Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 080

BORI CE: 12-080-001

युधिष्ठिर उवाच
क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामह
कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर

MN DUTT: 07-079-001

युधिष्ठिर उवाच क्व समुत्थाः कथंशीला ऋत्विजः स्युः पितामह
कथंविधाश्च राजेन्द्र तद् ब्रूहि वदतां वर

M. N. Dutt: Yudhishthira said How O grandfather, should persons, employed as priests in our sacrifices, act? What sort of persons should they be, O king? Tell me all this, O foremost of orators.

BORI CE: 12-080-002

भीष्म उवाच
प्रतिकर्म पुराचार ऋत्विजां स्म विधीयते
आदौ छन्दांसि विज्ञाय द्विजानां श्रुतमेव च

MN DUTT: 07-079-002

भीष्म उवाच प्रतिकर्म पराचार ऋत्विजां स्म विधीयते
छन्दः सामादि विज्ञाय द्विजानां श्रुतमेव च

M. N. Dutt: Bhishma said It is laid down for those Brahmanas who are competent to officiate as priests that they should know the Chhandas including the Samans, and all the rites laid down in the Shrutis, and that they should be able to perform all such religious acts as secure the prosperity of the king.

BORI CE: 12-080-003

ये त्वेकरतयो नित्यं धीरा नाप्रियवादिनः
परस्परस्य सुहृदः संमताः समदर्शिनः

MN DUTT: 07-079-003

ये त्वेकरतयो नित्यं धीराश्च प्रियवादिनः
परस्परस्य सुहृदः समन्तात् समदर्शिनः

M. N. Dutt: They should be devotedly loyal and utter sweet words in addressing kings. They should also be friendly towards one another, and regard all impartially.

BORI CE: 12-080-004

येष्वानृशंस्यं सत्यं चाप्यहिंसा तप आर्जवम्
अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा दमः शमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-080-005

ह्रीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः
अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः

BORI CE: 12-080-006

अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति
एते महर्त्विजस्तात सर्वे मान्या यथातथम्

MN DUTT: 07-079-004

अनृशंसाः सत्यवाक्या अकुसीदा अथर्जवः
अद्रोहोऽनभिमानश्च हीस्तितिक्षा दमः शमः
यस्मिन्नेतानि दृश्यन्ते स पुरोहित उच्यते
धीमान् सत्यधृतिर्दान्तो भूतानामविहिंसकः
अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः
अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति
एते महत्विजस्तात सर्वे मान्या यथार्हतः

M. N. Dutt: They should be shom of cruelty, and truthful. They should never lay out money on interest and should always be simple and sincere. One that is peaceful in temper, shorn of vanity, modest charitable, self-controlled, and contented, intelligent, truthful, observant of vows, and harmless to all creatures, without lust and malice, and endued with the three other excellent qualities, devoid of envy and blessed with knowledge, is worthy of the seat of Brahman himself. Persons possessing such qualities, O sire, are the best of priests and deserve every respect.

BORI CE: 12-080-007

युधिष्ठिर उवाच
यदिदं वेदवचनं दक्षिणासु विधीयते
इदं देयमिदं देयं न क्वचिद्व्यवतिष्ठते

MN DUTT: 07-079-005

युधिष्ठिर उवाच यदिदं वेदवचनं दक्षिणासु विधीयते
इदं देयमिदं देयं न क्व चिद् व्यवतिष्ठते

M. N. Dutt: Yudhishthira said There are Vedic texts relating to the gift of Dakshina in sacrifices. There is no ordinance, however, which says that so much should be given.

BORI CE: 12-080-008

नेदं प्रति धनं शास्त्रमापद्धर्ममशास्त्रतः
आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते

MN DUTT: 07-079-006

नेदं प्रतिधनं शास्त्रमापद्धर्मानुशास्त्रतः
आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते

M. N. Dutt: This ordinance (about the gift of Dakshina) is not the outcome of motives connected with the distribution of wealth. The command of the ordinance, when one cannot give according to the prescription, is terrible. That commandment has altogether neglected the capacity of the sacrificer.

BORI CE: 12-080-009

श्रद्धामारभ्य यष्टव्यमित्येषा वैदिकी श्रुतिः
मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति

MN DUTT: 07-079-007

श्रद्धावता च यष्टव्यमित्येषा वैदिकी श्रुतिः
मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति

M. N. Dutt: It occurs in the Vedas that a person should with devotion, celebrate a sacrifice. But what can devotion do when the sacrifice is sullied by false substitutes?

BORI CE: 12-080-010

भीष्म उवाच
न वेदानां परिभवान्न शाठ्येन न मायया
कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी

MN DUTT: 07-079-008

भीष्म उवाच न वेदानां परिभवान्न शान्येन न मायया
कश्चिन्महदवाप्नोति मा तेऽभूद् बुद्धिरीदृशी

M. N. Dutt: Bhishma said No man gains blessedness or merit by disregarding the Vedas or by deceitor falsehood. Never think that it is otherwise.

BORI CE: 12-080-011

यज्ञाङ्गं दक्षिणास्तात वेदानां परिबृंहणम्
न मन्त्रा दक्षिणाहीनास्तारयन्ति कथंचन

MN DUTT: 07-079-009

यज्ञाझं दक्षिणा तात वेदानां परिबृंहणम्
न यज्ञा दक्षिणाहीनास्तारयन्ति कथंचन

M. N. Dutt: Dakshina is one of the limbs of sacrifice and conduces to the nourishment of the Vedas. A sacrifice without Dakshina can never bring on salvation.

BORI CE: 12-080-012

शक्तिस्तु पूर्णपात्रेण संमितानवमा भवेत्
अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाविधि

MN DUTT: 07-079-010

शक्तिस्तु पूर्णपात्रेण सम्मिता न समाभवत्
अवश्यं तात यष्टव्यं त्रिभिर्वर्णर्यथाविधि

M. N. Dutt: The efficacy, however, of a single Purnapatra is tantamount to that of any Dakshina however rich. Therefore, O sire, every one belonging to the three castes should celebrate sacrifices.

BORI CE: 12-080-013

सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः
तं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यते
तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते

MN DUTT: 07-079-011

सोमो राजा ब्राह्मणानामित्येषा वैदिकी स्थितिः
तं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यते

M. N. Dutt: The Vedas have settled that Soma is the king of the Brahmanas. Yet they wish to sell it for the sake of celebrating sacrifices, though they never wish to sell it for acquiring a livelihood.

Corresponding verse not found in BORI CE

MN DUTT: 07-079-012

तेन क्रीतेन यज्ञेन ततो यज्ञः प्रतायते
इत्येवं धर्मतो ध्यातमृषिभिर्धर्मचारिभिः

M. N. Dutt: Pious Rishis have declared, according to the dictates of morality, that a sacrifice performed with the income of the sale of Soma serves to extend sacrifices.

BORI CE: 12-080-014

इत्येवं धर्मतः ख्यातमृषिभिर्धर्मवादिभिः
पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यथा भवेत्
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः

MN DUTT: 07-079-013

पुमान् यज्ञश्च सोमश्च न्यायवृत्तो यदा भवेत्
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः

M. N. Dutt: These three, viz., a person, a sacrifice, and Soma, must have good character. A person of a bad character neither enjoy this nor the other world.

BORI CE: 12-080-015

शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः
तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम्

MN DUTT: 07-079-014

शरीरवृत्तमास्थाय इत्येषा श्रूयते श्रुतिः
नातिसम्यक् प्रणीतानि ब्राह्मणानां महात्मनाम्

M. N. Dutt: We have heard this Shruti that the sacrifice which high-souled Brahmanas perform by wealth acquired by excessive physical labour, does not yield great merit.

BORI CE: 12-080-016

तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः
तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु

MN DUTT: 07-079-015

तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः
तत् ते वपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु

M. N. Dutt: There is an injunction in the Vedas that penances are higher than sacrifices. I shall now describe penances to you. O learned prince listen to me.

BORI CE: 12-080-017

अहिंसा सत्यवचनमानृशंस्यं दमो घृणा
एतत्तपो विदुर्धीरा न शरीरस्य शोषणम्

MN DUTT: 07-079-016

अहिंसा सत्यवचनमानृशंस्यं दमो घृणा एतत् तपो विदुर्धारा न शरीरस्य शोषणम्

M. N. Dutt: Abstention from injury, truthfulness of speech, benevolence, are considered as penances by the wise and not the emaciation of the body.

BORI CE: 12-080-018

अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम्
अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः

MN DUTT: 07-079-017

अप्रामाण्यं च वेदानां शास्त्राणां चाभिलङ्घनम्
अव्यवस्था च सर्वत्र तद् वै नाशनमात्मनः
१९

M. N. Dutt: Disregard of the Vedas, disobedience to the scriptural injunctions and violation of all healthy restraints, bring on self-destruction.

BORI CE: 12-080-019

निबोध दशहोतॄणां विधानं पार्थ यादृशम्
चित्तिः स्रुक्चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम्

MN DUTT: 07-079-018

निबोध देवहोतृणां विधानं पार्थ यादृशम्
चित्तिः स्त्रुक् चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम्

M. N. Dutt: Listen, O son of Pritha, to what has been laid down by those who pour ten libations upon mercy,-these the fire at ten times of the day.-For them who perform the sacrifice of penance, the Yoga they strive to bring about with Brahma is their ladle the heart is their clarified butter and high knowledge is their Pavitra (a couple of Kusha blades for pouring clarified butter).

BORI CE: 12-080-020

सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम्
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति

MN DUTT: 07-079-019

सर्वं जिह्यं मृत्युपदमार्जवं ब्रह्मणः पदम्
एतावाज्ञानविषयः किं प्रलापः करिष्यति

M. N. Dutt: All sorts of crookedness mean death and all sorts of sincerity are called Brahma. This is the subject of knowledge. The verses of philosophers cannot affect this.

Home | About | Back to Book 12 Contents | ← Chapter 79 | Chapter 81 →