Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 086

BORI CE: 12-086-001

युधिष्ठिर उवाच
कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः
प्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम्

MN DUTT: 07-085-001

युधिष्ठिर उवाच कथं स्विदिह राजेन्द्र पालयन् पार्थिवः प्रजाः
प्रीतिं धर्मविशेषेण कीर्तिमानोति शाश्वतीम्

M. N. Dutt: Yudhishthira said O foremost of kings, what is that method by which a king governing his subjects may, thereby, acquire great blessedness and eternal fame?

BORI CE: 12-086-002

भीष्म उवाच
व्यवहारेण शुद्धेन प्रजापालनतत्परः
प्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः

MN DUTT: 07-085-002

भीष्म उवाच व्यवहारेण शुद्धेन प्रजापालनतत्परः
प्राप्य धर्मं च कीर्तिं च लोकानाप्नोत्युभौ शुचिः

M. N. Dutt: Bhishma said A king of pure soul and devoted to the duty of protecting his subjects acquires merit and fame, both here and hereafter, by acting righteously.

BORI CE: 12-086-003

युधिष्ठिर उवाच
कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः
एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि

MN DUTT: 07-085-003

युधिष्ठिर उवाच कीदृशैर्व्यवहारैस्तु कैश्च व्यवहरेन्नृपः
एतत्पृष्टो महाप्राज्ञ यथावद् वक्तुमर्हसि

M. N. Dutt: Yudhishthira said What should attitude of the king with regard to the treatment of others. Asked by me, O you of great wisdom, you should tell me everything duly!

BORI CE: 12-086-004

ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति
नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः

MN DUTT: 07-085-004

ये चैव पूर्वं कथिता गुणास्ते पुरुषं प्रति
नैकस्मिन् पुरुषे ह्येते विद्यन्त इति मे मतिः

M. N. Dutt: The virtues of men, which you have described, cannot be found to exist in any single individual. Bhishma said-

BORI CE: 12-086-005

भीष्म उवाच
एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमान्
दुर्लभः पुरुषः कश्चिदेभिर्गुणगुणैर्युतः

MN DUTT: 07-085-005

भीष्म उवाच एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमन्
दुर्लभः पुरुषः कश्चिदेभिर्युक्तो गुणैः शुभैः

M. N. Dutt: You are highly intelligent, O Yudhishthira! It is what you say. The person is very rare who is endued with all those good qualities.

BORI CE: 12-086-006

किं तु संक्षेपतः शीलं प्रयत्ने नेह दुर्लभम्
वक्ष्यामि तु यथामात्यान्यादृशांश्च करिष्यसि

MN DUTT: 07-085-006

किंतु संक्षेपत: शीलं प्रयत्नेनेह दुर्लभम्
वक्ष्यामि तु यथामात्यान् यादृशांश्च करिष्यसि

M. N. Dutt: In short, such a one, [who is possessed of all those virtues) is very difficult to be seen even upon careful search. I shall, however, tell you what kinds of ministers should be appointed by you.

BORI CE: 12-086-007

चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्सात्त्विकाञ्शुचीन्
त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-086-008

अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत्
पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम्

BORI CE: 12-086-009

मतिस्मृतिसमायुक्तं विनीतं समदर्शनम्
कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम्

BORI CE: 12-086-010

विवर्जितानां व्यसनैः सुघोरैः सप्तभिर्भृशम्
अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत्

MN DUTT: 07-085-007

चतुरो ब्राह्मणान् वैद्यान् प्रगल्भान् स्नातकाशुचीन्
क्षत्रियांश्च तथा चाष्टौ बलिनः शस्त्रपाणिनः
वैश्यान् वित्तेन सम्पन्नानेकविंशतिसंख्यया
त्रींश्च शूद्रान् विनीतांश्च शुचीन् कर्मणि पूर्वके
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं तथा
पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम्
श्रुतिस्मृतिसमायुक्तं विनीतं समदर्शिनम्
कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम्
वर्जितं चैव व्यसनैः सुघोरैः सप्तभि शम्
अशनां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत्

M. N. Dutt: Four Brahmanas, learned in the Vedas, endued with a sense of dignity, belonging to the Sanataka order, and of pure conduct, and eight Kshatriyas, all of whom should have physical strength and be capable of wielding weapons, and one and twenty Vaishyas, all of whom should be rich, and three Shudras, every one of whom should be humble and of pure conduct and devoted to his daily duties, and one man of the Suta caste, possessing of the knowledge of the Puranas and the eight principal virtues, should be your ministers. Every one of them should be fifty years old endued with sense of dignity, free from envy, masters of the Shrutis and the Smritis humble, impartial, capable of deciding then and there in the midst of disputants pointing out various courses of action, free from covetousness, and from the seven terrible vices called Vyasanas. The king should consult with those eight ministers and lead them.

BORI CE: 12-086-011

ततः संप्रेषयेद्राष्ट्रे राष्ट्रायाथ च दर्शयेत्
अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा

MN DUTT: 07-085-008

ततः सम्प्रेषयेद्राष्टे राष्ट्रीयाय च दर्शयेत्
अनेन व्यवहारेण द्रष्टव्यास्ते प्रजा: सदा

M. N. Dutt: He should then announce in his kingdom, for the information of his subjects, the results of such consultations. You should always, following such a conduct, watch over your people.

BORI CE: 12-086-012

न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम्
कार्ये खलु विपन्ने त्वां सोऽधर्मस्तांश्च पीडयेत्

BORI CE: 12-086-013

विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव
परिस्रवेच्च सततं नौर्विशीर्णेव सागरे

MN DUTT: 07-085-009

न चापि गूढं द्रव्यं ते ग्राह्यं कार्योपघातकम्
कार्ये खलु विपन्ने त्वां सोधर्मस्तांश्च पॆदयेत्
विद्रवेच्चैव राष्ट्रं ते श्येनात् पक्षिगणा इव
परिस्नवेच्च सततं नौर्विशीर्णेव सागरे

M. N. Dutt: You should never confiscate what is deposited with you or appropriate the thing whose ownership is disputed by two persons. Such a conduct would spoil the administration of justice. If the administration of justice be thus spoiled will assail you, and afflict your kingdom as well and strike your people with fear as little birds on seeing the hawk. Your kingdom will then vanish like a boat wrecked on the sea.

BORI CE: 12-086-014

प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः
हार्दं भयं संभवति स्वर्गश्चास्य विरुध्यते

MN DUTT: 07-085-010

प्रजाः पालयतोऽसभ्यगधर्मेणेह भूपतेः
हार्द भयं सम्भवति स्वर्गश्चास्य विरुद्ध्यते

M. N. Dutt: If a king governs his subjects unfairly, fear takes possession of his heart and the door of heaven is shut against him.

BORI CE: 12-086-015

अथ योऽधर्मतः पाति राजामात्योऽथ वात्मजः
धर्मासने नियुक्तः सन्धर्ममूलं नरर्षभ

BORI CE: 12-086-016

कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः
आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः

MN DUTT: 07-085-011

अथयोऽधर्मतः पाति राजामात्योऽथ वाऽऽत्मजः
धर्मासने संनियुक्तो धर्ममूले नरर्षभ
कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः
आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः

M. N. Dutt: A kingdom, O foremost of men, depends upon righteousness. That minister, or king's son, who acts unfairly, holding the seat of justice, and those officers who, having accepted responsible offices, act unjustly, actuated by self-interest, all sink in hell along with the king himself.

BORI CE: 12-086-017

बलात्कृतानां बलिभिः कृपणं बहु जल्पताम्
नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत्

MN DUTT: 07-085-012

बलात्कृतानां बलिभिः कृपणं बहु जल्पताम्
नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत्

M. N. Dutt: Helpless inen, who are oppressed by the strong and who consequently bewail piteously, have the king for their protector.

BORI CE: 12-086-018

ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत्
असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः

MN DUTT: 07-085-013

ततः साक्षिबलं साधु द्वैधवादकृतं भवेत्
असाक्षिकमनाथं वा परीक्ष्यं तद् विशेषतः

M. N. Dutt: In cases of dispute between two parties, the decision should depend upon the evidence of witness. If one of the parties has no witness and is helpless, the king should give the case his best consideration.

BORI CE: 12-086-019

अपराधानुरूपं च दण्डं पापेषु पातयेत्
उद्वेजयेद्धनैरृद्धान्दरिद्रान्वधबन्धनैः

MN DUTT: 07-085-014

अपराधानुरूपं च दण्डं पापेषु धारयेत्
वियोजयेद् धनैर्ऋदानधनानथ बन्धनैः

M. N. Dutt: The king should punish the offenders according to their offences. The wealthy should be punished with fines and confiscations; the poor, with loss of liberty.

BORI CE: 12-086-020

विनयैरपि दुर्वृत्तान्प्रहारैरपि पार्थिवः
सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत्

MN DUTT: 07-085-015

विनयेच्चापि दुर्वृत्तान् प्रहारैरपि पार्थिवः
सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत्

M. N. Dutt: The wicked should be punished by the king with corporal punishments. The king should maintain all good men with sweet speeches and presents of riches.

BORI CE: 12-086-021

राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत्
आजीवकस्य स्तेनस्य वर्णसंकरकस्य च

MN DUTT: 07-085-016

राज्ञो वधं चिकीर्षेद् यस्तस्य चित्रो वधो भवेत्
आदीपकस्य स्तेनस्य वर्णसंकरिकस्य च

M. N. Dutt: He who tries to bring about the death of the king should be punished with death to be effected by various means. One who becomes guilty of arson or theft or such co-habitation with women as may lead to an intermixture of castes, should be punished with death.

BORI CE: 12-086-022

सम्यक्प्रणयतो दण्डं भूमिपस्य विशां पते
युक्तस्य वा नास्त्यधर्मो धर्म एवेह शाश्वतः

MN DUTT: 07-085-017

सम्यक् प्रणयतो दण्डं भूमिपस्य विशाम्पते
युक्तस्य वा नास्त्यधर्मो धर्म एव हि शाश्वतः

M. N. Dutt: A king, O monarch, who inflicts punishments duly and according to the dictates of the science of punishment, commits no sin by the act. On the other hand, he acquires eternal merit.

BORI CE: 12-086-023

कामकारेण दण्डं तु यः कुर्यादविचक्षणः
स इहाकीर्तिसंयुक्तो मृतो नरकमाप्नुयात्

MN DUTT: 07-085-018

कामकारेण दण्डं तु यः कुर्यादविचक्षणः
स इहाकीर्तिसंयुक्तो मृतो नरकमृच्छति

M. N. Dutt: That foolish king who inflicts punishments whimsically, earns infamy here and sinks into hell hereafter.

BORI CE: 12-086-024

न परस्य श्रवादेव परेषां दण्डमर्पयेत्
आगमानुगमं कृत्वा बध्नीयान्मोक्षयेत वा

MN DUTT: 07-085-019

न परस्य प्रवादेन परेषां दण्डमर्पयेत्
आगमानुगमं कृत्वा बघ्नीयान्मोक्षयीत वा

M. N. Dutt: One should not be punished for the fault of another. Bestowing sufficient thought upon the code, a person should be convicted or acquitted.

BORI CE: 12-086-025

न तु हन्यान्नृपो जातु दूतं कस्यांचिदापदि
दूतस्य हन्ता निरयमाविशेत्सचिवैः सह

MN DUTT: 07-085-020

न तु हन्यान्नृपो जातु दूतं कस्याञ्चिदापदि
दूतस्य हन्ता निरयमाविशेत् सचिवैः सह

M. N. Dutt: A king should never kill a messenger under any circumstances. That king who kills a messenger sinks into hell with all his ministers.

BORI CE: 12-086-026

यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः
यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः

MN DUTT: 07-085-021

यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः
यो हन्यात् पितरस्तस्य भ्रूणहत्यामवाप्नुयुः

M. N. Dutt: That king, mindful of Kshatriya practices, who kills a messenger faithfully speaking out his message, causes his departed manes to be stained with the sin of killing a foetus.

BORI CE: 12-086-027

कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः
यथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः

MN DUTT: 07-085-022

कुलीन: शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः
यथोक्तवादी स्मृतिमान् दूतः स्यात् सप्तभिर्गुणैः

M. N. Dutt: A messenger should have these seven accomplishments, viz., he should be of high descent, of a good family, eloquent, clever, sweet-speeched, faithful in delivering the message with which he is sent, and possessed of good memory.

BORI CE: 12-086-028

एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता
शिरोरक्षश्च भवति गुणैरेतैः समन्वितः

MN DUTT: 07-085-023

एतैरेव गुणैर्युक्तः प्रतिहारोऽस्य रक्षिता
शिरोरक्षश्च भवति गुणैरेतैः समन्वितः

M. N. Dutt: The aid-de-camp of the king, who guards his persons, should also possess similar qualities. The officer also that guards his capital or citadel should possess the same qualities.

BORI CE: 12-086-029

धर्मार्थशास्त्रतत्त्वज्ञः संधिविग्रहको भवेत्
मतिमान्धृतिमान्धीमान्रहस्यविनिगूहिता

MN DUTT: 07-085-024

धर्मशास्त्रार्थतत्त्वज्ञः सांधिविग्रहिको भवेत्
मतिमान् धृतिमान् ह्रीमान् रहस्यविनिगूहिता

M. N. Dutt: The king's minister should be well-read in the scriptures and capable in directing wars and making treaties. He should also be intelligent, courageous, modest, and capable of keeping secrets.

BORI CE: 12-086-030

कुलीनः सत्यसंपन्नः शक्तोऽमात्यः प्रशंसितः
एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत्

MN DUTT: 07-085-025

कुलीनः सत्त्वसम्पन्नः शुक्लोऽमात्यः प्रशस्यते
एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत्

M. N. Dutt: He should also be of high birth, have strength of mind, and be pure in conduct. If endued with these qualities, he should be regarded worthy. The commander of the king's forces should have also the same qualities.

BORI CE: 12-086-031

व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितः
वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित्

MN DUTT: 07-085-026

व्यूहयन्त्रायुधानां च तत्त्वज्ञो विक्रमान्वितः वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित्

M. N. Dutt: He should also be master of the various sorts of battle array and with the uses of engines and weapons. He should be able to bear exposure to rain, cold, heat, and wind, and watchful of the shortcomings of foes.

BORI CE: 12-086-032

विश्वासयेत्परांश्चैव विश्वसेन्न तु कस्यचित्
पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते

MN DUTT: 07-085-027

विश्वासयेत् परांश्चैव विश्वसेच्च न कस्यचित्
पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते

M. N. Dutt: The king, O monarch, should, be able to make his enemies sleep under a sense of security. He should not, however, himself trust any one. The reposing of confidence on even his own son is not good.

BORI CE: 12-086-033

एतच्छास्त्रार्थतत्त्वं तु तवाख्यातं मयानघ
अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते

MN DUTT: 07-085-028

एतच्छास्त्रार्थतत्त्वं तु मयाऽऽख्यातं तवानघ
अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते

M. N. Dutt: I have now, O sinless one, described to you what are the injunctions of the scriptures. Not to trust any one has been regarded one of the greatest mysteries of king-craft?

Home | About | Back to Book 12 Contents | ← Chapter 85 | Chapter 87 →