Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 085

BORI CE: 12-085-001

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर

MN DUTT: 07-084-001

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर

M. N. Dutt: Bhishma said 'Regarding it, O Yudhishthira, the old account of a conversation between Brihaspati and Shakra is cited.

BORI CE: 12-085-002

शक्र उवाच
किं स्विदेकपदं ब्रह्मन्पुरुषः सम्यगाचरन्
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्

MN DUTT: 07-084-002

शक्र उवाच किं स्विदेकपदं ब्रह्मन् पुरुषः सम्यगाचरन्
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्

M. N. Dutt: What is that one act, O twice-born one, by finishing which with care, a person may be respected by all creatures and become famous.

BORI CE: 12-085-003

बृहस्पतिरुवाच
सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन्
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्

MN DUTT: 07-084-002

शक्र उवाच किं स्विदेकपदं ब्रह्मन् पुरुषः सम्यगाचरन्
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्

M. N. Dutt: What is that one act, O twice-born one, by finishing which with care, a person may be respected by all creatures and become famous.

Corresponding verse not found in BORI CE

MN DUTT: 07-084-003

बृहस्पतिरुवाच
सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन्
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्

M. N. Dutt: Brihaspati said Sweetness of speech. O Shakra, is the one thing by practising which a person is esteemed by all and becomes famous.

BORI CE: 12-085-004

एतदेकपदं शक्र सर्वलोकसुखावहम्
आचरन्सर्वभूतेषु प्रियो भवति सर्वदा

MN DUTT: 07-084-004

एतदेकपदं शक्र सर्वलोकसुखावहम्
आचरन् सर्वभूतेषु प्रियो भवति सर्वदा

M. N. Dutt: This is the one thing, O Shakra, which yields happiness to all. By practising it, one may always secure the love of all creatures.

BORI CE: 12-085-005

यो हि नाभाषते किंचित्सततं भ्रुकुटीमुखः
द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन्

MN DUTT: 07-084-005

यो हि नाभाषते किंचित् सर्वदा भृकुटीमुखः
द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन्

M. N. Dutt: The person who does not speak a word and whose face is always marked with frowns is hated of all. Want of sweet speeches makes him so.

BORI CE: 12-085-006

यस्तु पूर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति

MN DUTT: 07-084-006

यस्तु सर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति

M. N. Dutt: That person who, on seeing others, speaks to them first with smiles, succeeds in winning over every one.

BORI CE: 12-085-007

दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम्
न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम्

MN DUTT: 07-084-007

दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम्
न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम्

M. N. Dutt: Even gifts, if not made with sweet speeches, do not please the recipients, like rice without curry.

BORI CE: 12-085-008

अदाता ह्यपि भूतानां मधुरामीरयन्गिरम्
सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे

MN DUTT: 07-084-008

आदानादपि भूतानां मधुरामीरयन् गिरम्
सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे

M. N. Dutt: If even the wealth of men, O Shakra, be snatched away with sweet speeches, such sweetness of conduct can even propitiate the robbed.

BORI CE: 12-085-009

तस्मात्सान्त्वं प्रकर्तव्यं दण्डमाधित्सतामिह
फलं च जनयत्येवं न चास्योद्विजते जनः

MN DUTT: 07-084-009

तस्मात् सान्त्वं प्रयोक्तव्यं दण्डमाधिसतोऽपि हि
फलं च जनयत्येवं न चास्योद्विजते जनः

M. N. Dutt: A king, therefore, who is desirous of even inflicting punishment, should use sweet words. Sweetness of speech never fails, while at the same time it never pains any heart.

BORI CE: 12-085-010

सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते

MN DUTT: 07-084-010

सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते

M. N. Dutt: A person of good deeds and good, pleasant and sweet speeches, has no peer.

BORI CE: 12-085-011

भीष्म उवाच
इत्युक्तः कृतवान्सर्वं तथा शक्रः पुरोधसा
तथा त्वमपि कौन्तेय सम्यगेतत्समाचर

MN DUTT: 07-084-011

भीष्म उवाच इत्युक्तः कृतवान् सर्व यथा शक्रः पुरोधसा
तथा त्वमपि कौन्तेय सम्यगेतत् समाचर

M. N. Dutt: Bhishma continued Thus addressed by his priest, Shakra began to follow those instructions. Do you also, O son of Kunti, practise this virtue.'

Home | About | Back to Book 12 Contents | ← Chapter 84 | Chapter 86 →