Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 093

BORI CE: 12-093-001

युधिष्ठिर उवाच
कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः
पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पितामह

MN DUTT: 07-092-001

युधिष्ठिर उवाच कथं धर्मे स्थातुमिच्छन् राजा वर्तेत धार्षिकः
पृच्छामि त्वं कुरुश्रेष्ठ तन्मे ब्रूहि पितामह

M. N. Dutt: How should a righteous king, who wishes to follow the ways of righteousness, behave? I ask you this, O foremost of men! Answer me, O grand-father!

BORI CE: 12-093-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता

MN DUTT: 07-092-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता

M. N. Dutt: Regarding it is cited the old story of what the highly intelligent Vamadeva acquainted with the true import of everything sang in days of yore.

BORI CE: 12-093-003

राजा वसुमना नाम कौसल्यो बलवाञ्शुचिः
महर्षिं परिपप्रच्छ वामदेवं यशस्विनम्

MN DUTT: 07-092-003

राजा वसुमना नाम ज्ञानवान् धृतिमाशुचिः
महर्षि परिपप्रच्छ वामदेवं तपस्विनम्

M. N. Dutt: Once upon a time, king Vasumanas, endued with knowledge, fortitude, purity of conduct, asked the great Rishi Vamadeva of great ascetic merit, sayingधर्मार्थसहितैर्वाक्यैर्भगवन्ननुशाधि माम्।

BORI CE: 12-093-004

धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम्
येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-092-004

येन वृत्तेन वै तिष्ठन् न हीयेयं स्वधर्मतः

M. N. Dutt: Instruct me, O holy one, in words fraught with fairness and great significance as to what that conduct is by observing which I may not deviate from the duties prescribed for me!

BORI CE: 12-093-005

तमब्रवीद्वामदेवस्तपस्वी जपतां वरः
हेमवर्णमुपासीनं ययातिमिव नाहुषम्

MN DUTT: 07-092-005

तमब्रवीद् वामदेवस्तेजस्वी तपतां वरः
हेमवर्णं सुखासीनं ययातिमिव नाहुषम्

M. N. Dutt: To him having a golden hue and seated at his ease like Yayati the son of Nahusha, that foremost of ascetics, viz., Vamadeva of great energy, said as follows.

BORI CE: 12-093-006

धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम्
धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम्

MN DUTT: 07-092-006

वासुदेव उवाच धर्ममेवानुवर्तस्व न धर्माद् विद्यते परम्
धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम्

M. N. Dutt: Vamadeva said Do you act righteously. There is nothing superior to Righteousness. The righteous kings succeed in conquering the whole Earth.

BORI CE: 12-093-007

अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः
ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते

MN DUTT: 07-092-007

अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः
वृद्ध्यां च कुरुते बुद्धिं स धर्मेण विराजते

M. N. Dutt: That king who considers Righteousness as the most effectual instrument for accomplishing his objects, and who follows the advice of the righteous, shines with righteousness.

BORI CE: 12-093-008

अधर्मदर्शी यो राजा बलादेव प्रवर्तते
क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ

MN DUTT: 07-092-008

अधर्मदर्शी यो राजा बलादेव प्रवर्तते
क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ

M. N. Dutt: That king who neglects Righteousness and wishes to act with brute force, soon falls away from Righteousness and loses both Virtue and Profit.

BORI CE: 12-093-009

असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा
सहैव परिवारेण क्षिप्रमेवावसीदति

MN DUTT: 07-092-009

असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा
सहैव परिवारेण क्षिप्रमेवावसीदति

M. N. Dutt: That king who follows the advice of a vicious and sinful minister becomes a destroyer of righteousness and deserves to be killed by his subjects with all his family. Indeed, he very soon meets with destruction,

BORI CE: 12-093-010

अर्थानामननुष्ठाता कामचारी विकत्थनः
अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति

MN DUTT: 07-092-010

अर्थानामननुष्ठाता कामचारी विकत्यनः
अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति

M. N. Dutt: That king who cannot satisfy his royal duties, who is governed by caprice in all his acts, and who vaunts, soon meets with destruction even if he happen to be the king of whole Earth.

BORI CE: 12-093-011

अथाददानः कल्याणमनसूयुर्जितेन्द्रियः
वर्धते मतिमान्राजा स्रोतोभिरिव सागरः

MN DUTT: 07-092-011

अथाददानः कल्याणमनसूयुर्जितेन्द्रियः
वर्धते मतिमान् राजा स्त्रोतोभिरिव सागरः

M. N. Dutt: That king, however, who seeks prosperity, who is shorn of malice, who has his senses under restraint, and who is endued with intelligence, rolls in wealth like the ocean swelling with the waters put into it by a hundred rivers.

BORI CE: 12-093-012

न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः
बुद्धितो मित्रतश्चापि सततं वसुधाधिपः

MN DUTT: 07-092-012

न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः
बुद्धितो मित्रतश्चापि सततं वसुधाधिपः

M. N. Dutt: He should never consider himself as possessing enough of Virtue, enjoyment, wealth, intelligence, and friends.

BORI CE: 12-093-013

एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता
एतानि शृण्वँल्लभते यशः कीर्तिं श्रियः प्रजाः

MN DUTT: 07-092-013

एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता
एतानि शृण्वल्लभते यशः कीर्ति श्रियं प्रजाः

M. N. Dutt: Upon these depends the word. By listening to this advice, a king acquires fame, great deeds, prosperity and subjects.

BORI CE: 12-093-014

एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः
अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते

MN DUTT: 07-092-014

एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः
अर्थान् समीक्ष्य भजते स ध्रुवं महदश्नुते

M. N. Dutt: Being virtuous that king, who tries to acquire virtue and wealth by such means, and who undertakes all his measures after thinking upon their objects, succeeds in acquiring great prosperity.

BORI CE: 12-093-015

अदाता ह्यनतिस्नेहो दण्डेनावर्तयन्प्रजाः
साहसप्रकृती राजा क्षिप्रमेव विनश्यति

MN DUTT: 07-092-015

अदाता ह्यनतिस्नेहो दण्डेनावर्तयन् प्रजाः
साहसप्रकृती राजा क्षिप्रमेव विनश्यति

M. N. Dutt: That king, who is illiberal, and shorn of affection, who oppresses his subjects by undue punishment, and who is rash in his acts, soon meets with destruction.

BORI CE: 12-093-016

अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धिमान्
अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते

MN DUTT: 07-092-016

अथ पापकृतं बुद्ध्या न च पश्यत्यबुद्धिमान्
अकीर्त्याभिसमायुक्तो भूयो नरकमश्नुते

M. N. Dutt: That king, who is not intelligent, fails to see his own faults. Best with infamy here, he sinks into hell hereafter.

BORI CE: 12-093-017

अथ मानयितुर्दातुः शुक्लस्य रसवेदिनः
व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः

MN DUTT: 07-092-017

अथ मानयितुर्दाम्नः श्लक्ष्णस्य वशवर्तिनः
व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः

M. N. Dutt: If the king honours them properly that deserve it, makes gifts, and recognises the value of sweet speeches by himself uttering them always, his subjects then remove the calamities that overtake him as if these had fallen upon themselves.

BORI CE: 12-093-018

यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति
सुखतन्त्रोऽर्थलाभेषु न चिरं महदश्नुते

MN DUTT: 07-092-018

यस्य नास्ति गुरुर्धर्मे न चान्यानपि पृच्छति
सुखतन्त्रोऽर्थलाभेषु न चिरं सुखमश्नुते

M. N. Dutt: The king, who has none to instruct him in the ways of righteousness and who never seeks advice from others, and who seeks to acquire wealth by means that caprice suggests, never enjoys happiness long.

BORI CE: 12-093-019

गुरुप्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता
धर्मप्रधानो लोकेषु सुचिरं महदश्नुते

MN DUTT: 07-092-019

गुरुप्रधानो धर्मेषु स्वयमर्थानवेक्षिता
धर्मप्रधानो लाभेषु स चिरं सुखमश्नुते

M. N. Dutt: That king, on the other hand, who follows the advice of his preceptors in matters of virtue, who supervises the affairs of his kingdom himself, and who in all his acquisitions follows virtue, succeeds in enjoying happiness for a long time.

Home | About | Back to Book 12 Contents | ← Chapter 92 | Chapter 94 →