Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 100

BORI CE: 12-100-001

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रतर्दनो मैथिलश्च संग्रामं यत्र चक्रतुः

MN DUTT: 07-099-001

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रतर्दनो मैथिलश्च संग्रामं यत्र चक्रतुः

M. N. Dutt: Regarding it is cited the old story of the battle between Pratardana and the king of Mithila.

BORI CE: 12-100-002

यज्ञोपवीती संग्रामे जनको मैथिलो यथा
योधानुद्धर्षयामास तन्निबोध युधिष्ठिर

MN DUTT: 07-099-002

यज्ञोपवीती संग्रामे जनको मैथिलो यथा
योधानुद्धर्षयामास तन्निबोध युधिष्ठिर

M. N. Dutt: The king of Mithila, viz., Janaka, after installation in the sacrifice of battle, pleased all his soldiers. Listen to me, O Yudhishthira, as I relate the story.

BORI CE: 12-100-003

जनको मैथिलो राजा महात्मा सर्वतत्त्ववित्
योधान्स्वान्दर्शयामास स्वर्गं नरकमेव च

MN DUTT: 07-099-003

जनको मैथिलो राजा महात्मा सर्वतत्त्ववित्
योधान् स्वान् दर्शयामास स्वर्ग नरकमेव च

M. N. Dutt: Janaka, the great great king of Mithila, conversant with the truth of everything, showed both heaven and hell to his own warriors.

BORI CE: 12-100-004

अभीतानामिमे लोका भास्वन्तो हन्त पश्यत
पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः

MN DUTT: 07-099-004

अभीरूणामिमे लोका भास्वन्तो हन्त पश्यत
पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः

M. N. Dutt: He addressed them, saying-Look, these are the effulgent regions, reserved for those who fight fearlessly! Abounding with Gandharva girls, those regions are eternal and capable of granting every desire.

BORI CE: 12-100-005

इमे पलायमानानां नरकाः प्रत्युपस्थिताः
अकीर्तिः शाश्वती चैव पतितव्यमनन्तरम्

MN DUTT: 07-099-005

इमे पलायमानानां नरकाः प्रत्युपस्थिताः
अकीर्तिः शाश्वती चैव यतितव्यमनन्तरम्

M. N. Dutt: There, on the other side, are the regions of hell, reserved for those who retreat from battle! they would have to rot there for ever in everlasting shame.

BORI CE: 12-100-006

तान्दृष्ट्वारीन्विजयतो भूत्वा संत्यागबुद्धयः
नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः

MN DUTT: 07-099-006

तान् दृष्ट्वारीन् विजयत भूत्वा संत्यागबुद्धयः
नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः
त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम्

M. N. Dutt: Determined upon sacrificing your very lives, do you conquer your enemies! Do not fall into infamous hell! The sacrifice of life in battle forms the happy door of heaven for heroes!

BORI CE: 12-100-007

त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम्
इत्युक्तास्ते नृपतिना योधाः परपुरंजय

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-100-008

व्यजयन्त रणे शत्रून्हर्षयन्तो जनेश्वरम्
तस्मादात्मवता नित्यं स्थातव्यं रणमूर्धनि

MN DUTT: 07-099-007

अजयन्त रणे शत्रून् हर्षयन्तो नरेश्वरम्
तस्मादात्मवता नित्यं स्थातव्यं रणमूर्धनि
इत्युक्तास्ते नृपतिना योधाः परपुरंजय

M. N. Dutt: Thus addressed by their king, O subduer of hostile towns, the warriors of Mithila, pleasing their king, defeated their enemies in battle. The strong-minded people should take their stand in the van of battle.

BORI CE: 12-100-009

गजानां रथिनो मध्ये रथानामनु सादिनः
सादिनामन्तरा स्थाप्यं पादातमिह दंशितम्

MN DUTT: 07-099-008

गजानां रथिनो मध्ये रथानामनु सादिनः
सादिनामन्तरे स्थाप्यं पादातमपि दंशितम्

M. N. Dutt: The car-warriors should be placed in the midst of elephants. Behind the car-warriors should stand the cavalry. Behind the last should be placed the infantry all clad in mail.

BORI CE: 12-100-010

य एवं व्यूहते राजा स नित्यं जयते द्विषः
तस्मादेवं विधातव्यं नित्यमेव युधिष्ठिर

MN DUTT: 07-099-009

य एवं व्यूहते राजा स नित्यं जयति द्विषः
तस्मादेवं विधातव्यं नित्यमेव युधिष्ठिर

M. N. Dutt: That king, who makes his battle array in this way, always succeeds in defeating his enemies. Therefore, O Yudhishthira, the array of battle should always be formed thus.

BORI CE: 12-100-011

सर्वे सुकृतमिच्छन्तः सुयुद्धेनातिमन्यवः
क्षोभयेयुरनीकानि सागरं मकरा इव

MN DUTT: 07-099-010

सर्वे स्वर्गतिमिच्छन्ति सुयुद्धेनातिमन्यवः
क्षोभयेयुरनीकानि सागरं मकरा यथा

M. N. Dutt: Filled with wrath, heroes wish to acquire blessedness in heaven by fighting fairly. Like Makaras agitating the sea, they agitate the ranks of the enemy.

BORI CE: 12-100-012

हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम्
जितां च भूमिं रक्षेत भग्नान्नात्यनुसारयेत्

MN DUTT: 07-099-011

हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम्
जितां च भूमि रक्षेत भग्नान् नात्यनुसारयेत्

M. N. Dutt: Assuring one another, they should cheer up the cheerless. The victor should protect the newly conquered country. He should not cause his troops to pursue the dispersed enemies.

BORI CE: 12-100-013

पुनरावर्तमानानां निराशानां च जीविते
न वेगः सुसहो राजंस्तस्मान्नात्यनुसारयेत्

MN DUTT: 07-099-012

पुनरावर्तमानानां निराशानां च जीविते
वेगः सुदुःसहो राजस्तस्मान्नात्यनुसारयेत्

M. N. Dutt: The attack of routed persons, who rally after being dispersed, is dreadful, since losing all hope of life and despairing of safety, they attack their pursuers. Therefore, O king, you should not cause your troops to pursue the dispersed foes too rashly.

BORI CE: 12-100-014

न हि प्रहर्तुमिच्छन्ति शूराः प्राद्रवतां भयात्
तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम्

MN DUTT: 07-099-013

न हि प्रहर्तुमिच्छन्ति शूराः प्रद्रवतो भृशम्
तस्मात् पलायमानानां कुर्यान्नात्यनुसारणम्

M. N. Dutt: Brave warriors do not wish to strike them that run away quickly. That is another reason why the scattered foe should not be pursued hotiy.

BORI CE: 12-100-015

चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि
अपाणयः पाणिमतामन्नं शूरस्य कातराः

MN DUTT: 07-099-014

चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि
आपः पिपासतामन्नमन्नं शूरस्य कातराः

M. N. Dutt: Things immobile are devoured by those that are mobile; toothless creatures are devoured by those that have teeth, water is drunk by the thirsty; cowards are devoured by heroes.

BORI CE: 12-100-016

समानपृष्ठोदरपाणिपादाः; पश्चाच्छूरं भीरवोऽनुव्रजन्ति
अतो भयार्ताः प्रणिपत्य भूयः; कृत्वाञ्जलीनुपतिष्ठन्ति शूरान्

MN DUTT: 07-099-015

समानपृष्ठोदरपाणिपादाः पराभवं भीरवो वै व्रजन्ति
अतो भयार्ताः प्रणिपत्य भूयः कृत्वाञ्जलीनुपतिष्ठन्ति शूरान्

M. N. Dutt: Cowards only sustain defeat, though they, like their victors, possess similar backs, stomachs, arms and legs. They, who are stricken with fear bend their heads and joining their hands stand before the courageous.

BORI CE: 12-100-017

शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सदा
तस्मात्सर्वास्ववस्थासु शूरः संमानमर्हति

MN DUTT: 07-099-016

शूरवाहुषु लोकोऽयं लम्बते पुत्रवत् सदा
तस्मात् सर्वास्ववस्थासु शूरः सम्मानमर्हति

M. N. Dutt: This world depends on the arms of heroes like a son on those of his father. A hero, therefore, should be honoured under every circumstance.

BORI CE: 12-100-018

न हि शौर्यात्परं किंचित्त्रिषु लोकेषु विद्यते
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम्

MN DUTT: 07-099-017

न हि शौर्यात् परं किंचित् त्रिषु लोकेषु विद्यते
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम्

M. N. Dutt: There is nothing superior of the three worlds to heroism. The hero protects and maintains all, and all things depend upon the hero.

Corresponding verse not found in BORI CE

MN DUTT: 07-099-018

न हि शौर्यात् परं किंचित् त्रिषु लोकेषु विद्यते
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम्

M. N. Dutt: There is nothing superior of the three worlds to heroism. The hero protects and maintains all, and all things depend upon the hero.

Home | About | Back to Book 12 Contents | ← Chapter 99 | Chapter 101 →