Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 088

BORI CE: 12-088-001

युधिष्ठिर उवाच
राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव च संग्रहम्
सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ

MN DUTT: 07-087-001

युधिष्ठिर उवाच राष्ट्रगुप्तिं च मे राजन् राष्ट्रस्यैव तु संग्रहम्
सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ

M. N. Dutt: Yudhishthira said How, O king, may a kingdom be firmly established, and how should it be protected? I wish to know this. Tell me all this, O foremost of Bharata's race.

BORI CE: 12-088-002

भीष्म उवाच
राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव च संग्रहम्
हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु

MN DUTT: 07-087-002

भीष्म उवाच राष्ट्रगुप्तिं च सम्यग् राष्ट्रस्यैव तु संग्रहम्
हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु

M. N. Dutt: Bhishma said 'Listen to me with close attention. I shall tell you how a kingdom may be consolidated, and how also it may be protected.

BORI CE: 12-088-003

ग्रामस्याधिपतिः कार्यो दशग्राम्यस्तथापरः
द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत्

MN DUTT: 07-087-003

ग्रामस्याधिपतिः कार्यो दशग्राम्यास्तथा परः
द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत्

M. N. Dutt: A headman should be selected for each village. Over ten villages (or ten headmen) one superintendent should be appointed. Over two such superintendents there should be one officer. Above the latter should be appointed persons under each of whom should be a hundred villages; and above the last kind of officers, should be appointed men each of whom should given a thousand villages.

BORI CE: 12-088-004

ग्रामे यान्ग्रामदोषांश्च ग्रामिकः परिपालयेत्
तान्ब्रूयाद्दशपायासौ स तु विंशतिपाय वै

MN DUTT: 07-087-004

ग्रामीयान् ग्रामदोषांश्च ग्रामिकः प्रतिभावयेत्
तान् ब्रूयाद् दशपायासौ स तु विंशतिपाय वै

M. N. Dutt: The headman should determine the characteristics of every person in the village and all the crimes also that demand punishment. He should report everything to the officer in charge of ten villages. The latter, again, should report the same to the officer in charge of twenty villages.

BORI CE: 12-088-005

सोऽपि विंशत्यधिपतिर्वृत्तं जानपदे जने
ग्रामाणां शतपालाय सर्वमेव निवेदयेत्

MN DUTT: 07-087-005

सोऽपि विंशत्यधिपतिर्वृत्तं जानपदे जने
ग्रामाणां शतपालाय सर्वमेव निवेदयेत्

M. N. Dutt: The latter, again, should report the conduct of all the persons with in his province to the officer in charge of a hundred villages.

BORI CE: 12-088-006

यानि ग्रामीणभोज्यानि ग्रामिकस्तान्युपाश्नुयात्
दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः

MN DUTT: 07-087-006

यानि ग्राम्याणि भोज्यानि ग्रामिकस्तान्युपाश्रियात्
दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः

M. N. Dutt: The village headman should control over all the produce and the properties of the village. Every headman should contribute his quota for maintaining the chief of ten villages, and the laiter should do the same for maintaining the chief of twenty villages.

BORI CE: 12-088-007

ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः
महान्तं भरतश्रेष्ठ सुस्फीतजनसंकुलम्
तत्र ह्यनेकमायत्तं राज्ञो भवति भारत

MN DUTT: 07-087-007

ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः
महान्तं भरतश्रेष्ठ सुस्फीतं जनसंकुलम्

M. N. Dutt: The lord of a hundred villages should receive all honours from the king and should have for his support a large village, O chief of the Bharatas, populous and rich.

Corresponding verse not found in BORI CE

MN DUTT: 07-087-008

तत्र होनकपायत्तं राज्ञो भवति भारत
शाखानगरमर्हस्तु सहस्रपतिरुत्तमः

M. N. Dutt: Such a village, so given to a lord of a hundred villages, should be, however, with the jurisdiction of the chief of a thousand villages. That high officer, again, viz., the lord of a thousand villages, should have a small town for his support.

BORI CE: 12-088-008

शाखानगरमर्हस्तु सहस्रपतिरुत्तमम्
धान्यहैरण्यभोगेन भोक्तुं राष्ट्रिय उद्यतः

BORI CE: 12-088-009

तथा यद्ग्रामकृत्यं स्याद्ग्रामिकृत्यं च ते स्वयम्
धर्मज्ञः सचिवः कश्चित्तत्प्रपश्येदतन्द्रितः

MN DUTT: 07-087-008

तत्र होनकपायत्तं राज्ञो भवति भारत
शाखानगरमर्हस्तु सहस्रपतिरुत्तमः

MN DUTT: 07-087-009

धान्यहैरण्यभोगेन भोक्तुं राष्ट्रियसङ्गतः
तेषां संग्रामकृत्यं स्याद् ग्रामकृत्यं च तेषु यत्

MN DUTT: 07-087-010

धर्मज्ञः सचिवः कश्चित् तत् तत्पश्येदतन्द्रितः
नगरे नगरे वा स्यादेकः सर्वार्थचिन्तकः

M. N. Dutt: Such a village, so given to a lord of a hundred villages, should be, however, with the jurisdiction of the chief of a thousand villages. That high officer, again, viz., the lord of a thousand villages, should have a small town for his support. He should use for his ownself the grain and gold and other things derivable from it. He should perform all the duties relating to its wars and manage all its other internal affairs. Some pious minister, should carefully supervise the administrative affairs and mutual relations of those officers. In every town, again, there should be an officer for looking after all matters relating to his jurisdiction.

BORI CE: 12-088-010

नगरे नगरे च स्यादेकः सर्वार्थचिन्तकः
उच्चैःस्थाने घोररूपो नक्षत्राणामिव ग्रहः
भवेत्स तान्परिक्रामेत्सर्वानेव सदा स्वयम्

MN DUTT: 07-087-011

उच्चैः स्थाने घोररूपो नक्षत्राणामिव ग्रहः
भवेत् स तान् परिक्रामेत् सर्वानेव सभासदः

M. N. Dutt: Like some dreadful planet moving above all the asterisms below, the last mentioned officer should move and act above all the officers subordinate to him. Such an officer should learn the conduct of those under him through his spies.

BORI CE: 12-088-011

विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम्
योगक्षेमं च संप्रेक्ष्य वणिजः कारयेत्करान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-087-012

तेषां वृत्तिं परिणयेत् कश्चिद् राष्ट्रेषु तच्चरः
जिघांसवः पापकामाः परस्वादायिनः शठाः

M. N. Dutt: Such high officers should protect the people from all persons having murderous inclination, all wicked men, all robbers, and all cheats, and all of whom are regarded to be possessed by the devil.

Corresponding verse not found in BORI CE

MN DUTT: 07-087-013

रक्षाभ्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः
विक्रयं क्रयमध्वानं भक्तं च सपरिच्छदम्

M. N. Dutt: Looking after sales and the purchases, the state of the roads, the food and dress, and the stocks and profits, and the traders, the king should impose taxes on them.

BORI CE: 12-088-012

उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत्
शिल्पप्रतिकरानेव शिल्पिनः प्रति कारयेत्

MN DUTT: 07-087-014

योगक्षेमं च सम्प्रेक्ष्य वणिजां कारयेत् करान्
उत्पत्तिं दानवृत्तिं च शिल्पं सम्प्रेक्ष्य चासकृत्
शिल्पं प्रति करानेवं शिल्पिनः प्रति कारयेत्

M. N. Dutt: Knowing every time the quantity of the manufacturers, the receipts and expenses of the manufacturers, and the state of the arts, the king should levy taxes upon the artisans regarding the arts they follow.

BORI CE: 12-088-013

उच्चावचकरा न्याय्याः पूर्वराज्ञां युधिष्ठिर
यथा यथा न हीयेरंस्तथा कुर्यान्महीपतिः

MN DUTT: 07-087-015

उच्चावचकरा दाप्या महाराज्ञा युधिष्ठिर
यथा यथा न सीदेरंस्तथा कुर्यान्महीपतिः

M. N. Dutt: The king, O Yudhishthira, may levy high taxes, but he should never levy such taxes as would oppress his people.

BORI CE: 12-088-014

फलं कर्म च संप्रेक्ष्य ततः सर्वं प्रकल्पयेत्
फलं कर्म च निर्हेतु न कश्चित्संप्रवर्तयेत्

MN DUTT: 07-087-016

फलं कर्म च सम्प्रेक्ष्य ततः सर्वं प्रकल्पयेत्
फलं कर्म च निर्हेतु न कश्चित् सम्प्रवर्तते

M. N. Dutt: No tax should be levied without determining the out-turn and the amount of labour necessary for its production. Nobody would work without sufficient causes.

BORI CE: 12-088-015

यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ
समवेक्ष्य तथा राज्ञा प्रणेयाः सततं कराः

MN DUTT: 07-087-017

यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ
संवेक्ष्य तु तथा राज्ञा प्रणेयाः सततं कराः

M. N. Dutt: The king should, after proper thought, impose taxes in such a way that he and the person who labours to produce the article taxed may both partake of the out-turn.

BORI CE: 12-088-016

नोच्छिन्द्यादात्मनो मूलं परेषां वापि तृष्णया
ईहाद्वाराणि संरुध्य राजा संप्रीतिदर्शनः

MN DUTT: 07-087-018

नोच्छिन्द्यादात्मानो मूलं परेषां चापि तृष्णया
ईहाद्वाराणि संस्थ्य राजा सम्प्रीतदर्शनः

M. N. Dutt: The king should not, by his greediness, destroy his own foundations as well as those of others. He should always avoid those acts for which he may incur the hatred of his people. Indeed, by acting thus he may win popularity.

BORI CE: 12-088-017

प्रद्विषन्ति परिख्यातं राजानमतिखादिनम्
प्रद्विष्टस्य कुतः श्रेयः संप्रियो लभते प्रियम्

MN DUTT: 07-087-019

प्रद्विषन्ति परिख्यातं राजानमतिखादिनम्
प्रद्विष्टस्य कुतः श्रेयो नाप्रियो लभते फलम्

M. N. Dutt: The subjects hate that king who becomes notorious for greediness. How can a king who is hated acquire prosperity? Such a king can never secure what is for his well-being.

BORI CE: 12-088-018

वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना
भृतो वत्सो जातबलः पीडां सहति भारत

MN DUTT: 07-087-020

वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना
भृतो वत्सो जातबल: पीडां सहति भारत

M. N. Dutt: An intelligent king should milk his kingdom like calves. If the calf be permitted to suck, it grows strong, O Bharata, and carries heavy loads.

BORI CE: 12-088-019

न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर
राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत्

MN DUTT: 07-087-021

न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर
राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत्

M. N. Dutt: If, on the other hand, O Yudhishthira, the cow is milked too much, the calf becomes lean and incapable of making itself very useful to its owner. Similarly, if the kingdom be drained inordinately, the subjects become helpless and incapable of achieving any great act.

BORI CE: 12-088-020

यो राष्ट्रमनुगृह्णाति परिगृह्य स्वयं नृपः
संजातमुपजीवन्स लभते सुमहत्फलम्

MN DUTT: 07-087-022

यो राष्ट्रमनुगृह्णाति परिरक्षन् स्वयं नृपः
संजातमुपजीवन् स लभते सुमहत् फलम्

M. N. Dutt: That king who protects his kingdom himself and shows leniency to his subjects and supports himself upon what is easily got, succeeds in doing much.

BORI CE: 12-088-021

आपदर्थं हि निचयान्राजान इह चिन्वते
राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा

MN DUTT: 07-087-023

आपदर्थं च निर्यातं धनं त्विह विवर्धयेत्
राष्ट्रं च कोशभूतं स्यात् कोशो वेश्मगतस्तथा

M. N. Dutt: Does not the king then acquire wealth enough to meet his wants? The entire kingdom becomes then to him his treasury, and his treasury becomes his bed room.

BORI CE: 12-088-022

पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा
यथाशक्त्यनुकम्पेत सर्वानभ्यन्तरानपि

MN DUTT: 07-087-024

पौरजानपदान् सर्वान् संश्रितोपाश्रितांस्तथा
यथाशक्त्यनुकम्पेत सर्वान् स्वल्पधनानपि

M. N. Dutt: If the denizens of the cities and the provinces be poor, the king should, whether they depend upon him directly or indirectly, show them mercy to the best of his power.

BORI CE: 12-088-023

बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम्
एवं न संप्रकुप्यन्ते जनाः सुखितदुःखिताः

MN DUTT: 07-087-025

बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम्
एवं नास्य प्रकुप्यन्ति जनाः सुखितदुःखिताः

M. N. Dutt: Punishing all robbers who infest the boundaries, the king should protect the people of his villages and make them happy. Partaking of the king's happiness and misery, the subjects become greatly pleased with him.

BORI CE: 12-088-024

प्रागेव तु करादानमनुभाष्य पुनः पुनः
संनिपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत्

MN DUTT: 07-087-026

प्रागेव तु धनादानमनुभाष्य ततः पुनः
संनिपत्य स्वविषये भयं राष्ट्र प्रदर्शयेत्

M. N. Dutt: First of all, for making collection, the king should visit the principal centres of his kingdom one after another and try to fill his people with fear.

BORI CE: 12-088-025

इयमापत्समुत्पन्ना परचक्रभयं महत्
अपि नान्ताय कल्पेत वेणोरिव फलागमः

MN DUTT: 07-087-027

इयमापत्समुत्पन्ना परचक्रभयं महत्
अपि चान्ताय कल्पन्ते वेणोरिव फलागमाः

M. N. Dutt: He should tell them, Here, a great danger threatens us. Our enemies have engendered a great calamity for us! I have every reason, however, to hope that the danger will pass away, for the enemy, like a flowering bamboo, will very soon be destroyed.

BORI CE: 12-088-026

अरयो मे समुत्थाय बहुभिर्दस्युभिः सह
इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम्

MN DUTT: 07-087-028

अरयो मे समुत्थाय बहुभिर्दस्युभिः सह
इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम्

M. N. Dutt: Many enemies of mine, having risen up and combined with a large body of robbers, wish to put our kingdom into difficulties, for themselves being destroyed.

BORI CE: 12-088-027

अस्यामापदि घोरायां संप्राप्ते दारुणे भये
परित्राणाय भवतां प्रार्थयिष्ये धनानि वः

MN DUTT: 07-087-029

अस्यामापदि घोरायां सम्प्राप्ते दारुणे भये
परित्राणाय भवतः प्रार्थयिष्ये धनानि वः

M. N. Dutt: To meet this calamity and dreadful danger, I seek your wealth for concerting measures for your protection

BORI CE: 12-088-028

प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये
नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः

MN DUTT: 07-087-030

प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये
नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः

M. N. Dutt: When the danger passes away, I will repay you what I now take. Our foes, however, will not return what they (if unopposed) will take from you by force.

BORI CE: 12-088-029

कलत्रमादितः कृत्वा नश्येत्स्वं स्वयमेव हि
अपि चेत्पुत्रदारार्थमर्थसंचय इष्यते

MN DUTT: 07-087-031

कलत्रमादितः कृत्वा सर्वं वो विनशेदिति
अपि चेत् पुत्रदारार्थमर्थसंचय इष्यते

M. N. Dutt: On the other hand, they will even kill all your relatives with your very wives. Forsooth, you wish wealth for the sake of your children and wives.

BORI CE: 12-088-030

नन्दामि वः प्रभावेन पुत्राणामिव चोदये
यथाशक्त्यनुगृह्णामि राष्ट्रस्यापीडया च वः

MN DUTT: 07-087-032

नन्दामि वः प्रभावेण पुत्राणामिव चोदये
यथाशक्त्युपगृह्णामि राष्ट्रस्यापीडया च वः

M. N. Dutt: I am happy to see your prosperity, and I solicit you as I would my own children. I shall take from you what you can easily spare for me. I do not wish to give pain to any one.

BORI CE: 12-088-031

आपत्स्वेव च वोढव्यं भवद्भिः सद्गवैरिव
न वः प्रियतरं कार्यं धनं कस्यांचिदापदि

MN DUTT: 07-087-033

आपत्स्वेव च वोढव्यं भवद्भिः पुणवैरिव
न च प्रियतरं कार्यं धनं कस्याञ्चिदापदि

M. N. Dutt: In seasons of danger, you should, like strong bulls, bear such burdens. In seasons of distress, you should not value wealth too highly.

BORI CE: 12-088-032

इति वाचा मधुरया श्लक्ष्णया सोपचारया
स्वरश्मीनभ्यवसृजेद्युगमादाय कालवित्

MN DUTT: 07-087-034

इति वाचा मधुरया श्लक्ष्णया सोपचारया
स्वरश्मीनभ्यवसृजेद् योगमाधाय कालवित्

M. N. Dutt: A king knowing Time should, with such agreeable, sweet, and complimentary words, send his agents and make collections from his subjects.

BORI CE: 12-088-033

प्रचारं भृत्यभरणं व्ययं गोग्रामतो भयम्
योगक्षेमं च संप्रेक्ष्य गोमिनः कारयेत्करान्

MN DUTT: 07-087-035

प्राकारं भृत्यभरणं व्ययं संग्रामतो भयम्
योगक्षेमं च सम्प्रेक्ष्य गोंमिनः कारयेत् करम्

M. N. Dutt: Pointing out to them the necessity of repairing his forts and of meeting the expenses of his establishment and other heads, striking them with the fear of foreign invasion, and pointing to them the necessity that exists for protecting them and enabling them to ensure the means of living in peace, the king should impose taxes upon the Vaishyas of his kingdom.

BORI CE: 12-088-034

उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः
तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत्

MN DUTT: 07-087-036

उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः
तस्मात् तेषु विशेषेण मृदुपूर्वं समाचरेत्

M. N. Dutt: If the king does not care the Vaishyas, they become lost to him, and leaving his dominions retire into the woods. The king should, therefore, treat them leniently.

BORI CE: 12-088-035

सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः
गोमिनां पार्थ कर्तव्यं संविभागाः प्रियाणि च

MN DUTT: 07-087-037

सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः
गोमिनां पार्थ कर्तव्यः संविभागः प्रियाणि च

M. N. Dutt: The king, O son of Pritha, should always conciliate and protect the Vaishyas, take measures for filling them with a sense of security and for ensuring them in the enjoyment of what they possess, and always do what they like.

BORI CE: 12-088-036

अजस्रमुपयोक्तव्यं फलं गोमिषु सर्वतः
प्रभावयति राष्ट्रं च व्यवहारं कृषिं तथा

MN DUTT: 07-087-038

अजस्त्रमुपयोक्तव्यं फलं गोमिषु भारत
प्रभावयन्ति राष्ट्रं च व्यवहारं कृषि तथा

M. N. Dutt: The king, O Bharata, should always so treat the Vaishyas that their power to multiply money may be enhanced. The Vaishyas enhance the strength of a kingdom, improve its agriculture, and develop its trade.

BORI CE: 12-088-037

तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः
दयावानप्रमत्तश्च करान्संप्रणयन्मृदून्

MN DUTT: 07-087-039

तस्माद् गोमिषु यत्नेन प्रीतिं कुर्याद् विचक्षणः
दयावानप्रमत्तश्च करान् सम्प्रणयन् मृदून्

M. N. Dutt: A wise king, therefore, should always please them. Acting with carefulness and leniency, he should impose mild taxes upon them.

BORI CE: 12-088-038

सर्वत्र क्षेमचरणं सुलभं तात गोमिभिः
न ह्यतः सदृशं किंचिद्धनमस्ति युधिष्ठिर

MN DUTT: 07-087-040

सर्वत्र क्षेमचरणं सुलभं नाम गोमिषु
न ह्यतः सदृशं किंचिद् वरमस्ति युधिष्ठिर

M. N. Dutt: It is always easy to treat the Vaishyas kindly. There is nothing which does greater good to a kingdom, O. Yudhishthira, than such treatment of the Vaishyas of the kingdom.'

Home | About | Back to Book 12 Contents | ← Chapter 87 | Chapter 89 →