Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 090

BORI CE: 12-090-001

भीष्म उवाच
वनस्पतीन्भक्ष्यफलान्न छिन्द्युर्विषये तव
ब्राह्मणानां मूलफलं धर्म्यमाहुर्मनीषिणः

MN DUTT: 07-089-001

भीष्म उवाच वनस्पतीन् भक्ष्यफलान्न च्छिन्द्युर्विषये तव
ब्राह्मणानां मूलफलं धर्म्यमाहुर्मनीषिणः

M. N. Dutt: Bhishma said “Let not fruit growing trees be cut down in your dominions. Fruits and roots are the property of the Brahmanas. The sages have declared this as an injunction of religion.

BORI CE: 12-090-002

ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः
न ब्राह्मणोपरोधेन हरेदन्यः कथंचन

MN DUTT: 07-089-002

ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरनितरे जनाः
न ब्राह्मणापराधेन हरेदन्यः कथंचन

M. N. Dutt: The residue, after supporting the Brahmanas, should be devoted to the support of other people, Nobody should take by inuring the Brahmanas.

BORI CE: 12-090-003

विप्रश्चेत्त्यागमातिष्ठेदाख्यायावृत्तिकर्शितः
परिकल्प्यास्य वृत्तिः स्यात्सदारस्य नराधिप

MN DUTT: 07-089-003

विप्रश्चेत् त्यागमातिष्ठेदात्मार्थे वृत्तिकर्शितः
परिकल्प्यास्य वृत्तिः स्यात् सदारस्य नराधिप

M. N. Dutt: If a Brahmana, for want of support, wishes to leave a kingdom for securing maintenance elsewhere, the king, O monarch, should, with love and respect, give him the means of sustenance.

BORI CE: 12-090-004

स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि
कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति

MN DUTT: 07-089-004

स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि
कस्मिन्निदानी मर्यादामयं लोकः करिष्यति

M. N. Dutt: If he does not still abstain from leaving the kingdom, the king should repair to a concourse of Brahmanas and say-Such a Brahmana is leaving the kingdom. In whom shall my subjects then find an authority for guiding them?

BORI CE: 12-090-005

असंशयं निवर्तेत न चेद्वक्ष्यत्यतः परम्
पूर्वं परोक्षं कर्तव्यमेतत्कौन्तेय शासनम्

MN DUTT: 07-089-005

असंशयं निवर्तेत न चेद् वक्ष्यत्यतः परम्
पूर्वं परोक्षं कर्तव्यमेतत् कौन्तेय शाश्वतम्

M. N. Dutt: If alter this, he does not renounce his intention of leaving, and does not say anything, the king should say to him-Forget the past!—This, O son of Kunti, is the eternal way of the royal duty.

BORI CE: 12-090-006

आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम्
निमन्त्र्यश्च भवेद्भोगैरवृत्त्या चेत्तदाचरेत्

MN DUTT: 07-089-006

आहुरेतज्जना नित्यं न चैतच्छ्रद्दधाम्यहम्
निमन्त्र्यश्च भवेद् भोगैरवृत्त्या च तदाचरेत्

M. N. Dutt: The king should further say to him,-Indeed, O Brahmana, people say that only that which is sufficient should be assigned to a Brahmana to maintain him. I, however, do not hold that opinion. On the other hand, I think that if a Brahmana seeks to abandon a kingdom for the king neglecting to provide him with means of support, such means should be assigned to him, and, further, if he wishes to take that step for procuring the means of luxury, he should still be requested to stay and supplied with those luxuries.

BORI CE: 12-090-007

कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम्
ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत

MN DUTT: 07-089-007

कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम्
ऊर्ध्वं चैव त्रयी विद्या सा भूतान् भावयत्युत

M. N. Dutt: Agriculture, cattle-tending, and trade, suppiy all men with the means of subsistence. A knowledge of the Vedas, however, supply them with the means of acquiring heaven.

BORI CE: 12-090-008

तस्यां प्रयतमानायां ये स्युस्तत्परिपन्थिनः
दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत्

MN DUTT: 07-089-008

तस्यां प्रवर्तमानायां ये स्युस्तत्परिपन्थिनः
दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथावृजत्

M. N. Dutt: They, therefore, that impede the study of the Vedas and the Vedic practices, are known as enemies of society. For exterminating these that Brahman created Kshatriyas.

BORI CE: 12-090-009

शत्रूञ्जहि प्रजा रक्ष यजस्व क्रतुभिर्नृप
युध्यस्व समरे वीरो भूत्वा कौरवनन्दन

MN DUTT: 07-089-009

शत्रून् जय प्रजा रक्ष यजस्व ऋतुधिर्नृप
युध्यस्व समरे वीरो भूत्वा कौरवनन्दन

M. N. Dutt: Subdue your foes, protect your subjects, adore the gods in sacrifices, and fight battles bravely, O delighter of the Kurus!

BORI CE: 12-090-010

संरक्ष्यान्पालयेद्राजा यः स राजार्यकृत्तमः
ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन

MN DUTT: 07-089-010

संरक्ष्यान् पालयेद् राजा स राजा राजसत्तमः
ये केचित् तान् न रक्षन्ति तैरर्थो नास्ति कश्चन

M. N. Dutt: A king should protect those who are worthy of protection. The king who does this is the best of rulers. Those kings who do not perform the duty of protection live uselessly.

BORI CE: 12-090-011

सदैव राज्ञा बोद्धव्यं सर्वलोकाद्युधिष्ठिर
तस्माद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः

MN DUTT: 07-089-011

सदैव राज्ञा योद्धव्यं सर्वलोकाद् युधिष्ठिर
तस्माद्धेतोर्हि युञ्जीत मनुष्यानेव मानवः

M. N. Dutt: For the behoof of all his subjects the king should always seek to learn the acts and thoughts of all, O Yudhishthira; and for the reason he should engage spies and secret agents.

BORI CE: 12-090-012

अन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरन्तरान्
परान्परेभ्यः स्वान्स्वेभ्यः सर्वान्पालय नित्यदा

MN DUTT: 07-089-012

आन्तरेभ्यः परान् रक्षन् परेभ्यः पुनरान्तरान्
परान् परेभ्यः स्वान् स्वेभ्यः सर्वान् पालय नित्यदा

M. N. Dutt: Protecting others from your own, and your own from others, as also others from others, and your own from your own, do you always maintain your subjects.

BORI CE: 12-090-013

आत्मानं सर्वतो रक्षन्राजा रक्षेत मेदिनीम्
आत्ममूलमिदं सर्वमाहुर्हि विदुषो जनाः

MN DUTT: 07-089-013

आत्मानं सर्वतो रक्षन् राजन् रक्षस्व मेदिनीम्
आत्ममूलमिदं सर्वमाहुवै विदुषो जनाः

M. N. Dutt: Guarding his own self first from every one, the king should protect the Earth. Men of knowledge have said that everything originate from self.

BORI CE: 12-090-014

किं छिद्रं कोऽनुषङ्गो मे किं वास्त्यविनिपातितम्
कुतो मामास्रवेद्दोष इति नित्यं विचिन्तयेत्

MN DUTT: 07-089-014

किं छिद्रं को नु सङ्गो मे किं वास्त्यविनिपातितम्
कुतो मामाश्रयेद् दोष इंति नित्यं विचिन्तयेत्

M. N. Dutt: The king should always think of these, viz.,-What are his shortcomings to what evil habits he is addicted, what are the sources of his weakness, and what are the sources of his follies.

Corresponding verse not found in BORI CE

MN DUTT: 07-089-015

अतीतदिवसे वृत्तं प्रशंसन्ति न वा पुनः
गुप्तैश्चारैरनुमतैः पृथिवीमनुसारयेत्

M. N. Dutt: The king should make secret and trusted agents travel through the kingdom for ascertaining whether his conduct of the previous day has, or has not, met with the approbation of the subjects.

BORI CE: 12-090-015

गुप्तैश्चारैरनुमतैः पृथिवीमनुचारयेत्
सुनीतं यदि मे वृत्तं प्रशंसन्ति न वा पुनः
कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे यशः

MN DUTT: 07-089-015

अतीतदिवसे वृत्तं प्रशंसन्ति न वा पुनः
गुप्तैश्चारैरनुमतैः पृथिवीमनुसारयेत्

MN DUTT: 07-089-016

जानीयुर्यदि ते वृत्तं प्रशंसन्ति न वा पुनः
कच्चिद् रोचेज्जनपदे कच्चिद् राष्ट्रे च मे यशः
धर्मज्ञानां धृतिमतां संग्रामेष्वपलायिनाम्

M. N. Dutt: The king should make secret and trusted agents travel through the kingdom for ascertaining whether his conduct of the previous day has, or has not, met with the approbation of the subjects. Indeed, he should know whether his conduct is or is not, generally applauded, or is, or is not, liked by the people of the provinces, and whether he has, or has not, succeeded in gaining a good name in his kingdom.

BORI CE: 12-090-016

धर्मज्ञानां धृतिमतां संग्रामेष्वपलायिनाम्
राष्ट्रं च येऽनुजीवन्ति ये च राज्ञोऽनुजीविनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-090-017

अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः
ये च त्वाभिप्रशंसेयुर्निन्देयुरथ वा पुनः
सर्वान्सुपरिणीतांस्तान्कारयेत युधिष्ठिर

MN DUTT: 07-089-017

राष्ट्रे तु येऽनुजीवन्ति ये तु राज्ञोऽनुजीविनः
अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः
ये च त्वाभिप्रशंसेयुर्निन्देयुरथवा पुनः
सर्वान् सुपरिणीतांस्तान् कारयेथा युधिष्ठिर

M. N. Dutt: Amongst the virtuous and wise, amongst those who never retreat from battle, and those who do not live in your kingdom, those who depend on you, and those who are your ministers, as well as those who do not follow party, they who praise or blame you should never be disregarded by you, O Yudhishthira!

BORI CE: 12-090-018

एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम्
मित्रामित्रमथो मध्यं सर्वभूतेषु भारत

MN DUTT: 07-089-018

एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम्
मित्रामित्रमथो मध्यं सर्वभूतेषु भारत

M. N. Dutt: No man, O sire, can acquire the golden opinion of all persons in the world. All persons have friends, foes, and indifferent ones, O Bharata.

BORI CE: 12-090-019

तुल्यबाहुबलानां च गुणैरपि निषेविनाम्
कथं स्यादधिकः कश्चित्स तु भुञ्जीत मानवान्

MN DUTT: 07-089-019

युधिष्ठिर उवाच तुल्यबाहुबलानां च तुल्यानां च गुणैरपि
कथं स्यादधिकः कश्चित् स च भुजीत मानवान्

M. N. Dutt: Yudhishthira said Of persons all of whom are equal in strength of arms and accomplishments' how does one reign supreme over all the others, and how does he succeed in lording over them all.

BORI CE: 12-090-020

ये चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा
आशीविषा इव क्रुद्धा भुजगा भुजगानिव

MN DUTT: 07-089-020

भीष्म उवाच यच्चरा ह्यचरानधुरंदष्ट्रान् दंष्ट्रिणस्तथा
आशीविषा इव क्रुद्धा भुजङ्गान् भुजगा इव

M. N. Dutt: Bhishma said The mobile creatures devour things that are immobile; animals having teeth devour those that have none; angry snakes of dreadful venom devour smaller ones of their own species.

BORI CE: 12-090-021

एतेभ्यश्चाप्रमत्तः स्यात्सदा यत्तो युधिष्ठिर
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः

MN DUTT: 07-089-021

एतेभ्यश्चाप्रमत्तः स्यात् सदा शत्रोर्युधिष्ठिर
भारुण्डसदृशा ह्येते निपतन्ति प्रमादतः

M. N. Dutt: The king, O Yudhishthira, should always be careful of his subjects as also of his eremies. If he becomes careless, they attack him like vultures.

BORI CE: 12-090-022

कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ते करार्दिताः
क्रीणन्तो बहु वाल्पेन कान्तारकृतनिश्रमाः

MN DUTT: 07-089-022

कच्चित् ते वणिजो राष्ट्रे नोद्विजन्ति करार्दिताः
क्रीणन्तो बहुनाल्पेन कान्तारकृतविश्रमाः

M. N. Dutt: Take care, O king, that the traders in your kingdom, who purchase articles for purposes of trade at prices high and low, and who while itenerating have to sleep or take rest in forests and inaccessible regions, may not suffer from the imposition of heavy taxes.

BORI CE: 12-090-023

कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः
ये वहन्ति धुरं राज्ञां संभरन्तीतरानपि

MN DUTT: 07-089-023

कच्चित् कृषिकरा राष्ट्रं न जहेत्यतिपीडिताः
ये वहन्ति धुरं राज्ञां ते भरन्तीतरानपि

M. N. Dutt: Let not the agriculturists in your kingdom leave it through oppression; they, who bear the burden of the king, support the other residents also of the kingdom.

BORI CE: 12-090-024

इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा
मनुष्योरगरक्षांसि वयांसि पशवस्तथा

MN DUTT: 07-089-024

इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा
मानुषोरगरक्षांसि वयांसि पशवस्तथा

M. N. Dutt: The gifts made by you in this world support the gods, Pitris, men, Nagas, Rakshasas, birds, and animals.

BORI CE: 12-090-025

एषा ते राष्ट्रवृत्तिश्च राष्ट्रगुप्तिश्च भारत
एतमेवार्थमाश्रित्य भूयो वक्ष्यामि पाण्डव

MN DUTT: 07-089-025

एषा ते राष्ट्रवृत्तिश्च राज्ञां गुप्तिश्च भारत
एतमेवार्थमाश्रित्य भूयो वक्ष्यामि पाण्डव

M. N. Dutt: These, O Bharata, are the instruments of governing a kingdom and protecting its king. I shall again talk to you on the subject, son of Pandu."

Home | About | Back to Book 12 Contents | ← Chapter 89 | Chapter 91 →