Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 097

BORI CE: 12-097-001

भीष्म उवाच
नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः
अधर्मविजयं लब्ध्वा कोऽनुमन्येत भूमिपः

MN DUTT: 07-096-001

भीष्म उवाच नाधर्मेण महीं जेतुं लिप्सत जगतीपतिः
अधर्मविजयं लब्ध्वा को नु मन्येत भूमिप:

M. N. Dutt: Bhishma said “A king should never desire to conquer the Earth by unfair means even if such subjugation would secure him the sovereignty of the whole Earth. What king is there who becomes happy after acquiring victory by unfair means?

BORI CE: 12-097-002

अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च
सादयत्येष राजानं महीं च भरतर्षभ

MN DUTT: 07-096-002

अधर्मयुक्तो विजयो ह्यध्रुवोऽस्व→ एव च
सादयत्येष राजानं महीं च भरतर्षभ

M. N. Dutt: A victory sullied by unrighteousness is uncertain and never leads to heaven. Such a victory, O foremost of Bharata's race, weakens both the king and the Earth.

BORI CE: 12-097-003

विशीर्णकवचं चैव तवास्मीति च वादिनम्
कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत्

MN DUTT: 07-096-003

विशीर्णकवचं चैव तवास्मीति च वादिनम्
कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न हि हिंसयेत्

M. N. Dutt: A warrior whose armour has slipped off of his body, or who prays for rescue, saying-I am yours,-or joining his hands, or who has thrown off his weapon, may simply be captured but never killed.

BORI CE: 12-097-004

बलेनावजितो यश्च न तं युध्येत भूमिपः
संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत्

MN DUTT: 07-096-004

बलेन विजितो यश्च न तं युध्येत भूमिपः
संवत्सरं विप्रणयेत् तस्माज्जातः पुनर्भवेत्

M. N. Dutt: If a hostile king be defeated by the army of the invader, the latter should not himself fight his defeated enemy. O the other hand, he should bring him to his place and induce him for whole year to say-I to say-I am your slave!-Whether he says or does not say this, the defeated enemy, by living for a year in the house of his victor, indeed gains a new life.

BORI CE: 12-097-005

नार्वाक्संवत्सरात्कन्या स्प्रष्टव्या विक्रमाहृता
एवमेव धनं सर्वं यच्चान्यत्सहसाहृतम्

MN DUTT: 07-096-005

नार्वाक्संवत्सरात् कन्या प्रष्टव्या विक्रमाता
एवमेव धनं सर्वं यच्चान्यत्सहसाऽऽहृतम्

M. N. Dutt: If a king carries forcibly a maiden from the house of his defeated foe, he should keep her for a year and ask her whether she would a : marry him or any one else. If she does not agree, she should then be returned. He should likewise deal with all other kinds of wealth that are acquired by force.

BORI CE: 12-097-006

न तु वन्ध्यं धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः
युञ्जीरन्वाप्यनडुहः क्षन्तव्यं वा तदा भवेत्

BORI CE: 12-097-007

राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते
नान्यो राजानमभ्यसेदराजन्यः कथंचन

MN DUTT: 07-096-006

न तु वध्यधनं तिष्ठेत् पिबेयुर्ब्राह्मणाः पयः
युजीरन्नप्यनडुहः क्षन्तव्यं वा तदा भवेत्
राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते
नान्यो राजानमभ्यस्येदराजन्यः कथञ्चन

M. N. Dutt: The king should never appropriate the riches confiscated from thieves and others awaiting execution. The kine captured from the enemy by force should be given away to the Brahmanas so that they may drink their milk. The bulls taken from the enemy should be engaged in agricultural work or returned to the enemy. It is laid down that a king should fight with a king. One who is not a king should never strike a king.

BORI CE: 12-097-008

अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा
शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत्
मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत्

MN DUTT: 07-096-007

अनीकयोः संहतयोर्यदीयाद् ब्राह्मणोऽन्तरा
शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत्

M. N. Dutt: If a Brahmana, with a view to secure peace, fearlessly intervenes between the two contending armies, both should immediately stop fighting.

Corresponding verse not found in BORI CE

MN DUTT: 07-096-008

मर्यादां शाश्वती भिन्द्याद् ब्राह्मणं योऽभिलङ्घयेत्
अथ चेल्लङ्घयेदेव मर्यादां क्षत्रियब्रुवः

M. N. Dutt: He would break an eternal rule who would kill or wound such a Brahmana. If any Kshatriya breaks that rule, he would become the most cursed of his order.

BORI CE: 12-097-009

अथ चेल्लङ्घयेदेनां मर्यादां क्षत्रियब्रुवः
अप्रशस्यस्तदूर्ध्वं स्यादनादेयश्च संसदि

MN DUTT: 07-096-008

मर्यादां शाश्वती भिन्द्याद् ब्राह्मणं योऽभिलङ्घयेत्
अथ चेल्लङ्घयेदेव मर्यादां क्षत्रियब्रुवः

MN DUTT: 07-096-009

असंख्येयस्तदूर्ध्वं स्यादनादेयश्च संसदि
यस्तु धर्मविलोपेन मर्यादाभेदनेन च

M. N. Dutt: He would break an eternal rule who would kill or wound such a Brahmana. If any Kshatriya breaks that rule, he would become the most cursed of his order. Furthermore, the Kshatriya, who destroys righteousness and transgresses all wholesome restrictions, is not regarded as a Kshatriya and should be driven from society.

BORI CE: 12-097-010

या तु धर्मविलोपेन मर्यादाभेदनेन च
तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः
धर्मलब्धाद्धि विजयात्को लाभोऽभ्यधिको भवेत्

MN DUTT: 07-096-010

तां वृत्तिं नानुवर्तेत विजीगीषुर्महीपतिः
धर्मलब्धाद्धि विजयाल्लाभः कोऽभ्यधिको भवेत्

M. N. Dutt: A king, desirous of winning victory, should never behave thus. What gain can be greater than victory won fairly.

BORI CE: 12-097-011

सहसा नाम्य भूतानि क्षिप्रमेव प्रसादयेत्
सान्त्वेन भोगदानेन स राज्ञां परमो नयः

MN DUTT: 07-096-011

सहसानार्यभूतानि क्षिप्रमेव प्रसादयेत्
सान्त्वेन भोगदानेन स राज्ञां परमो नयः

M. N. Dutt: The sections of men who are liable to excite people (in a newly conquered kingdom) should forthwith, be conciliated with soothing words and presents. This is a good policy which the king should adopt.

BORI CE: 12-097-012

भुज्यमाना ह्ययोगेन स्वराष्ट्रादभितापिताः
अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः

MN DUTT: 07-096-012

भुज्यमाना ह्ययोगेन स्वराष्ट्रादभितापिताः
अमित्रास्तमुपासीरन् व्यसनौघप्रतीक्षिणः

M. N. Dutt: It instead of doing this, a king tries to govern them with impolicy, they would then leave the kingdom and side with his foes and wait for calamities to overwhelm him.

BORI CE: 12-097-013

अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि
संदुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः

MN DUTT: 07-096-013

अमित्रोपग्रहं चास्य ते कुर्यः क्षिप्रमापदि
संतुष्टाः सर्वतो राजन् राजव्यसनकाक्षिणः

M. N. Dutt: Watching for the calamities of the king, discontented men promptly side with the latter's enemies, O monarch, in time of danger.

BORI CE: 12-097-014

नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथंचन
जीवितं ह्यप्यतिच्छिन्नः संत्यजत्येकदा नरः

MN DUTT: 07-096-014

नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथञ्चन
जीवितं ह्यष्यतिच्छिन्नः संत्यजेच्च कदाचन

M. N. Dutt: An enemy should not be imposed on by unfair means. Nor should he be wounded morally. For if struck morally, his very life may disappear.

BORI CE: 12-097-015

अल्पेनापि हि संयुक्तस्तुष्यत्येवापराधिकः
शुद्धं जीवितमेवापि तादृशो बहु मन्यते

MN DUTT: 07-096-015

अल्पेनापि च संयुक्तस्युष्यत्येव नराधिपः
शुद्धं जीवितमेवापि तादृशो बहु मन्यते

M. N. Dutt: If a king is satisfied with little resources he considers life alone as valuable.

BORI CE: 12-097-016

यस्य स्फीतो जनपदः संपन्नः प्रियराजकः
संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः

MN DUTT: 07-096-016

यस्य स्फीतो जनपदः सम्पन्नः प्रियराजकः
संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः

M. N. Dutt: That king, whose dominions are extensive and rich, whose subjects are loyal, whose servants and officers are all contented, is said to be firmly settled.

BORI CE: 12-097-017

ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसंमताः
पूजार्हाः पूजिता यस्य स वै लोकजिदुच्यते

MN DUTT: 07-096-017

ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसत्तमाः
पूजार्हाः पूजिता यस्य स वै लोकविदुच्यते

M. N. Dutt: That king whose Ritvijas, priests, preceptors and others about him that are wellversed in the scriptures and worthy of honours are all duly honoured, is considered as the master of the worldly ways.

BORI CE: 12-097-018

एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः
अन्वेव चैन्द्रं विजयं व्यजिगीषन्त पार्थिवाः

MN DUTT: 07-096-018

एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः
अनेन चेन्द्रविषयं विजिगीषन्ति पार्थिवाः

M. N. Dutt: It was by such conduct that Indra became the king of the world. It is by this conduct that earthly kings attain to the dignity of Indra.

BORI CE: 12-097-019

भूमिवर्जं पुरं राजा जित्वा राजानमाहवे
अमृताश्चौषधीः शश्वदाजहार प्रतर्दनः

MN DUTT: 07-096-019

भूमिवर्जं धनं राजा जित्वा राजन् महाहवे
अपि चान्नौषधीः शश्वदाजहार प्रतर्दनः

M. N. Dutt: Defeating his enemies in great battle, King Pratardana took all their wealth, including their very grain and medicinal herbs, but left their land untouched.

BORI CE: 12-097-020

अग्निहोत्राण्यग्निशेषं हविर्भाजनमेव च
आजहार दिवोदासस्ततो विप्रकृतोऽभवत्

MN DUTT: 07-096-020

अग्निहोत्राग्निशेषं च हविर्भोजनमेव च
आजहार दिवोदासस्ततो विप्रकृतोऽभवत्

M. N. Dutt: After subjugating his foes, King Divodasa brought away the very residue of their sacrificial fires, their clarified butter, and their food. Therefore he was deprived of the merit of his conquests.

BORI CE: 12-097-021

सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ
अन्यत्र श्रोत्रियस्वाच्च तापसस्वाच्च भारत

MN DUTT: 07-096-021

सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ
अन्यत्र श्रोत्रियस्वाच्च तापसार्थाच्च भारत

M. N. Dutt: King Nabhaga gave away whole kingdoms with their rulers as sacrificial presents to the Brahmanas, save the wealth of learned Brahmanas and ascetics.

BORI CE: 12-097-022

उच्चावचानि वृत्तानि धर्मज्ञानां युधिष्ठिर
आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते

MN DUTT: 07-096-022

उच्चावचानि वित्तानि धर्मज्ञानां युधिष्ठिर
आसन् राज्ञां पुराणानां सर्वं तन्मम रोचते

M. N. Dutt: The conduct, O Yudhishthira, of all the righteous kings of yore, was excellent, and I approve of it wholly.

BORI CE: 12-097-023

सर्वविद्यातिरेकाद्वा जयमिच्छेन्महीपतिः
न मायया न दम्भेन य इच्छेद्भूतिमात्मनः

MN DUTT: 07-096-023

सर्वविद्यातिरेकेण जयमिच्छेन्महीपतिः
न मायया न दम्भेन य इच्छेद् भूतिमात्मनः

M. N. Dutt: That king who wishes for his own prosperity should try to make conquests by fair means, but never with deceit but ones on or with pride.'

Home | About | Back to Book 12 Contents | ← Chapter 96 | Chapter 98 →