Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 091

BORI CE: 12-091-001

भीष्म उवाच
यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः
मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत

MN DUTT: 07-090-001

भीष्म उवाच यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः
मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत

M. N. Dutt: Bhishma said That best of all persons conversant with the Vedas, viz., Utatthya of Angirasa's family, discoursed gladly to Yuvanashva's son Mandhatri.

BORI CE: 12-091-002

स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः
तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर

MN DUTT: 07-090-002

स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः
तत् ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर

M. N. Dutt: I shall now, O Yudhishthira, relate to you every thing that Utatthya, that foremost of all perscns conversant with the Vedas, had said to that king.

BORI CE: 12-091-003

उतथ्य उवाच
धर्माय राजा भवति न कामकरणाय तु
मान्धातरेवं जानीहि राजा लोकस्य रक्षिता

MN DUTT: 07-090-003

उतथ्य उवाच धर्माय राजा भवति न कामकरणाय तु
मान्धातरिति जानीहि राजा लोकस्य रक्षिता

M. N. Dutt: Utatthya said One becomes a king for advancing the cause of virtue and not for acting capriciously. Know this, O Mandhatri; the king is, indeed, the protector of the world.

BORI CE: 12-091-004

राजा चरति वै धर्मं देवत्वायैव गच्छति
न चेद्धर्मं स चरति नरकायैव गच्छति

MN DUTT: 07-090-004

राजा चरति चेद् धर्मं देवत्वायैव कल्पते
स चेदधर्मं चरति नरकायैव गच्छति

M. N. Dutt: If the king acts piously, he attains to the dignity of a god. If, however, he acts unrighteously, he sinks into hell.

BORI CE: 12-091-005

धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति
तं राजा साधु यः शास्ति स राजा पृथिवीपतिः

BORI CE: 12-091-006

राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते

MN DUTT: 07-090-005

धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति
तं राजा साधु यः शास्ति स राजा पृथिवीपतिः
राजा परमधर्मात्मा लक्ष्मीवान् धर्म उच्यते
देवाश्च नहीं गच्छन्ति धर्मो नास्तीति चोच्यते

M. N. Dutt: All cri itures depends upon righteousness. Righteousness again depends upon the king. men That king, therefore, who maintains righteousness, is truly a king, that king who has a pious soul and posseses every kind of accomplishments is said to be an embodiment of virtue. If a king fails to punish iniquity, the god leave his palace and he incurs disreputation among men.

BORI CE: 12-091-007

अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते
तदेव मङ्गलं सर्वं लोकः समनुवर्तते

MN DUTT: 07-090-006

स्वधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते
तदेव मङ्गलं लोकः सर्वः समनुवर्तते

M. N. Dutt: The endeavours of men who observe their own duties are always successful. Therefore all try to obey the injunctions of righteousness which yield prosperity.

BORI CE: 12-091-008

उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान्
भयमाहुर्दिवारात्रं यदा पापो न वार्यते

MN DUTT: 07-090-007

उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान्
भयमाहुर्दिवारानं यदा पापो न वार्यते

M. N. Dutt: When sin is not restrained righteousness disappears and unrighteousness multiplies itself.

Corresponding verse not found in BORI CE

MN DUTT: 07-090-008

ममेदमिति नैवैतत् साधूनां तात धर्मतः
वै व्यवस्था भवति यदा पापो न वार्यते

M. N. Dutt: When sin is not restrained, no one can, in view of the rights of property as sanctioned by the scriptures, say,-This thing is mine and this is not mine.

Corresponding verse not found in BORI CE

MN DUTT: 07-090-009

नैव भार्या न पशवो न क्षेत्रं न निवेशनम्
संदृश्येत मनुष्याणां यदा पापबलं भवेत्

M. N. Dutt: When sinfulness reigns rampant in the world, men cannot own and enjoy their own wives and animals and fields and houses.

Corresponding verse not found in BORI CE

MN DUTT: 07-090-010

देवा: पूजां न जानन्ति न स्वधां पितरस्तदा
न पूज्यन्ते ह्यतिथयो यदा पापो न वार्यते

M. N. Dutt: When sin is not restrained the deities get no adorations, the Pitris no offerings in Shraddhas, and guests no hospitality.

BORI CE: 12-091-009

न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते

MN DUTT: 07-090-011

न वेदानधिगच्छन्ति व्रतवन्तो द्विजातयः
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते

M. N. Dutt: When sinfulness is not restrained, the twice-born ones do not study the Vedas, or practise high vows, or perform sacrifices.

BORI CE: 12-091-010

वध्यानामिव सर्वेषां मनो भवति विह्वलम्
मनुष्याणां महाराज यदा पापो न वार्यते

MN DUTT: 07-090-012

वृद्धानामिव सत्त्वानां मनो भवति विह्वलम्
मनुष्याणां महाराज यदा पापो न वार्यते

M. N. Dutt: When sin is not restrained, the minds of men, O king, become weak and bewildered like those of persons wounded with weapons.

BORI CE: 12-091-011

उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम्
असृजन्सुमहद्भूतमयं धर्मो भविष्यति

MN DUTT: 07-090-013

उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम्
असृजन् सुमहद् भूतमयं धर्मो भविष्यति

M. N. Dutt: Looking on both the worlds, the Rishis made the king, that best of men, with a view that he should be righteousness incarnate on Earth.

BORI CE: 12-091-012

यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते
यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः

MN DUTT: 07-090-014

यस्मिन् धर्मो विराजेत तं राजानं प्रचक्षते
यस्मिन् विलीयते धर्मस्तं देवा वृषलं विदुः

M. N. Dutt: He is called Rajan in whom righteousness predominates. That king, again, in whom there is no righteousness, is called a Vrishala.

BORI CE: 12-091-013

वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम्
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत्

MN DUTT: 07-090-015

वृषो हि भगवान् धर्मो यस्तस्य कुरुते ह्यलम्
वृषं तं विदुर्देवास्तस्माद्धर्मं विवर्धयेत्

M. N. Dutt: Righteousness has another name, viz., Vrisha. He who weakens Vrisha passes by the name of Vrishala. A king should, therefore, further the cause of Righteousness.

BORI CE: 12-091-014

धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत्

MN DUTT: 07-090-016

धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा
तस्मिन् ह्रसति ह्रीयन्ते तस्माद् धर्मं न लोपयेत्

M. N. Dutt: All creatures prosper by the growth of righteousness and deteriorate with its decay. Righteousness, therefore, should never be suffered to decay.

BORI CE: 12-091-015

धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः
अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः

MN DUTT: 07-090-017

धनात् स्त्रवति धर्मो हि धारणाद् वेति निश्चयः
अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः

M. N. Dutt: Righteousness is called Dharma, because it helps the acquisition and preservation of wealth. The sages, O king, have declared that the Dharma restrains and limits all evils acts of men.

BORI CE: 12-091-016

प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयंभुवा
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात्

MN DUTT: 07-090-018

प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयम्भुवा
तस्मात् प्रवर्तयेद् धर्म प्रजानुग्रहकारणात्

M. N. Dutt: The Self-create created Dharma for the aggrandisement and growth of creatures. Therefore, a king should follow the dictates of Dharma for benefiting his people.

BORI CE: 12-091-017

तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः
स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः

MN DUTT: 07-090-019

तस्माद्धि राजशार्दूल धर्मः श्रेष्ठतरः स्मृतः
स राजा यः प्रजाः शास्ति साधुकृत् पुरुषर्षभ

M. N. Dutt: Therefore also, O foremost of kings' Dharma has been said to be the highest of all things. That best of men who governs his subjects righteously is called a king.

BORI CE: 12-091-018

कामक्रोधावनादृत्य धर्ममेवानुपालयेत्
धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम

MN DUTT: 07-090-020

कामक्रोधावनादृत्य धर्ममेवानुपालय
धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम

M. N. Dutt: Disregarding lust and anger follow the dictates of righteousness. Of all things, O chief of Bharata's race, which secure the prosperity of kings, righteousness is the foremost.

BORI CE: 12-091-019

धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा
ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी

MN DUTT: 07-090-021

धर्मस्य ब्राह्मणो योनिस्तस्मात् पूजयेत् सदा
ब्राह्मणानां च मान्धातः कुर्यात् कामानमत्सरी

M. N. Dutt: Dharma, again, has originated from the Brahmana. Therefore, the Brahmana should always be adored. You, should, O Mandhatri, satisfy humbly the wishes of Brahmanas.

BORI CE: 12-091-020

तेषां ह्यकामकरणाद्राज्ञः संजायते भयम्
मित्राणि च न वर्धन्ते तथामित्रीभवन्त्यपि

MN DUTT: 07-090-022

तेषां ह्यकामकरणाद् राज्ञः संजायते भयम्
मित्राणि न च वर्धन्ते तथामित्रीभवन्त्यपि

M. N. Dutt: Neglecting to please Brahmanas the king brings danger on himself, for such neglect, he cannot acquire friends while his enemies multiply.

BORI CE: 12-091-021

ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः
अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी

MN DUTT: 07-090-023

ब्राह्मणानां सदासूयाद् बाल्याद् वैरोचनो बलिः
अथास्माच्छीरपाक्रामद् यास्मिन्नासीत् प्रतापिनी

M. N. Dutt: For entertaining malice out of folly towards the Brahmanas, the goddess of prosperity who had formerly lived with him became irate and deserted the Asura Vali the son of Virochana.

BORI CE: 12-091-022

ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम्
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे

MN DUTT: 07-090-024

ततस्तस्मादपाक्रम्य सागच्छत् पाकशासनम्
अथ सोऽन्वतपत् पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे

M. N. Dutt: Deserting the Asura she went to Indra the king of gods. Seeing the goddess living with Purandara, Vali regretted idly.

BORI CE: 12-091-023

एतत्फलमसूयाया अभिमानस्य चाभिभो
तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी

MN DUTT: 07-090-025

एतत् फलमसूयाया अभिमानस्य वा विभो
तस्माद् बुध्यस्व मान्धातर्मा त्वां जह्यात् प्रतापिनी

M. N. Dutt: This, O powerful one, is the outcome of malice and pride. Be you awakened, O Mandhatri, so that the goddess of prosperity ! may not in anger desert you.

BORI CE: 12-091-024

दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः
तेन देवासुरा राजन्नीताः सुबहुशो वशम्

MN DUTT: 07-090-026

दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः
तेन देवासुरा राजन् नीता: सुबहवो व्ययम्

M. N. Dutt: The Shrutis say that unrighteousness beget a son named Pride upon the goddess of prosperity. This Pride, O king, brought ruin upon many among the gods and the Asuras.

BORI CE: 12-091-025

राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव
राजा भवति तं जित्वा दासस्तेन पराजितः

MN DUTT: 07-090-027

राजर्षयश्च बहवस्तथा बुध्यस्व पार्थिव
राजा भवति तं जित्वा दासस्तेन पराजितः

M. N. Dutt: Many royal sages were ruined for him. Do you, therefore, awaken, O king, He who can conquer him becomes a king. He, however, who suffers himself to be conquered by him, becomes a slave.

BORI CE: 12-091-026

स यथा दर्पसहितमधर्मं नानुसेवसे
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि

MN DUTT: 07-090-028

स यथा दर्पसहितमधर्मं नानुसेवते
तथा वर्तस्व मान्धातश्चिरं चेत् स्थातुमिच्छसि

M. N. Dutt: If, O Mandhatri, you wish to enjoy a life of perpetual happiness, live as a king should who does not indulge these two, viz., Pride and Unrighteousness.

BORI CE: 12-091-027

मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः
तदभ्यासादुपावर्तादहितानां च सेवनात्

MN DUTT: 07-090-029

मत्तात्प्रमत्तात् पौगण्डादुन्मत्ताच्च विशेषतः
तदभ्यासादुपावर्त संहितानां च सेवनात्

M. N. Dutt: Do not associate with him,—who is intoxicated with pride, who does not follow honesty, who scoffs at religion, who is insensate and negligent in paying homage to all of them even when united.

BORI CE: 12-091-028

निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात्

BORI CE: 12-091-029

एतेभ्यो नित्ययत्तः स्यान्नक्तंचर्यां च वर्जयेत्
अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत्

MN DUTT: 07-090-030

निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः
पर्वताद् विषमाद् दुर्गाद्धस्तिनोऽश्वात् सरीसृपात्
एतेभ्यो नित्ययत्तः स्यान्नक्तंचर्यां च वर्जयेत्
अत्यागं चाभिमानं च दम्भं क्रोधं च वर्जयेत्

M. N. Dutt: Keep yourself aloof from the company of ministers whom you have once punished and especially of women, as also from mountains and uneven lands and inaccessible forts and elephants and horses and reptiles. You should never wander in the night, and avoid stinginess, vanity, boastfulness, and anger.

BORI CE: 12-091-030

अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च
परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः

MN DUTT: 07-090-031

अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च
परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः

M. N. Dutt: You should never know unknown women, or the eunuchs, or those who are lewd, or those who are the wives of other men, or those who are unmarried.

BORI CE: 12-091-031

कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात्
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः

MN DUTT: 07-090-032

कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात्
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः

M. N. Dutt: When the king does not restrain vice, an intermixture of castes follows, and sinful Rakshasas, eunuchs, children destitute of limbs or possessed of thick tongues, and idiots, begin to take birth in even respectable families,

BORI CE: 12-091-032

एते चान्ये च जायन्ते यदा राजा प्रमाद्यति
तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते

MN DUTT: 07-090-033

एते चान्ये च जायन्ते यदा राजा प्रमाद्यति
तस्माद् राज्ञा विशेषेण वर्तितव्यं प्रजाहिते

M. N. Dutt: Therefore, the king should take particular care to act righteously for the behoof of his people.

BORI CE: 12-091-033

क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान्
अधर्माः संप्रवर्तन्ते प्रजासंकरकारकाः

MN DUTT: 07-090-034

क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान्
अधर्माः सम्प्रवर्धन्ते प्रजासंकरकारकाः

M. N. Dutt: If a king acts heedlessly, it produces a great evil. Unrighteousness multiplies causing an intermixture of castes.

BORI CE: 12-091-034

अशीते विद्यते शीतं शीते शीतं न विद्यते
अवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः

MN DUTT: 07-090-035

अशीते विद्यते शीतं शीते शीतं न विद्यते
अवृष्टिरतिवृष्टिश्च व्याधिश्चाप्याविशेत् प्रजाः

M. N. Dutt: Cold appears during the summer months, and disappears in its proper season. Drought and flood and pestilence attack the people.

BORI CE: 12-091-035

नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः

MN DUTT: 07-090-036

नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथागते
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः

M. N. Dutt: Evil stars arise and dreadful comets appear on such occasions. Various other portents, presaging destruction of the kingdom, appear.

BORI CE: 12-091-036

अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति
प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति

MN DUTT: 07-090-037

अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति
प्रजाश्च तस्य क्षीयन्ते ततः सोऽनुविनश्यति

M. N. Dutt: If the king does not take steps for his own safety and does not protect his subjects, the latter first meet with destruction which ultimately overtakes the king himself.

BORI CE: 12-091-037

द्वावाददाते ह्येकस्य द्वयोश्च बहवोऽपरे
कुमार्यः संप्रलुप्यन्ते तदाहुर्नृपदूषणम्

MN DUTT: 07-090-038

द्वावाददाते ह्येकस्य द्वयोः सुबहवोऽपरे
कुमार्यः सम्प्रलुप्यन्ते तदाहुपदूषणम्

M. N. Dutt: Two persons in unision take away the wealth of one, and many acting together rob the two. The virginity of maidens is destroyed. Such a state of things originate from the king's faults.

BORI CE: 12-091-038

ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति

MN DUTT: 07-090-039

ममेदमिति नैकस्य मनुष्येष्ववतिष्ठति
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति

M. N. Dutt: All rights of property are destroyed among men, when the king, forsaking righteousness, acts heedlessly.

Home | About | Back to Book 12 Contents | ← Chapter 90 | Chapter 92 →