Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 092

BORI CE: 12-092-001

उतथ्य उवाच
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः
संपद्यदैषा भवति सा बिभर्ति सुखं प्रजाः

MN DUTT: 07-091-001

उतथ्य उवाच कालवीं च पर्जन्यो धर्मचारी च पार्थिवः
सम्पद् यदेषा भवति सा बिभति सुखं प्रजाः

M. N. Dutt: Utatthya said If the god of the clouds pours rain in season and the king acts virtuously, the prosperity that comes keeps the subjects in happiness.

BORI CE: 12-092-002

यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम्
रक्तानि वा शोधयितुं यथा नास्ति तथैव सः

MN DUTT: 07-091-002

यो न जानाति हर्तुं वा वस्त्राणां रजको मलम्
रक्तानां वा शोधयितुं यथा नास्ति तथैव सः

M. N. Dutt: That washerman who does not know how to wash away the dirt of cloth without destroying its dye, is very unskilful in his profession.

BORI CE: 12-092-003

एवमेव द्विजेन्द्राणां क्षत्रियाणां विशामपि
शूद्राश्चतुर्णां वर्णानां नानाकर्मस्ववस्थिताः

MN DUTT: 07-091-003

एवमेतद् द्विजेन्द्राणां क्षत्रियाणां विशां तथा
शूद्रश्चतुर्थो वर्णानां नानाकर्मस्ववस्थितः

M. N. Dutt: That person among Brahmanas Kshatriyas or Vaishyas who, having deviated from the proper duties of his caste, has become a Shudra, is truly to be compared to such a washerman.

BORI CE: 12-092-004

कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु

MN DUTT: 07-091-004

कर्म शूद्रे कृषिवैश्ये दण्डनीतिश्च राजनि
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु

M. N. Dutt: Menial service is the duty of the Shudra; agriculture is that of the Vaishya; the science of punishment of the Kshatriya and Brahmacharya, penances, Mantras, and truth, belong to the Brahmana. or

BORI CE: 12-092-005

तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम्
शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः

MN DUTT: 07-091-005

तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम्
शीलदोषान् विनिर्हर्तुं स पिता स प्रजापतिः

M. N. Dutt: That Kshatriya who knows how to correct the wrong-doings of the other castes and to wash them clean like a washerman, is really their father and deserves to be their king.

BORI CE: 12-092-006

कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ
राजवृत्तानि सर्वाणि राजैव युगमुच्यते

MN DUTT: 07-091-006

कृतं त्रेता द्वापरं च कलिश्च भरतर्षभ
राजवृत्तानि सर्वाणि राजैव युगमुच्यते

M. N. Dutt: The various cycles called Krita, Treta, Dvapara, and Kali, O foremost of Bharata's race, all depend on the conduct of the king. It is the king who makes the cycles.

BORI CE: 12-092-007

चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च
सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति

MN DUTT: 07-091-007

चातुर्वण्र्यं तथा वेदाश्चातुराश्रम्यमेव च
सर्वं प्रमुह्यते ह्येतद् यदा राजा प्रमाद्यति

M. N. Dutt: The four castes, the Vedas, and the duties of the four modes of life, all suffer from confusion and weakness when the king becomes heedless.

Corresponding verse not found in BORI CE

MN DUTT: 07-091-008

अग्नित्रेता त्रयी विद्या यज्ञाश्च सहदक्षिणाः
सर्व एव प्रमाद्यन्ति यदा राजा प्रमाद्यति

M. N. Dutt: The three kinds of fire, the three Vedas, and sacrifices with Dakshina, all disappear when the king becomes careless.

BORI CE: 12-092-008

राजैव कर्ता भूतानां राजैव च विनाशकः
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः

MN DUTT: 07-091-009

राजैव कर्ता भूतानां राजैव च विनाशकः
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः

M. N. Dutt: The king is the creator of all creatures, and is their destroyer. That righteous king is regarded as the creator, while the sinful one is regarded as the destroyer.

BORI CE: 12-092-009

राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति

MN DUTT: 07-091-010

राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति

M. N. Dutt: The king's wives, sons, kinsmen, and friends, all become unhappy and grieve when the king becomes careless.

BORI CE: 12-092-010

हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव

MN DUTT: 07-091-011

हस्तिनोऽश्वाश्च गावचाप्युष्ट्राश्वतरगर्दभाः
अधर्मभूते नृपतौ सर्वे सीदन्ति जन्तवः

M. N. Dutt: Elephants, horses, kine, camels, mules, asses and other animals all lose their vigour when the king becomes sinful.

BORI CE: 12-092-011

दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते
अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम्

MN DUTT: 07-091-012

दुर्बलार्थं वलं सृष्टं धात्रा मान्धातरुच्यते
अबलं तु महद्भूतं यस्मिन् सर्वं प्रतिष्ठितम्

M. N. Dutt: It is said, O Mandhatri, that the Creator created Power for for protecting Weakness. Weakness is, really, a great being, for every thing depends upon it.

BORI CE: 12-092-012

यच्च भूतं स भजते भूता ये च तदन्वयाः
अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव

MN DUTT: 07-091-013

यच्च भूतं सम्भजते ये च भूतास्तदन्वयाः
अधर्मस्थे हि नृपतौ सर्वे शोचन्ति पार्थिव

M. N. Dutt: All creatures adore the king. All creatures are the children of the king. If, therefore, O monarch, the king becomes unrighteous, all creatures meet with ruin.

BORI CE: 12-092-013

दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च
अविषह्यतमं मन्ये मा स्म दुर्बलमासदः

MN DUTT: 07-091-014

दुर्बलस्य च यच्चक्षुर्मुनेराशीविषस्य च
अविषह्यतमं मन्ये मा स्म दुर्बलमासदः

M. N. Dutt: The eyes of the Weak, of the Muni, and of the venomous snake, should be considered as unbearable. Do not, therefore, meet the Weak as you would do an enemy.

BORI CE: 12-092-014

दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान्
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम्

MN DUTT: 07-091-015

दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान्
मा त्वां दुर्बलचढूंषि प्रदहेयुः सबान्धवम्

M. N. Dutt: You should regard the Weak as being subject to humiliation. Take care that the eyes of the Weak do not burn you with your kinsmen.

BORI CE: 12-092-015

न हि दुर्बलदग्धस्य कुले किंचित्प्ररोहति
आमूलं निर्दहत्येव मा स्म दुर्बलमासदः

MN DUTT: 07-091-016

न हि दुर्बलदग्धस्य कुले किंचित् प्ररोहति
आमूलं निर्दहन्त्येव मा स्म दुर्बलमासदः

M. N. Dutt: In a family scorched by the eyes of the Weak, no children are born. Such eyes burn the family to its very roots. Do not, therefore, treat the weak inimically.

BORI CE: 12-092-016

अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम्
बलस्याबलदग्धस्य न किंचिदवशिष्यते

MN DUTT: 07-091-017

अबलं वै बलाच्छ्रेयो यच्चातिबलवबलम्
बलस्याबलदग्धस्य न किंचिदवशिष्यते

M. N. Dutt: Weakness is more powerful than even the greatest Power, for that Power which is scorched by Weakness is absolutely rotted out.

BORI CE: 12-092-017

विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति
अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम्

MN DUTT: 07-091-018

विमानितो हतः क्रुश्स्त्रातारं चेन विन्दति
अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम्

M. N. Dutt: If a person, who has been humiliated or struck, fails, while crying for help, to get a protector, divine punishment over takes the king and brings about his fall.

BORI CE: 12-092-018

मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम्
मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम्

MN DUTT: 07-091-019

मा स्म तात रणे स्थित्वा भुञ्जीथा दुर्बलं जनम्
मा त्वां दुर्बलचक्षूषि दहन्त्वग्निरिवाश्रयम्

M. N. Dutt: Do not, 'O sire, while excersing Power, take wealth from the Weak, Take care that the eyes of the Weak do not burn you like a burning fire.

BORI CE: 12-092-019

यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम्
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम्

MN DUTT: 07-091-020

यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम्
तानि पुत्रान् पशून् नन्ति तेषां मिथ्याभिशंसनात्

M. N. Dutt: The tears shed by weeping men afflicted with falsehood kill the children and animals of those that have uttered those lies.

BORI CE: 12-092-020

यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु
न हि पापं कृतं कर्म सद्यः फलति गौरिव

MN DUTT: 07-091-021

यदि नात्मनि पुत्रेषु न चेत् पौत्रेषु नप्तृषु
न हि पापं कृतं कर्म सद्यः फलति गौरिव

M. N. Dutt: Like a cow a sinful act does not yield immediate truits. If the fruit is not seen in the perpetrator himself, it is seen in his son or in his grand-son or daughter's son.

BORI CE: 12-092-021

यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति
महान्दैवकृतस्तत्र दण्डः पतति दारुणः

MN DUTT: 07-091-022

यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति
महान् दैवकृतस्तत्र दण्डः पतति दारुणः

M. N. Dutt: When a Weak person fails to find a protector the great rod of divine punishment overtakes the king.

BORI CE: 12-092-022

युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव
अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः

MN DUTT: 07-091-023

युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव
अभीक्ष्णं भिक्षुरूपेण राजानं मन्ति तादृशाः

M. N. Dutt: When all the subjects of a king are compelled by distress to live like Brahmanas, by begging, such mendicancy brings destruction upon the king.

BORI CE: 12-092-023

राज्ञो यदा जनपदे बहवो राजपूरुषाः
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत्

MN DUTT: 07-091-024

राज्ञो यदा जनपदे बहवो राजपूरुषाः
अनयेनोपवर्तन्ते तद् राज्ञः किल्बिषं महत्

M. N. Dutt: When all the officers of the king living in the provinces unite together and act unfairly, the king is then said to bring about a state of unredeeming evil upon his kingdom.

BORI CE: 12-092-024

यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा
कृपणं याचमानानां तद्राज्ञो वैशसं महत्

MN DUTT: 07-091-025

यदा युक्त्या नयेदर्थान् कामादर्थवशेन वा
कृपणं याचमानानां तद् राज्ञो वैशसं महत्

M. N. Dutt: When the officers of the king extort money, hy unfair mean, or acting from lust or avarice, from persons pitcously praying for mercy, a great destruct' on, jorsooth, be.ails the king.

BORI CE: 12-092-025

महावृक्षो जायते वर्धते च; तं चैव भूतानि समाश्रयन्ति
यदा वृक्षश्छिद्यते दह्यते वा; तदाश्रया अनिकेता भवन्ति

MN DUTT: 07-091-026

महान् वृक्षो जायते वर्धते च तं चैव भूतानि समाश्रयन्ति
यदा वृक्षश्छिद्यते दह्यते च तदाश्रया अनिकेता भवन्ति

M. N. Dutt: A huge tree, just growing, assumes large proportions, Numberless creatures then come and seek its shelter. When, however, it is cut down or burnt, those who had taken its shelter become all houseless.

BORI CE: 12-092-026

यदा राष्ट्रे धर्ममग्र्यं चरन्ति; संस्कारं वा राजगुणं ब्रुवाणाः
तैरेवाधर्मश्चरितो धर्ममोहा;त्तूर्णं जह्यात्सुकृतं दुष्कृतं च

MN DUTT: 07-091-027

यदा राष्ट्रे धर्ममयं चरन्ति संस्कारं वा राजगुणं ब्रुवाणा:
तैरेवाधर्मश्चरितो धर्ममोहात् तूर्णं जह्यात् सुकृतं दुष्कृतं च

M. N. Dutt: When the denizens of a kingdom perform pious acts and all religious rites, and praise the good qualities, of the king, the latter acquires riches. When, however, the residents, out of ignorance forsake righteousness and act unrighteously, the king suffers from misery.

BORI CE: 12-092-027

यत्र पापा ज्ञायमानाश्चरन्ति; सतां कलिर्विन्दति तत्र राज्ञः
यदा राजा शास्ति नरान्नशिष्या;न्न तद्राज्यं वर्धते भूमिपाल

MN DUTT: 07-091-028

यत्र पापा ज्ञायमानाश्चरन्ति सतां कलिविन्दते तत्र राज्ञः
स्तदा राज्यं वर्धते भूमिपस्य

M. N. Dutt: When sinful men of known acts are allowed to move among the righteous, Kali then overtakes the kings of those kingdoms. When the king punishes all wicked people, his kingdom prospers.

BORI CE: 12-092-028

यश्चामात्यं मानयित्वा यथार्हं; मन्त्रे च युद्धे च नृपो नियुञ्ज्यात्
प्रवर्धते तस्य राष्ट्रं नृपस्य; भुङ्क्ते महीं चाप्यखिलां चिराय

MN DUTT: 07-091-029

यश्चामात्यान् मानयित्वा यथार्थ मन्त्रे च युद्धे च नृपो नियुङ्ग्यात्
विवर्धते तस्य राष्ट्र नृपस्य भुक्के महीं चाप्यखिलां चिराय

M. N. Dutt: Forsooth, the kingdom of that king certainly prospers who honours his ministers and employs them in policy and in battles. Such a king enjoys the wide Earth or ever.

BORI CE: 12-092-029

अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम्
समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम्

MN DUTT: 07-091-030

यच्चापि सुकृतं कर्म वाचं चैव सुभाषिताम्
समीक्ष्य पूजयन् राजा धर्मं प्राप्नोत्यनुत्तमम्

M. N. Dutt: That king who duly honours at good acts and good speeches acquires great merit.

BORI CE: 12-092-030

संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते

MN DUTT: 07-091-031

संविभज्य यदा भुक्के नामात्यानवमन्यते
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते

M. N. Dutt: The enjoyment of good things with others, paying proper honours to the ministers, and subjugations of persons who are proud of their strength, are the great duty of a king.

BORI CE: 12-092-031

त्रायते हि यदा सर्वं वाचा कायेन कर्मणा
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते

MN DUTT: 07-091-032

त्रायते हि यदा सर्वं वाचा कायेन कर्मणा
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते

M. N. Dutt: Protecting all men by words, body, and deeds, and never forgiving even his offending son himself, form the duty of the king.

Corresponding verse not found in BORI CE

MN DUTT: 07-091-033

संविभज्य यदा भुक्के नृपतिर्दुर्बलान् नरान्
तदा भवन्ति बलिनः स राज्ञो धर्म उच्यते

M. N. Dutt: The maintenance of the Weak by sharing with them the things he has and thereby increasing their strength, form the duty of the king.

Corresponding verse not found in BORI CE

MN DUTT: 07-091-034

यदा रक्षति राष्ट्राणि यदा दस्यूनपोहति
यदा जयति संग्रामे स राज्ञो धर्म उच्यते

M. N. Dutt: Protection of the kingdom, extermination of robbers, and conquest form the duty of the king.

Corresponding verse not found in BORI CE

MN DUTT: 07-091-035

पापमाचरतो यत्र कर्मणा व्याहृतेन वा
प्रियस्यापि न मृष्येत स राज्ञो धर्म उच्यते

M. N. Dutt: Not to forgive a person, however dear if he has committe an offence, by act or word, forms the duty of the king.

BORI CE: 12-092-032

यदा शारणिकान्राजा पुत्रवत्परिरक्षति
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते

MN DUTT: 07-091-036

यदा शारणिकान् राजा पुत्रवत् परिरक्षति
भिनत्ति च न मर्यादां स राज्ञो धर्म उच्यते

M. N. Dutt: Protecting those who seek refuge with him as he would protect his own children, and never depriving one of the honours to which he is entitled, form the duty of the king.

BORI CE: 12-092-033

यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते

MN DUTT: 07-091-037

यदाऽऽप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते

M. N. Dutt: Adoring the gods, with devotion in sacrifices completed by presents, and subduing lust and envy, from the duty of the king.

BORI CE: 12-092-034

कृपणानाथवृद्धानां यदाश्रु व्यपमार्ष्टि वै
हर्षं संजनयन्नॄणां स राज्ञो धर्म उच्यते

MN DUTT: 07-091-038

कृपणानाथवृद्धानां यदाश्रु परिमार्जति
हर्ष संजनयन् नृणां स राज्ञो धर्म उच्यते

M. N. Dutt: Wiping the tears of the distressed, the helpless, and the old, and filling them with joy, form the duty of the king.

BORI CE: 12-092-035

विवर्धयति मित्राणि तथारींश्चापकर्षति
संपूजयति साधूंश्च स राज्ञो धर्म उच्यते

MN DUTT: 07-091-039

विवर्धयति मित्राणि तथारीश्चापि कर्षति
सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते

M. N. Dutt: Advancing friends, weakening enemies, and honouring the good, form the duty of the king.

BORI CE: 12-092-036

सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति
पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते

MN DUTT: 07-091-040

सत्यं पालयति प्रीत्या नित्यं भूमिं प्रयच्छति
पूजयेदतिथीन् भृत्यान् स राज्ञो धर्म उच्यते

M. N. Dutt: Cheerfully adhering to truth, always making presents of land, entertaining guests, and maintaining dependents, form the duty of the king.

BORI CE: 12-092-037

निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ
अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम्

MN DUTT: 07-091-041

निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ
अस्मिन् लोके परे चैव राजा स प्राप्नुते फलम्

M. N. Dutt: That king who favours those who deserve favours, and punishes those who deserve chastisement, acquires great merit both here and hereafter.

BORI CE: 12-092-038

यमो राजा धार्मिकाणां मान्धातः परमेश्वरः
संयच्छन्भवति प्राणान्नसंयच्छंस्तु पापकः

MN DUTT: 07-091-042

यमो राजा धार्मिकाणां मान्धातः परमेश्वरः
संयच्छन् भवति प्राणानसंयच्छंस्तु पातुकः

M. N. Dutt: The king is Yama himself. He is, O Mandhatri, the god (incarnate) to all righteous persons. By controlling his senses he acquires great riches. By not subduing them he commits sin.

BORI CE: 12-092-039

ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते

MN DUTT: 07-091-043

ऋत्विक्पुरोहिताचार्यान् सत्कृत्यानवमन्य च
यदा सम्यक् प्रगृह्णाति स राज्ञो धर्म उच्यते

M. N. Dutt: Paying proper honours to Ritwijas and priests and preceptors, and doing them good, form the duty of the king.

BORI CE: 12-092-040

यमो यच्छति भूतानि सर्वाण्येवाविशेषतः
तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः

MN DUTT: 07-091-044

यमो यच्छति भूतानि सर्वाण्येवाविशेषतः
तथा राज्ञानुकर्तव्यं यन्तव्या विधिवत् प्रजाः

M. N. Dutt: Yama governs all creatures without any distinction. The king should imitate him in his conduct by restraining all his subjects duly.

BORI CE: 12-092-041

सहस्राक्षेण राजा हि सर्व एवोपमीयते
स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ

MN DUTT: 07-091-045

सहस्राक्षेण राजा हि सर्वथैवोपमीयते
स पश्यति च यं धर्म स धर्मः पुरुषर्षभ

M. N. Dutt: The king is said to resemble the Thousandeyed (Indra). O foremost of men, that which is regarded by the king as Righteousness is accepted as such by all.

BORI CE: 12-092-042

अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम्
भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा

MN DUTT: 07-091-046

अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृति मतिम्
भूतानां चैव जिज्ञासा साध्वसाधु च सर्वदा

M. N. Dutt: You should diligently cultivate forgiveness, intelligence, patience and the love of all creatures. You should also determine the strength and weakness of all men and learn to distinguish between right and wrong.

BORI CE: 12-092-043

संग्रहः सर्वभूतानां दानं च मधुरा च वाक्
पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः

MN DUTT: 07-091-047

संग्रहः सर्वभूतानां दानं च मधुरं वचः
पौरजानपदाचैव गोप्तव्यास्ते यथासुखम्

M. N. Dutt: You should behave properly towards all creatures, make gifts, the utter agreeable and sweet words. You should maintain the residents of your city and the provinces in happiness.

BORI CE: 12-092-044

न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम्
भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम्

MN DUTT: 07-091-048

न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम्
भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम्

M. N. Dutt: A king, who is not clever, can never protect his subjects. Sovereignty, O sire, is a very heavy burden.

BORI CE: 12-092-045

तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम्
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा

MN DUTT: 07-091-049

तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम्
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा

M. N. Dutt: Only that king who is endued with wisdom and courage, and who is a master of the science of punishment, can protect a kingdom. He, on the other hand, who is devoid of energy and intelligence, and who is not versed in the great science, cannot bear the burden of sovereignty.

BORI CE: 12-092-046

अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः
सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणामपि

MN DUTT: 07-091-050

अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः
सर्वा बुद्धीः परीक्षेपास्तापसाश्रमिणामपि

M. N. Dutt: Helped by ministers of beautiful features and good birth, clever in business, devoted to their masters, and highly learned, you should examine the hearts and acts of all men including the very hermits.

BORI CE: 12-092-047

ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम्
स्वदेशे परदेशे वा न ते धर्मो विनश्यति

MN DUTT: 07-091-051

अतस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम्
स्वदेशे परदेशे वा न ते धर्मो विनक्षयति

M. N. Dutt: Behaving thus, you will be able to learn the duties of all orders of men. This will help you in observing your own duties whether when you are in your country or when you go to other kingdoms.

BORI CE: 12-092-048

धर्मश्चार्थश्च कामश्च धर्म एवोत्तरो भवेत्
अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते

MN DUTT: 07-091-052

तस्मादर्थाच्च कामाच्च धर्म एवोत्तरो भवेत्
अस्मिल्लोके परे चैव धर्मात्मा सुखमेधते

M. N. Dutt: Amongst these three objects, viz., Virtue, Profit, and Pleasure, Virtue is the foremost. He, who is of virtuous soul, acquires great happiness both here and hereafter.

BORI CE: 12-092-049

त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः
संग्रहश्चैव भूतानां दानं च मधुरा च वाक्

BORI CE: 12-092-050

अप्रमादश्च शौचं च तात भूतिकरं महत्
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः

MN DUTT: 07-091-053

त्यजन्ति दारान् पुत्रांश्च मनुष्याः परिपूजिताः
संग्रहश्चैव भूतानां दानं च मधुरा च वाक्
अप्रमादश्च शौचं च राज्ञो भूतिकरं महत्
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः

M. N. Dutt: If men are treated with honour, they can abandon their very wives and sons. By winning over good men, by gifts, sweet words, carefulness, and purity of conduct, a king may acquire for himself great prosperity. Do not, therefore, O Mandhatri, be negligent of these qualities and acts.

BORI CE: 12-092-051

अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात्

MN DUTT: 07-091-054

अप्रमत्तो भवेद् राजा छिद्रदर्शी परात्मनोः
नास्यच्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात्

M. N. Dutt: The king should never neglect to look after his own weak points as also after those of his foes. He should act in such a way that his enemies may not be able to discover his weak points, and he should himself assail them when theirs are seen.

BORI CE: 12-092-052

एतद्वृत्तं वासवस्य यमस्य वरुणस्य च
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय

MN DUTT: 07-091-055

एतद् वृत्तं वासवस्य यमस्य वरुणस्य च
राजर्षीणां च सर्वेषां तत् त्वमप्यनुपालय

M. N. Dutt: In this way Vasava, and Yama, and Varuna and all the great royal sages have acted. Do you follow the same conduct.

BORI CE: 12-092-053

तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम्
आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ

MN DUTT: 07-091-056

तत् कुरुष्व महाराज वृत्तं राजर्षिसेवितम्
आतिष्ठ दिव्यं पन्थानमह्नाय पुरुषर्षभ

M. N. Dutt: Do you, O great king, follow the conduct of those royal sages. Do you soon, O foremost of Bharata's race, follow this heavenly road.

BORI CE: 12-092-054

धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत
देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः

MN DUTT: 07-091-057

धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत
देवर्षिपितृगन्धर्वाः कीर्तयन्ति महौजसः

M. N. Dutt: The gods, the Rishis, the Pitris, and the Gandharvas, possessed of great energy, chant the praises, both here and hereafter, of that king who is righteous!

BORI CE: 12-092-055

भीष्म उवाच
स एवमुक्तो मान्धाता तेनोतथ्येन भारत
कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम्

MN DUTT: 07-091-058

भीष्म उवाच स एवमुक्तो मान्धाता तेनोतथ्येन भारत
कृतवानविशङ्कश्च एकः प्राप च मेदिनीम्

M. N. Dutt: Bhishma said nus spoken to by Utatthya, O Bharata, Mandhatri unhesitatingly did as he as he was directed, and became the soul king of the wide Earth.

BORI CE: 12-092-056

भवानपि तथा सम्यङ्मान्धातेव महीपतिः
धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि

MN DUTT: 07-091-059

भवानपि तथा सम्यङ्मान्धातेव महीपते
धर्म कृत्वा महीं रक्ष स्वर्गे स्थानमवाप्स्यसि

M. N. Dutt: Do you also, O king, act righteously like Mandhatri. You will then, after ruling the Earth, live in heaven!

Home | About | Back to Book 12 Contents | ← Chapter 91 | Chapter 93 →