Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 084

BORI CE: 12-084-001

भीष्म उवाच
ह्रीनिषेधाः सदा सन्तः सत्यार्जवसमन्विताः
शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः

MN DUTT: 07-083-002

भीष्म उवाच ह्रीनिषेवास्तथा दान्ताः सत्यार्जवसमन्विताः
शक्ताः कथयितुं सम्यक् ते तव स्युः सभासदः

M. N. Dutt: Bhishma said Such persons as are endued with modesty, self-control, truth, sincerity, and courage to say the proper thing, should be your law-makers.

BORI CE: 12-084-002

अत्याढ्यांश्चातिशूरांश्च ब्राह्मणांश्च बहुश्रुतान्
सुसंतुष्टांश्च कौन्तेय महोत्साहांश्च कर्मसु

MN DUTT: 07-083-003

अमात्यांश्चातिशूरांश्च ब्राह्मणांश्च परिश्रुतान्
सुसंतुष्टांश्च कौन्तेय महोत्साहांश्च कर्मसु
एतान् सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत

M. N. Dutt: They who are always devoted to you who are gifted with great courage, who are of the twice-bom caste, highly learned, well pleased with you, and persevering in acts, should, O son of Kunti, be sought by you for becoming your ministers of war at all seasons of distress, O Bharata!

BORI CE: 12-084-003

एतान्सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत
कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-083-004

कुलीनः पूजितो नित्यं न हि शक्तिं निगृहति
प्रसन्नमप्रसन्नं वा पीडितं हतमेव वा

M. N. Dutt: One who is born in a high family, who treated honourably by you, always tries his best of your behalf, and who will never forsake you in happiness or misery, illness or death, should be kept by you as a courtier.

BORI CE: 12-084-004

प्रसन्नं ह्यप्रसन्नं वा पीडितं हृतमेव वा
आवर्तयति भूयिष्ठं तदेको ह्यनुपालितः

BORI CE: 12-084-005

कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः
प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः

BORI CE: 12-084-006

दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः
ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः

MN DUTT: 07-083-004

कुलीनः पूजितो नित्यं न हि शक्तिं निगृहति
प्रसन्नमप्रसन्नं वा पीडितं हतमेव वा

MN DUTT: 07-083-005

आवर्तयति भूयिष्ठं तदेव ह्यनुपालितम्
कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः

MN DUTT: 07-083-006

प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः
दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः

MN DUTT: 07-083-007

ते त्वां तात निषेवेयुर्याबदाईकपाणयः
कुलीनाशीलसम्पन्नानिङ्गितज्ञाननिष्ठुरान्
देशकालविधानज्ञान् भर्तृकार्यहितैषिणः
नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः

M. N. Dutt: One who is born in a high family, who treated honourably by you, always tries his best of your behalf, and who will never forsake you in happiness or misery, illness or death, should be kept by you as a courtier. Those who are of high descent, who. are born in your kingdom, who have wisdom, beauty, great learning, and dignity of conduct, and who are, besides, devoted to you, should be employed as officers of your army. Persons of low birth, who are covetous, cruel and shameless, would seek you, O sire, as long as they are paid. Those who are of good-birth and good behaviour, who can interpret all sings and gestures, who are shorn of cruelty, who know the requirements of place and time, who always seek the well-being of their master in all works, should be appointed as ministers by the king in all his affairs.

BORI CE: 12-084-007

अर्थमानार्घ्यसत्कारैर्भोगैरुच्चावचैः प्रियान्
यानर्थभाजो मन्येथास्ते ते स्युः सुखभागिनः

MN DUTT: 07-083-008

अर्थमानार्घ्यसत्कारैर्भोगैरुच्चावचैः प्रियान्
यानर्थभाजो मनयेथास्ते ते स्युः सुखभागिनः

M. N. Dutt: Those who have been swon over with gifts of wealth, honour, respectful receptions, and means of giving happiness, and who on that account may be known by you as persons inclined to do you good in all your affairs, should always be made sharers of your happiness.

BORI CE: 12-084-008

अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः
न त्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः

MN DUTT: 07-083-009

अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः
न त्वां नित्यार्थिनो जझुरक्षुद्राः सत्यवादिनः

M. N. Dutt: They who are unchangeable in conduct, endued with learning and good behaviour, observant of excellent vows, large-hearted, and truthful in speech, will always attend to your affairs and will never forsake you.

BORI CE: 12-084-009

अनार्या ये न जानन्ति समयं मन्दचेतसः
तेभ्यः प्रतिजुगुप्सेथा जानीयाः समयच्युतान्

MN DUTT: 07-083-010

अनार्या ये न जानन्ति समयं मन्दचेतसः
तेभ्यः परिजुगुप्सेथा ये चापि समयच्युताः

M. N. Dutt: They, on the other hand, who disrespectable, who do not follow healthy control, who are wicked, and who have fallen away from good practices, should always be compelled by you to observe all healthy restraints.

BORI CE: 12-084-010

नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः
यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत्

MN DUTT: 07-083-011

नैकमिच्छेद् गणं हित्वा स्याच्चेदन्यतरग्रहः
यस्त्वेको बहुभिः श्रेयान् कामं तेन गणं त्यजेत्

M. N. Dutt: When the question arises as to which of two sides should be adopted, you should not abandon the many for adopting the side of one. When, however, that one person excels the many by virtue of his possessing many accomplishments, then you should for that one, forsake the many.

BORI CE: 12-084-011

श्रेयसो लक्षणं ह्येतद्विक्रमो यस्य दृश्यते
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति

MN DUTT: 07-083-012

श्रेयसो लक्षणं चैतद् विक्रमो यस्य दृश्यते
कीर्तिप्रधानो यश्च स्यात् समये यश्च तिष्ठति

M. N. Dutt: The marks of superiority, are prowess, devotion to works that bring fame, and observance of healthy restraints. are

BORI CE: 12-084-012

समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः
न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत्

BORI CE: 12-084-013

अमानी सत्यवाक्शक्तो जितात्मा मान्यमानिता
स ते मन्त्रसहायः स्यात्सर्वावस्थं परीक्षितः

MN DUTT: 07-083-013

ते समर्थान् पूजयेद् यश्च नास्पर्धेः स्पर्धते च यः
न च कामाद् भयात् क्रोधाल्लोभाद् वा धर्ममुत्सृजेत्
अमानी सत्यवान् क्षान्तो जितात्मा मानसंयुतः
स मन्त्रसहायः स्यात् सर्वावस्थापरीक्षितः

M. N. Dutt: He, again, who honours all able persons that never cherishes feelings of rivalry with meritorious persons, who never forsakes righteousness from lust or fear or anger or covetousness, who is humble, who is truthful and forgiving, who has his mind under control, who has a sense of dignity, and who has been tried in every situation, should be appointed by you as your counsellor.

BORI CE: 12-084-014

कुलीनः सत्यसंपन्नस्तितिक्षुर्दक्ष आत्मवान्
शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम्

MN DUTT: 07-083-014

कुलीनः कुलसम्पन्नस्तितिक्षुर्दक्ष आत्मवान्
शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम्

M. N. Dutt: High birth, purity of blood, forgiveness, cleverness, and purify of mind, bravery gratefulness, and truthfulness are, O son of Pritha, characteristic of superiority and goodness.

BORI CE: 12-084-015

तस्यैवं वर्तमानस्य पुरुषस्य विजानतः
अमित्राः संप्रसीदन्ति ततो मित्रीभवन्त्यपि

MN DUTT: 07-083-015

तस्यैवं वर्तमानस्य पुरुषस्य विजानतः
अमित्राः सम्प्रसीदन्ति तथा मित्रीभवन्त्यपि

M. N. Dutt: A wiseman who conduct himself thus, succeeds in freeing his very enemies of their hostility and converting them into friends.

BORI CE: 12-084-016

अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणान्
संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः

MN DUTT: 07-083-016

अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणम्
संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः

M. N. Dutt: A king who has his mind under control, who is endued with wisdom, and who seeks prosperity, should carefully examine the merits and demerits of his ministers.

BORI CE: 12-084-017

संबद्धाः पुरुषैराप्तैरभिजातैः स्वदेशजैः
अहार्यैरव्यभीचारैः सर्वतः सुपरीक्षितैः

BORI CE: 12-084-018

योधाः स्रौवास्तथा मौलास्तथैवान्येऽप्यवस्कृताः
कर्तव्या भूतिकामेन पुरुषेण बुभूषता

MN DUTT: 07-083-017

सम्बन्धिपुरुषैराप्तैरभिजातैः स्वदेशजैः
अहायैरव्यभीचारैः सर्वशः सुपरीक्षितैः
यौनाः श्रौतास्तथा मौलास्तथैवाप्यनहंकृताः
कर्तव्या भूतिकामेन पुरुषेण बुभृषता

M. N. Dutt: A king who seeks prosperity and wishes to outdo his contemporaries, should have for ministers trustworthy persons, of high descent, born in his own kingdom, incapable of being corrupted, unstained by adultery and similar vices, well proved, belonging to good families, possessed of learning, sprung from ancestors who held similar offices, and adorned with humility.

BORI CE: 12-084-019

येषां वैनयिकी बुद्धिः प्रकृता चैव शोभना
तेजो धैर्यं क्षमा शौचमनुराग स्थितिर्धृतिः

BORI CE: 12-084-020

परीक्षितगुणान्नित्यं प्रौढभावान्धुरंधरान्
पञ्चोपधाव्यतीतांश्च कुर्याद्राजार्थकारिणः

MN DUTT: 07-083-018

येषां वैनयिकी बुद्धिः प्रकृतिश्चैव शोभना
तेजो धैर्य क्षमा शौचमनुरागः स्थिति तिः
परीक्ष्य च गुणान् नित्यं प्रौढभावान् धुरंधरान्
पञ्चोपधाव्यतीतांश्च कुर्याद् राजार्थकारिणः

M. N. Dutt: The king should appoint five such persons to superintend his affairs, who are intelligent, shorn of pride, possessed of a good disposition, energy, patience, forgiveness, purity, loyalty, firmness, and courage, whose merits and faults have been well proved, who are aged, who are capable of bearing burden and who are free from deceit.

BORI CE: 12-084-021

पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान्
कुलीनान्सत्यसंपन्नानिङ्गितज्ञाननिष्ठुरान्

BORI CE: 12-084-022

देशकालविधानज्ञान्भर्तृकार्यहितैषिणः
नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः

MN DUTT: 07-083-019

पर्याप्तवचनान् वीरान् प्रतिपत्तिविशारदान्
कुलीनान् सत्त्वसम्पन्नानिङ्गित्तज्ञाननिष्ठुरान्
देशकालविधानज्ञान् भर्तृकार्यहितैषिणः
नित्यमर्थेषु सर्वेषु राजन् कुर्वीत मन्त्रिणः

M. N. Dutt: Men who are wise in speech, who are endued which heroism, who are full of resources under difficulties, who are of high descent, who are truthful, who can read signs, who are shorn of cruelty, who know the requirements of place and time, and who seek the well-being of their masters, should be appointed by the king as his ministers in all affairs of the kingdom.

BORI CE: 12-084-023

हीनतेजा ह्यसंहृष्टो नैव जातु व्यवस्यति
अवश्यं जनयत्येव सर्वकर्मसु संशयान्

MN DUTT: 07-083-020

हीनतेजोऽभिसंसृष्टो नैव जातु व्यवस्यति
अवश्यं जनयत्येव सर्वकर्मसु संशयम्

M. N. Dutt: One who is shorn of energy and who has been forsaken by friends can never work with perseverance. Such a man if, appointed, fails in almost every work.

BORI CE: 12-084-024

एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत
धर्मार्थकामयुक्तोऽपि नालं मन्त्रं परीक्षितुम्

MN DUTT: 07-083-021

एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत
धर्मार्थकामसंयुक्तो नालं मन्त्रं परीक्षितुम्

M. N. Dutt: A minister possessing little learning, even if he be highly born and attentive to virtue, profit, and pleasure, cannot choose proper courses of action.

BORI CE: 12-084-025

तथैवानभिजातोऽपि काममस्तु बहुश्रुतः
अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु

MN DUTT: 07-083-022

तथैवानभिजातोऽपि काममस्तु बहुश्रुतः
अनायक इवाचक्षुर्मुह्यत्यणुषु कर्मसु

M. N. Dutt: Likewise, a person of low birth, even if endued with great learning, always makes mistakes, like a blind man without a guide, in all acts requiring cleverness and foresight.

BORI CE: 12-084-026

यो वा ह्यस्थिरसंकल्पो बुद्धिमानागतागमः
उपायज्ञोऽपि नालं स कर्म यापयितुं चिरम्

MN DUTT: 07-083-023

यो वाप्यस्थिरसंकल्पो बुद्धिमानागतागमः
उपायज्ञोऽपि नालं स कर्म प्रापयितुं चिरम्

M. N. Dutt: A person, again, who is of unsettled purposes, even if endued with intelligence and learning, and even if conversant with means, cannot long act with success.

BORI CE: 12-084-027

केवलात्पुनराचारात्कर्मणो नोपपद्यते
परिमर्शो विशेषाणामश्रुतस्येह दुर्मतेः

MN DUTT: 07-083-024

केवलात् पुनरादानात् कर्मणो नोपपद्यते
परामर्शो विशेषाणामश्रुतस्येह दुर्मतेः

M. N. Dutt: A wicked man possessed of no learning may begin a work but he fails to determine what the results will be of his work.

BORI CE: 12-084-028

मन्त्रिण्यननुरक्ते तु विश्वासो न हि विद्यते
तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत्

MN DUTT: 07-083-025

मन्त्रिण्यननुरक्ते तु विश्वासो नोपपद्यते
तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत्

M. N. Dutt: A king should never trust a minister who is not devoted to him. He should, therefore, never give out his counsels to a minister who is not devoted to him.

BORI CE: 12-084-029

व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः
मारुतोपहतच्छिद्रैः प्रविश्याग्निरिव द्रुमम्

MN DUTT: 07-083-026

व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः
मारुतोपहितच्छिद्रैः प्रविश्याग्निरिव दुमम्

M. N. Dutt: Such a wicked minister, in conjunction with the other minister of the king, may ruin his lord, like fire consuming a tree by entering into it through the holes in its body with the help of the wind.

BORI CE: 12-084-030

संक्रुध्यत्येकदा स्वामी स्थानाच्चैवापकर्षति
वाचा क्षिपति संरब्धस्ततः पश्चात्प्रसीदति

MN DUTT: 07-083-027

संक्रुद्धश्चैकदा स्वामी स्थानाच्चैवापकर्षति
वाचाक्षिपति संरब्धः पुनः पश्चात् प्रसीदति

M. N. Dutt: Being angry, a master may, deprive a servant of his office or reprove him, from rage, in harsh words, and restore him to power again.

BORI CE: 12-084-031

तानि तान्यनुरक्तेन शक्यान्यनुतितिक्षितुम्
मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः

MN DUTT: 07-083-028

तानि तान्यनुरक्तेन शक्यानि हि तितिक्षितुम्
मन्त्रिणां च भवेत् क्रोधो विस्फूर्जितमिवाशनेः

M. N. Dutt: None save a servant devoted to the master stand and overlook such treatment. Ministers also become sometimes highly offended with their masters. can

BORI CE: 12-084-032

यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया
समानसुखदुःखं तं पृच्छेदर्थेषु मानवम्

MN DUTT: 07-083-029

यस्तु संसहते तानि भर्तुः प्रियचिकीर्षया
समानसुखदुःखं तं पृच्छेदर्थेषु मानवम्

M. N. Dutt: That one, amongst them, who subdues his anger from desire of doing good to his master,-that person who partakes in the king's happiness and misfortune, should be consulted by the king in all his affairs.

BORI CE: 12-084-033

अनृजुस्त्वनुरक्तोऽपि संपन्नश्चेतरैर्गुणैः
राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति

MN DUTT: 07-083-030

अनृजुस्त्वनुरक्तोऽपि सम्पन्नश्चेतरैर्गुणैः
राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति

M. N. Dutt: An wily person, even if he be devoted to his master and possessed of wisdom and adorned with numerous accomplishments, should never be consulted by the king.

BORI CE: 12-084-034

योऽमित्रैः सह संबद्धो न पौरान्बहु मन्यते
स सुहृत्तादृशो राज्ञो न मन्त्रं श्रोतुमर्हति

MN DUTT: 07-083-031

योऽमित्रैः सह सम्बद्धो न पौरान् बहु मन्यते
असुहृत् तादृशो ज्ञेयो न मन्त्रं श्रोतुमर्हति

M. N. Dutt: One who is allied with enemies and who does not care for the interests of the king's subjects, should be regarded as an enemy. The king should never consult him.

BORI CE: 12-084-035

अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः
स सुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति

MN DUTT: 07-083-032

अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः
असुहृत् क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति

M. N. Dutt: One who is not learned, who is not pure, who is proud, who seeks the king's enemies, who is given to brag, who is unfriendly, wrathful, and covetous, should should not be consulted by the king.

BORI CE: 12-084-036

आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः
सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति

MN DUTT: 07-083-033

आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः
सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति

M. N. Dutt: One who is a stranger, even if he be devoted to the king and possessed of great learning, may be honoured by the king and pleased with maintenance, but the king should never consult him in his affairs.

Corresponding verse not found in BORI CE

MN DUTT: 07-083-034

विधर्मतो विप्रकृतः पिता यस्याभवत् पुरा
सत्कृतः स्थापितः सोऽपि न मन्त्रं श्रोतुमर्हति

M. N. Dutt: A person whose father was unjustly exiled by royal order should not be consulted by the king, even if the king may have afterwards conferred honours upon him and given him the means of sustenance.

BORI CE: 12-084-037

यस्त्वल्पेनापि कार्येण सकृदाक्षारितो भवेत्
पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति

MN DUTT: 07-083-035

यः स्वल्पेनापि कार्येण सुहृदाक्षारितो भवेत्
पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति

M. N. Dutt: A well-wisher whose property was once confiscated for a slight offences, even if he be endued with all accomplishments, should not still be consulted by the king.

BORI CE: 12-084-038

कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः
सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति

MN DUTT: 07-083-036

कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः
सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति

M. N. Dutt: A person endued with wisdom, intelligence, and learning, who is born within the kingdom, who is pure and righteous in all his works, should be consulted by the king.

BORI CE: 12-084-039

ज्ञानविज्ञानसंपन्नः प्रकृतिज्ञः परात्मनोः
सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति

MN DUTT: 07-083-037

ज्ञानविज्ञानसम्पन्नः प्रकृतिज्ञः परात्मनोः
सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति

M. N. Dutt: One who is possessed of knowledge and wisdom, who knows the nature of friends and foes, who is a friend of the king like his second self, should be consulted.

BORI CE: 12-084-040

सत्यवाक्शीलसंपन्नो गम्भीरः सत्रपो मृदुः
पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति

MN DUTT: 07-083-038

सत्यवाक् शीलसम्पन्नो गम्भीरः सत्रपो मृदुः
पितृपैतामहो यः स्यात् स मन्त्रं श्रोतुमर्हति

M. N. Dutt: One who is truthful in speech and modest and mild, and who is a hereditary servant of the king, should be consulted.

BORI CE: 12-084-041

संतुष्टः संमतः सत्यः शौटीरो द्वेष्यपापकः
मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति

MN DUTT: 07-083-039

संतुष्टः सम्मतः सत्यः शौटीरो द्वेष्यपापकः
मन्त्रवित् कालविच्छूरः स मन्त्रं श्रोतुमर्हति

M. N. Dutt: One who is contented and honoured, who is truthful and dignified, who hates wickedness and wicked men, who is conversant with policy and the requirements of time, and who is courageous, should be consulted by the king.

BORI CE: 12-084-042

सर्वलोकं समं शक्तः सान्त्वेन कुरुते वशे
तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप

MN DUTT: 07-083-040

सर्वलोकमिमं शक्तः सान्त्वेन कुरुते वशे
तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप

M. N. Dutt: One who is capable to win over all men by conciliation should be consulted, O monarch, by the king, who wishes to rule according to the dictates of the science of punishment.

BORI CE: 12-084-043

पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः
योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति

MN DUTT: 07-083-041

पौरजानपदा यस्मिन् विश्वासं धर्मतो गताः
योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति

M. N. Dutt: One whom the inhabitants of both the capital and the provinces truth for his righteous ! conduct, who is competent to right and conversant with the rules of policy, should be consulted by the king.

BORI CE: 12-084-044

तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः
मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महदीप्सवः

MN DUTT: 07-083-042

तस्मात् सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः
मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महदीप्सवः

M. N. Dutt: Therefore, men endued with such accomplishments, men conversant with the nature of all and desirous of achieving high acts, should be honoured by the king and made his ministers. Their number also should not be less than three.

BORI CE: 12-084-045

स्वासु प्रकृतिषु छिद्रं लक्षयेरन्परस्य च
मन्त्रिणो मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते

MN DUTT: 07-083-043

स्वासु प्रकृतिषुच्छिद्रं लक्षयेरन् परस्य च
मन्त्रिणां मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते

M. N. Dutt: Ministers should be employed in noticing the shortcomings of their masters, of themselves, of the subject, and of the foes of their masters. The kingdom depends upon the counsels of policy which the ministers give, and its growth originates from the same source.

BORI CE: 12-084-046

नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात्
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः

BORI CE: 12-084-047

मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः
मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः

MN DUTT: 07-083-044

नास्य च्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात्
गृहेत् कूर्म इवाङ्गानि रक्षेद् विवरमात्मनः
मन्त्रगूढा हि राज्यस्य मन्त्रिणो ये मनीषिणः
मन्त्रसंहननो राजा मन्त्राङ्गानीतरे जनाः

M. N. Dutt: Ministers should act in such a way that the enemies of their master may not be able to detect his loopholes. On the other hand, when their shortcomings are seen, they should then be assailed. Like the tortoise protecting its limbs by withdrawing them within its shell, ministers should keep close their own counsels. They should, even thus, conceal their own short-comings. Those ministers of a kingdom, who succeed in keeping their counsels close, are said to be wise. Counsels are the armour of a king, and the limbs are his subjects and officers.

BORI CE: 12-084-048

राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते
स्वामिनं त्वनुवर्तन्ति वृत्त्यर्थमिह मन्त्रिणः

MN DUTT: 07-083-045

राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते
स्वामिनं त्वनुवर्तन्ते वृत्त्यर्थमिह मन्त्रिणः

M. N. Dutt: A kingdom depends upon spies and secret agents, and its strength lies in counsels of policy. If masters and ministers follow each other for getting support from each other, controlling pride and anger, and vanity and envy, they may then both become happy.

BORI CE: 12-084-049

स विनीय मदक्रोधौ मानमीर्ष्यां च निर्वृतः
नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः

MN DUTT: 07-083-046

संविनीय मदक्रोधौ मानमर्त्यां च निवृताः
नित्यं पञ्चोपधातीतैर्मन्त्रयेत् सह मन्त्रिभिः

M. N. Dutt: A king should also consult such minister as are free from the five kinds of deceit.

BORI CE: 12-084-050

तेषां त्रयाणां विविधं विमर्शं; बुध्येत चित्तं विनिवेश्य तत्र
स्वनिश्चयं तं परनिश्चयं च; निवेदयेदुत्तरमन्त्रकाले

BORI CE: 12-084-051

धर्मार्थकामज्ञमुपेत्य पृच्छे;द्युक्तो गुरुं ब्राह्मणमुत्तमार्थम्
निष्ठा कृता तेन यदा सह स्या;त्तं तत्र मार्गं प्रणयेदसक्तम्

MN DUTT: 07-083-047

तेषां त्रयाणां विविधं विमर्श विबुद्ध्य चित्तं विनिवेश्य तत्र
स्वनिश्चयं तं परनिश्चयं च निवेदयेदुत्तरमन्त्रकाले
धर्मार्थकामज्ञमुपेत्य पृच्छेद् युक्तो गुरुं ब्राह्मणमुत्तरार्थम्
निष्ठा कृता तेन यदा सहः स्यात् तं मन्त्रमार्ग प्रणयेदसक्तः

M. N. Dutt: Ascertaining well, first of all, the different opinions of the three whom he has consulted, the king should, for subsequent settlement, go to his preceptor for informing him of those opinions and his own. His preceptor should be a Brahmana well read in all matters of virtue, profit and pleasure. Going, for such subsequent deliberation, to him, the king should, with a calm mind, ask his opinion. When a decision is got at after due deliberation with him, the king should then, without attachment, carry it out into practice.

BORI CE: 12-084-052

एवं सदा मन्त्रयितव्यमाहु;र्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः
तस्मात्त्वमेवं प्रणयेः सदैव; मन्त्रं प्रजासंग्रहणे समर्थम्

MN DUTT: 07-083-048

एवं सदा मन्त्रयितव्यमाई ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः
तस्मात् तमेवं प्रणयेत् सदैव मन्त्रं प्रजासंग्रहणे समर्थम्

M. N. Dutt: Those who know the science of consultation hold that kings should always hold consultation in this way. Having settled plans in this way, they should then carry them into execution, for then they will be able to win over all the subjects.

BORI CE: 12-084-053

न वामनाः कुब्जकृशा न खञ्जा; नान्धा जडाः स्त्री न नपुंसकं च
न चात्र तिर्यङ्न पुरो न पश्चा;न्नोर्ध्वं न चाधः प्रचरेत कश्चित्

MN DUTT: 07-083-049

न वामनाः कुब्जकृशा न खजा नान्धो जडः स्त्री च नपुंसकं च
न चात्र तिर्यक् च पुरों न पर्था नोर्ध्वं न चाधः प्रचरेत् कथंचित्

M. N. Dutt: There should be no dwarfs, no humpbacked persons, no lean man, no lame or blind man, no idiot, no woman, and no eunuch, at the spot where the king holds his consultations. Nothing should move there, before or behind, above or below, or in opposite directions.

BORI CE: 12-084-054

आरुह्य वातायनमेव शून्यं; स्थलं प्रकाशं कुशकाशहीनम्
वागङ्गदोषान्परिहृत्य मन्त्रं; संमन्त्रयेत्कार्यमहीनकालम्

MN DUTT: 07-083-050

आरुह्य वा वेश्म तथैव शून्य स्थलं प्रकाशं कुशकाशहीनम्
वागणदोषान्परिहत्य सर्वान् सम्मन्त्रयेत्कार्यमहीनकालम्

M. N. Dutt: Getting up on a boat, or going to an open space shorn of grass and grassy bushes and whence the surrounding land may be distinctly seen, the king should hold consultations at the proper time, avoiding shortcomings of speech and gestures.'

Home | About | Back to Book 12 Contents | ← Chapter 83 | Chapter 85 →