Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 096

BORI CE: 12-096-001

युधिष्ठिर उवाच
अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि
कस्तस्य धर्म्यो विजय एतत्पृष्टो ब्रवीहि मे

MN DUTT: 07-095-001

युधिष्ठिर उवाच अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि
कस्तस्य विजये धर्मो ह्येतं पृष्टो वदस्व मे

M. N. Dutt: Yudhishthira said If a Kshatriya wishes to subjugate another Kshatriya in battle, how should the former act there? Questioned by me, do you answer it.

BORI CE: 12-096-002

भीष्म उवाच
ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः
ब्रूयादहं वो राजेति रक्षिष्यामि च वः सदा

MN DUTT: 07-095-002

भीष्म उवाच ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः
ब्रूयादहं वो राजेति रक्षिष्यामि च वः सदा

M. N. Dutt: Bhishma said-That king, with or without an army to follow him, entering the territories of the king he would bring under subjection, should say to all people,-I am your king! I shall always protect you!

BORI CE: 12-096-003

मम धर्म्यं बलिं दत्त किं वा मां प्रतिपत्स्यथ
ते चेत्तमागतं तत्र वृणुयुः कुशलं भवेत्

MN DUTT: 07-095-003

मम धर्मबलिं दत्त किं वा मां प्रतिपत्स्यथ
ते चेत् तमागतं तत्र वृणुयुः कुशलं भवेत्

M. N. Dutt: Give me the just tribute or fight with me!-If the people accept him as their king, there need not be any fighting.

BORI CE: 12-096-004

ते चेदक्षत्रियाः सन्तो विरुध्येयुः कथंचन
सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप

MN DUTT: 07-095-004

ते चेदक्षत्रियाः सन्तो विरुध्येरन् कथंचन
सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप

M. N. Dutt: If, without being born Kshatriyas they show sings of hostility, they should then, because they follow practices not sanctioned for them be tried to be restrained by every means.

BORI CE: 12-096-005

अशक्तं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः
त्राणायाप्यसमर्थं तं मन्यमानमतीव च

MN DUTT: 07-095-005

अशस्त्रं क्षत्रियं मत्वा शस्त्रं गृह्णाद् यथापरः
त्राणायाप्यसमर्थं तं मन्यमानमतीव च

M. N. Dutt: People of the other castes do take up arms if they see the Kshatriya not ready for fight, incompetent to protect himself, and too much afraid of the enemy.'

BORI CE: 12-096-006

युधिष्ठिर उवाच
अथ यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत्
कथं स प्रतियोद्धव्यस्तन्मे ब्रूहि पितामह

MN DUTT: 07-095-006

युधिष्ठिर उवाच अथ यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत्
कथं सम्प्रति योद्धव्यस्तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Tell me, O grandfather, how should that Kshatriya king fight who marches against another Kshatriya king!

BORI CE: 12-096-007

भीष्म उवाच
नासंनद्धो नाकवचो योद्धव्यः क्षत्रियो रणे
एक एकेन वाच्यश्च विसृजस्व क्षिपामि च

MN DUTT: 07-095-007

भीष्म उवाच नैवासन्नद्धकवचो योद्धव्यः क्षत्रियो रणे
एक एकेन वाच्यश्च विसृजेति क्षिपामि च

M. N. Dutt: Bhishma said A Kshatriya must not put on armour for fighting a Kshatriya who is not clad in coat of mail. One should fight one, and leave the opponent when the latter becomes disabled.

BORI CE: 12-096-008

स चेत्संनद्ध आगच्छेत्संनद्धव्यं ततो भवेत्
स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत्

MN DUTT: 07-095-008

स चेत् सन्नद्ध आगच्छेत् सन्नद्धव्यं ततो भवेत्
स चेत् ससैन्य आगच्छेत् ससैन्यस्तमथाह्वयेत्

M. N. Dutt: If the enemy comes clad in mail, his opponent also should put on armour. If the enemy advances with an army at his back, one should, calling into requisition, his own strength, give him the battle.

BORI CE: 12-096-009

स चेन्निकृत्या युध्येत निकृत्या तं प्रयोधयेत्
अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत्

MN DUTT: 07-095-009

स चेन्निकृत्या युद्ध्येत निकृत्या प्रतियोधयेत्
अथ चेद् धर्मतो युद्ध्येद् धर्मेणैव निवारयेत्

M. N. Dutt: If the enemy fights deceitfully, he should be paid in his own coin. If, however, he fights fairly, he should be resisted with fair means.

BORI CE: 12-096-010

नाश्वेन रथिनं यायादुदियाद्रथिनं रथी
व्यसने न प्रहर्तव्यं न भीताय जिताय च

MN DUTT: 07-095-010

नाश्वेन रथिनं यायादुदियाद् रथिनं रथी
व्यसने न प्रहर्तव्यं न भीताय जिताय च
इषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम्

M. N. Dutt: One should not on horse-back run against a car-warrior. A car-warrior should fight with a car-warrior. When an antagonist is in a bad plight, he should not be struck; nor should one who has been frightened, nor one who has been defeated.

BORI CE: 12-096-011

नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम्
जयार्थमेव योद्धव्यं न क्रुध्येदजिघांसतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-096-012

साधूनां तु मिथोभेदात्साधुश्चेद्व्यसनी भवेत्
सव्रणो नाभिहन्तव्यो नानपत्यः कथंचन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-095-011

यथार्थमेव योद्धव्यं न क्रुद्ध्येत जिघांसतः
साधूनां तु मिथो भेदात् साधुश्चेद व्यसनी भवेत्

M. N. Dutt: Poisoned or barbed arrows should not be used. These are the weapons used by the wicked. One should fight fairly, without giving way to anger or desiring to kill.

BORI CE: 12-096-013

भग्नशस्त्रो विपन्नाश्वश्छिन्नज्यो हतवाहनः
चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहान्भवेत्
निर्व्रणोऽपि च मोक्तव्य एष धर्मः सनातनः

MN DUTT: 07-095-012

निष्प्राणो नाभिहन्तव्यो नानपत्यः कथंचन
भग्नशस्त्रो विपन्नश्च कृत्तज्यो हतवाहनः
चिकित्स्यः स्यात् स्वविषये प्राप्यो वा स्वगृहे भवेत्
निव्रणश्च स मोक्तव्य एष धर्मः सनातनः

M. N. Dutt: A weak or wounded man should not be killed, nor one who is sonless; nor one whose Weapon has been broken; nor one who has fallen into distress; nor one whose bowstring has been cut; nor one who has lost his car. A wounded opponent should either be sent to his own home, or, if brought to the victor's house, should have his wounds dressed by skilful surgeons. When for a fair fight between two kings, a righteous warrior is reduced to straits, he should, when cured, be liberated, This is the eternal duty.

BORI CE: 12-096-014

तस्माद्धर्मेण योद्धव्यं मनुः स्वायंभुवोऽब्रवीत्
सत्सु नित्यं सतां धर्मस्तमास्थाय न नाशयेत्

MN DUTT: 07-095-013

तस्माद् धर्मेण योद्धव्यमिति स्वायम्भुवोऽब्रवीत्
सत्सु नित्यः सतां धर्मस्तमास्थाय न नाशयेत्

M. N. Dutt: Manu himself, the son of the Self-create (Brahman), has said that battles should be fought fairly. The righteous should always treat the righteous fairly. They should follow righteousness without destroying it.

BORI CE: 12-096-015

यो वै जयत्यधर्मेण क्षत्रियो वर्धमानकः
आत्मानमात्मना हन्ति पापो निकृतिजीवनः

MN DUTT: 07-095-014

यो वै जयत्यधर्मेण क्षत्रियो धर्मसंगरः
आत्मानमात्मना हन्ति पापो निकृतिजीवनः

M. N. Dutt: If a Kshatriya, whose duty is to fight fairly, wins a victory by unfair means, he incurs sin thereby. Of deceitful conduct, such a person is said to destroy his ownself.

BORI CE: 12-096-016

कर्म चैतदसाधूनामसाधुं साधुना जयेत्
धर्मेण निधनं श्रेयो न जयः पापकर्मणा

MN DUTT: 07-095-015

कर्म चैतदसाधूनापसाधून् साधुना जयेत्
धर्मेण निधनं श्रेयो न जयः पापकर्मणा

M. N. Dutt: The wicked follow this practice. Even the wlicked should be subdued by fair means. It is better to sacrifice life itself in the observance of righteousness than to acquire victory by unfair means.

BORI CE: 12-096-017

नाधर्मश्चरितो राजन्सद्यः फलति गौरिव
मूलान्यस्य प्रशाखाश्च दहन्समनुगच्छति

MN DUTT: 07-095-016

नाधर्मश्चरितो राजन् सद्यः फलति गौरिव
मूलानि च प्रशाखाश्च दहन् समधिगच्छति

M. N. Dutt: Like a cow, O king, sin, when perpetrated, does not yield immediate fruits. That sin destroys the perpetrator after consuming his roots and branches.

BORI CE: 12-096-018

पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति
स वर्धमानः स्तेयेन पापः पापे प्रसज्जति

MN DUTT: 07-095-017

पापेन कर्मणा वित्तं लब्वा पापः प्रहृष्यति
स वर्धमानः स्तेयेन पापः पापे प्रसज्जति

M. N. Dutt: Acquiring wealth by foul means, a sinful person becomes overjoyed. But gaining advancement by sinful ways, the miscreant becomes a confirmed sinner.

BORI CE: 12-096-019

न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव
अश्रद्दधानभावाच्च विनाशमुपगच्छति

BORI CE: 12-096-020

स बद्धो वारुणैः पाशैरमर्त्य इव मन्यते
महादृतिरिवाध्मातः स्वकृतेन विवर्धते

MN DUTT: 07-095-018

न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव
अश्रद्दधानश्च भवेद् विनाशमुपगच्छति
सम्बद्धो वारुणैः पाशैरमर्त्य इव मन्यते
महादृतिरिवाध्मातः सुकृते नैव वर्तते
ततः समूलो ह्रियते नदी कूलादिव द्रुमः

M. N. Dutt: Thinking virtue as impotent, he scoffs at righteous men. Disbelieving in virtues, he at last is lost. Though bound in the noose of Varuna, he still considers himself immortal, Like a large leathern bag puffed up with wind, the sinner severs himself entirely from virtue. However, he soon disappears like a tree on the river side washed away with its very roots.

BORI CE: 12-096-021

ततः समूलो ह्रियते नदीकूलादिव द्रुमः
अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्मनि
तस्माद्धर्मेण विजयं कामं लिप्सेत भूमिपः

MN DUTT: 07-095-019

अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्मनि
तस्माद् धर्मेण विजयं कोशं लिप्सेत भूमिपः

M. N. Dutt: Then seeing him look like an earthen pot broken on a stone surface, people describe him as he deserves. The king should, therefore, seek both victory and the increment of his resources, by fair means.

Home | About | Back to Book 12 Contents | ← Chapter 95 | Chapter 97 →