Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 082

BORI CE: 12-082-001

युधिष्ठिर उवाच
एवमग्राह्यके तस्मिञ्ज्ञातिसंबन्धिमण्डले
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते

MN DUTT: 07-081-001

युधिष्ठिर उवाच एवमग्राह्यके तस्मिज्ञातिसम्बन्धिमण्डले
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते

M. N. Dutt: Yudhishthira said If one cannot thus win over one's kinsmen and relatives, the intending friends become foes. How should one, then, behave so that the hearts of both friends and enemies may be won?

BORI CE: 12-082-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वासुदेवस्य संवादं सुरर्षेर्नारदस्य च

MN DUTT: 07-081-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादं वासुदेवस्य सुरर्षेर्नारदस्य च

M. N. Dutt: Bhishma said Regarding it is cited the old history of a discourse between Vasudeva and the divine saint Narada.

BORI CE: 12-082-003

वासुदेव उवाच
नासुहृत्परमं मन्त्रं नारदार्हति वेदितुम्
अपण्डितो वापि सुहृत्पण्डितो वापि नात्मवान्

MN DUTT: 07-081-003

वासुदेव उवाच नासुहृत् परमं मन्त्रं नारदार्हति वेदितुम्
अपण्डितो वापि सुहृत् पण्डितो वाप्यनात्मवान्

M. N. Dutt: Once on a time Vasudeva said-Neither an illiterate and foolish friend, nor a learned friend of fickle mind, deserves, O Narada, to know one's secret counsels.

BORI CE: 12-082-004

स ते सौहृदमास्थाय किंचिद्वक्ष्यामि नारद
कृत्स्नां च बुद्धिं संप्रेक्ष्य संपृच्छे त्रिदिवंगम

MN DUTT: 07-081-004

स ते सौहृदमास्थाय किञ्चिद् वक्ष्यामि नारद
कृत्स्नं बुद्धिबलं प्रेक्ष्य सम्पृच्छेस्त्रिदिवंगम

M. N. Dutt: Relying on your friendship for me, I shall say something to you, O sage! O you who can go to heaven at your pleasure, one should speak to another if he is convinced of the intelligence of that other.

BORI CE: 12-082-005

दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम्
अर्धभोक्तास्मि भोगानां वाग्दुरुक्तानि च क्षमे

MN DUTT: 07-081-005

दास्यमैश्वर्यवादेन ज्ञातीनां न करोम्यहम्
अर्धं भोक्तास्मि वाग्दुरुक्तानि च क्षमे

M. N. Dutt: I never behave with slavish tendency towards my kinsmen by flattering speeches about their prosperity, I give them half of what I have, and forgive their evil words.

BORI CE: 12-082-006

अरणीमग्निकामो वा मथ्नाति हृदयं मम
वाचा दुरुक्तं देवर्षे तन्मे दहति नित्यदा

MN DUTT: 07-081-006

अरणीमग्निकामो वा मनाति हृदयं मम
वाचा दुरुक्तं देवर्षे तन्मे दहति नित्यदा

M. N. Dutt: As a fire-stick is grinded by a person who seeks to get fire, so my heart is grinded by my kinsmen with their cruel words. Indeed, O celestial Rishi, those cruel words consume my heart every day.

BORI CE: 12-082-007

बलं संकर्षणे नित्यं सौकुमार्यं पुनर्गदे
रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद

MN DUTT: 07-081-007

बलं संकर्षणे नित्यं सौकुमार्य पुनर्गदे
रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद

M. N. Dutt: Power lives in Sankarshana; mildness in Gada; and as regards Pradyumna, he excels even myself in beauty. Still I am helpless, O Narada!

BORI CE: 12-082-008

अन्ये हि सुमहाभागा बलवन्तो दुरासदाः
नित्योत्थानेन संपन्ना नारदान्धकवृष्णयः

MN DUTT: 07-081-008

अन्ये हि सुमहाभागा बलवन्तो दुरुत्सहाः
नित्योत्थानेन सम्पन्ना नारदान्धकवृष्णयः

M. N. Dutt: Many others among the Andhakas and the Vrishnis are endued with great prosperity, might, daring courage and constant perseverance.

BORI CE: 12-082-009

यस्य न स्युर्न वै स स्याद्यस्य स्युः कृच्छ्रमेव तत्
द्वाभ्यां निवारितो नित्यं वृणोम्येकतरं न च

MN DUTT: 07-081-009

यस्य न स्युर्न वै स स्याद् यस्य स्युः कृत्स्नमेव तत्
द्वाभ्यां निवारितो नित्यं वृणोम्येकतरं न च

M. N. Dutt: He, with whom they do not side, meets with destruction. He, on the other hand, with whom they side, acquires everything. Dissuaded by both Ahuka and Akrura, I do not side either of them.

BORI CE: 12-082-010

स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः
यस्य वापि न तौ स्यातां किं नु दुःखतरं ततः

MN DUTT: 07-081-010

स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः
यस्य चापि न तौ स्यातां किं नु दुःखतरं ततः

M. N. Dutt: What can be more distressing for a person than to have both Ahuka and Akrura on his side? What, again, is more painful for one than not to have both of them on his side?

BORI CE: 12-082-011

सोऽहं कितवमातेव द्वयोरपि महामुने
एकस्य जयमाशंसे द्वितीयस्यापराजयम्

MN DUTT: 07-081-011

सोऽहं कितवमातेव द्वयोरपि महामते
एकस्य जयमाशंसे द्वितीयस्यापराजयम्

M. N. Dutt: I am like the mother of two brothers gambling against each other, praying for victory to both.

BORI CE: 12-082-012

ममैवं क्लिश्यमानस्य नारदोभयतः सदा
वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा

MN DUTT: 07-081-012

ममैवं क्लिश्यमानस्य नारदोभयतः सदा
वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा

M. N. Dutt: I am thus, O Narada, afflicted by both. You should tell me that which is for the behoof of both myself and my kinsmen.

BORI CE: 12-082-013

नारद उवाच
आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः

MN DUTT: 07-081-013

नारद उवाच आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः

M. N. Dutt: Narada said Calamities, O Krishna, are of two sorts, viz., external and internal. They are begotten, O you of Vrishni's race, by one's own acts or by the acts of others.

BORI CE: 12-082-014

सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा
अक्रूरभोजप्रभवाः सर्वे ह्येते तदन्वयाः

MN DUTT: 07-081-014

सेयमाभ्यन्तरा तुभ्यमापत् कृच्छा स्वकर्मजा
अक्रूरभोजप्रभवा सर्वे ह्येते त्वदन्वयाः

M. N. Dutt: The calamity that has now overtaken you is an internal one and is begotten of your own acts. Valadeva and others, of the Bhoja race, are partisans of Akrura, and have sided him either for wealth, or for mere caprice, or actuated by words or by hatred. As for you, you have given away wealth obtained by you to another.

BORI CE: 12-082-015

अर्थहेतोर्हि कामाद्वाद्वारा बीभत्सयापि वा
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम्

BORI CE: 12-082-016

कृतमूलमिदानीं तज्जातशब्दं सहायवत्
न शक्यं पुनरादातुं वान्तमन्नमिव त्वया

MN DUTT: 07-081-015

अर्थहेतोहि कामाद् वा वाचा बीभत्सयापि वा
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम्
कृतमूलमिदानीं तज्ज्ञातिवृन्दं सहायवन्
न शक्यं पुनरादातुं वान्तमनमिव त्वया

M. N. Dutt: Though having many friends, you have, however, by your own act, invited calamity over your head. You cannot take back that wealth, even as one cannot swallow again the food that he has vomited himself.

BORI CE: 12-082-017

बभ्रूग्रसेनयो राज्यं नाप्तुं शक्यं कथंचन
ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः

MN DUTT: 07-081-016

बभूग्रसेनयो राज्यं नाप्तुं शक्यं कथंचन
ज्ञातिभेदभयात् कृष्ण त्वया चापि विशेषतः

M. N. Dutt: The kingdom cannot be taken back from Babhru and Ugrasena. You, O Krishna, cannot, in particular, take it back from fear of creating intestine feuds.

BORI CE: 12-082-018

तच्चेत्सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम्
महाक्षयव्ययं वा स्याद्विनाशो वा पुनर्भवेत्

MN DUTT: 07-081-017

तच्च सिध्येत् प्रयत्लेन कृत्वा कर्म सुदुष्करम्
महाक्षयं व्ययो वा स्याद् विनाशो वा पुनर्भवेत्

M. N. Dutt: Supposing the attempt succeeds, it will do so after move trouble and after the achievement of the most difficult works. A great slaughter and a great loss of wealth will take place, perhaps, even total destruction.

BORI CE: 12-082-019

अनायसेन शस्त्रेण मृदुना हृदयच्छिदा
जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च

MN DUTT: 07-081-018

अनायसेन शस्त्रेण मृदुना हृदयच्छिदा
जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च

M. N. Dutt: Use then a weapon which is not made of steel, which is very mild and yet capable of piercing all hearts. Sharpening that weapon again and again rectify the tongues of your kinsmen!

BORI CE: 12-082-020

वासुदेव उवाच
अनायसं मुने शस्त्रं मृदु विद्यामहं कथम्
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च

MN DUTT: 07-081-019

वासुदेव उवाच अनायसं मुने शस्त्रं मृदु विद्यामहं कथम्
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च

M. N. Dutt: Vasudeva said What is that weapon, O sage, which is not made of steel, which is mild, which still cuts all hearts, and which I must use for correcting the tongues of my kinsmen?

BORI CE: 12-082-021

नारद उवाच
शक्त्यान्नदानं सततं तितिक्षा दम आर्जवम्
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम्

MN DUTT: 07-081-020

नारद उवाच शक्त्यान्नदानं सततं तितिक्षार्जवमार्दवम्
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम्

M. N. Dutt: Narada said The giving of food to the best of your ability, forgiveness, sincerity, mildness, and honour to whom honour is due,-these make a weapon which is not made of steel.

BORI CE: 12-082-022

ज्ञातीनां वक्तुकामानां कटूनि च लघूनि च
गिरा त्वं हृदयं वाचं शमयस्व मनांसि च

MN DUTT: 07-081-021

ज्ञातीनां वक्तुकामानां कटुकानि लघूनि च
गिरा त्वं हृदयं वाचं शमयस्व मनांसि च

M. N. Dutt: With soft words alone turn away the anger of kinsmen about to utter cruel words, and please their hearts and minds and slanderous words.

BORI CE: 12-082-023

नामहापुरुषः कश्चिन्नानात्मा नासहायवान्
महतीं धुरमादत्ते तामुद्यम्योरसा वह

MN DUTT: 07-081-022

नामहापुरुषः कश्चिन्नानात्मा नासहायवान्
महतीं धुरमाधत्ते तामुद्यम्योरसा वह

M. N. Dutt: None who is not a great man with purified soul and endued with accomplishments and having friends can bear a heavy burden. Take up this great weight and bear it on your shoulders.

BORI CE: 12-082-024

सर्व एव गुरुं भारमनड्वान्वहते समे
दुर्गे प्रतीकः सुगवो भारं वहति दुर्वहम्

MN DUTT: 07-081-023

सर्व एव गुरुं भारमनड्वान वहते समे
दुर्गे प्रतीतः सुगवो भारं वहति दुर्वहम्

M. N. Dutt: All oxen can carry heavy loads on a level road. The stronger ones only among them can carry such loads on a difficult road.

BORI CE: 12-082-025

भेदाद्विनाशः संघानां संघमुख्योऽसि केशव
यथा त्वां प्राप्य नोत्सीदेदयं संघस्तथा कुरु

MN DUTT: 07-081-024

भेदाद् विनाशः संघानां संघमुख्योऽसि केशव
यथा त्वां प्राप्य नोत्सीदेदयं संघस्तथा कुरु

M. N. Dutt: Disunion will create destruction which will befall all the Bhojas and the Vrishnis! You, O Keshava, are the foremost of them. Do you act in such a way that the Bhojas and the Vrishnis may not meet with destruction.

BORI CE: 12-082-026

नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात्
नान्यत्र धनसंत्यागाद्गणः प्राज्ञेऽवतिष्ठते

MN DUTT: 07-081-025

नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात्
नान्यत्र धनसंत्यागाद् गणः प्राज्ञेऽवतिष्ठते

M. N. Dutt: Nothing but intelligence and forgiveness, control of the senses, and liberality, reside in a person of wisdom.

BORI CE: 12-082-027

धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं शुभम्
ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु

MN DUTT: 07-081-026

धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं सदा
ज्ञातीनामविनाशः स्याद् यथा कृष्ण तथा कुरु

M. N. Dutt: The advancement of one's own race is always praiseworthy and glorious and conducive to long life. Do you, O Krishna, act in such a way that destruction may not overtake your kinsmen.

BORI CE: 12-082-028

आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो
षाड्गुण्यस्य विधानेन यात्रायानविधौ तथा

MN DUTT: 07-081-027

आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो
पाड्गुण्यस्य विधानेन यात्रायानविधौ तथा

M. N. Dutt: Use of the six qualities and riding on car (at the time of war), there is nothing about policy and art of war, O lord, which you do not know?

BORI CE: 12-082-029

माधवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः
त्वय्यासक्ता महाबाहो लोका लोकेश्वराश्च ये

MN DUTT: 07-081-028

यादवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः
त्वय्यासक्ता महाबाहो लोका लोकेश्वराश्च ये
उपासते हि त्वबुद्धिमृषयश्चापि माधव

M. N. Dutt: The Yadavas, the Kukuras, the Bhojas, the Andhakas, and the Vrishni, all depend on you even as all the worlds and all the regents of their quarters, O mighty-armed one! The Rishis, O Madhava always pray for your advancement.

BORI CE: 12-082-030

उपासते हि त्वद्बुद्धिमृषयश्चापि माधव
त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम्
त्वामासाद्य यदुश्रेष्ठमेधन्ते ज्ञातिनः सुखम्

MN DUTT: 07-081-029

त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम्
त्वामासाद्य यदुश्रेष्ठमेधन्ते यादवाः सुखम्

M. N. Dutt: You are the lord of all creatures. You know the past, the present, and the future. You are the foremost of all the Yadavas. Depending on you, they expect to live happily.

Home | About | Back to Book 12 Contents | ← Chapter 81 | Chapter 83 →