो मृगः
यथा ह्यनेत्रः शकटः पथि क्षेत्रं यथोषरम्

BORI CE: 12-079-042

एवं ब्रह्मानधीयानं राजा यश्च न रक्षिता
न वर्षति च यो मेघः सर्व एते निरर्थकाः

MN DUTT: 07-078-034

यथा दारुमयो हस्ती यथा चर्ममयो मृगः
यथा ह्यनथः षण्ढो वा पार्थ क्षेत्रं यथोषरम्
एवं विप्रोऽनधीयानो राजा यश्च न रक्षिता
मेघो न वर्षते यश्च सर्वथा ते निरर्थकाः

M. N. Dutt: As an elephant made of wood, or a deer made of leather, as a person without riches, or one that is a eunuch, or a field which is barren, even so is a Brahmana who is void of Vedic learning and a king incapable of giving protection. Both of them are like a cloud that does not pour rain.

BORI CE: 12-079-043

नित्यं यस्तु सतो रक्षेदसतश्च निबर्हयेत्
स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम्

MN DUTT: 07-078-035

नित्यं यस्तु सतो रक्षेदसतश्च निवर्तयेत्
स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम्

M. N. Dutt: That person who always protects the good and checks the wicked, deserves to become a king and to govern the world.'

Home | About | Back to Book 12 Contents | ← Chapter 78 | Chapter 80 →