Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 101

BORI CE: 12-101-001

युधिष्ठिर उवाच
यथा जयार्थिनः सेनां नयन्ति भरतर्षभ
ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह

MN DUTT: 07-100-001

युधिष्ठिर उवाच यथा जयार्थिनः सेनां नयन्ति भरतर्षभ
ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Tell me, O grandfather, how kings seeking victory should, O foremost of Bharata's race, lead their troops to battle even by acting slightly against the rules of righteousness.

BORI CE: 12-101-002

भीष्म उवाच
सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे
साध्वाचारतया केचित्तथैवौपयिका अपि
उपायधर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मयोः

MN DUTT: 07-100-002

भीष्म उवाच सतयेन हि स्थितो धर्म उपपत्त्या तथा परे
साध्वाचारतया केचित् तथैवौपयिकादपि

M. N. Dutt: Bhishma said Some say that Righteousness is made permanent by Truth; some, by Reasoning; some, by good conduct; and some, by the application of means and contrivances.

Corresponding verse not found in BORI CE

MN DUTT: 07-100-003

उपायधर्मान् वक्ष्यामि सिद्धार्थानर्थधर्मयोः
निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः

M. N. Dutt: I shall presently describe to you the means and contrivances, which yield immediate fruit. Robbers, transgressing all wholesome limits, very often become destroyers of property and religious merit.

BORI CE: 12-101-003

निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः
तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम्
कार्याणां संप्रसिद्ध्यर्थं तानुपायान्निबोध मे

MN DUTT: 07-100-004

तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम्
कार्याणां सर्वसिद्ध्यर्थं तानुपायान् निबोध मे

M. N. Dutt: For opposing and restraining them, I shall tell you the means indicated in the scriptures. Hear as I describe those means for the success of all deeds.

BORI CE: 12-101-004

उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत
जानन्वक्रां न सेवेत प्रतिबाधेत चागताम्

MN DUTT: 07-100-005

उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत
जानन् वक्रां न सेवेत प्रतिबाधेत चागताम्

M. N. Dutt: Both kinds of wisdom, plain and wily, should be within the king's reach. Though acquainted with it, he should not, however, apply the wily wisdom. He may use it for withstanding the dangers that may befall him.

BORI CE: 12-101-005

अमित्रा एव राजानं भेदेनोपचरन्त्युत
तां राजा निकृतिं जानन्यथामित्रान्प्रबाधते

MN DUTT: 07-100-006

अमित्रा एव राजानं भेदेनोपचरन्त्युत
तां राजा निकृति जानन् यथामित्रान् प्रबाधते

M. N. Dutt: Enemies frequently injure a king by creating disunion. The king, conversant with deceit, may, by the help of deceit, counteract those enemies.

BORI CE: 12-101-006

गजानां पार्श्वचर्माणि गोवृषाजगराणि च
शल्यकङ्कटलोहानि तनुत्राणि मतानि च

BORI CE: 12-101-007

शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः
नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ते

BORI CE: 12-101-008

ऋष्टयस्तोमराः खड्गा निशिताश्च परश्वधाः
फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः
अभिनीतानि शस्त्राणि योधाश्च कृतनिश्रमाः

BORI CE: 12-101-009

चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते
पक्वसस्या हि पृथिवी भवत्यम्बुमती तथा

MN DUTT: 07-100-007

गजानां पार्थ वर्माणि गोवृषाजगराणि च
शल्यकण्टकलोहानि तनुत्रचमराणि च
सितपीतानि शस्त्राणि संनाहाः पीतलोहिताः
नानारञ्जनरक्ताः स्युः पताका: केतवश्च ह
ऋश्यस्तोमराः खड्गा निशिताश्च परश्वधाः
फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः

MN DUTT: 07-100-008

अभिनीतानि शस्त्राणि योधाश्च कृतनिश्चयाः
चैत्र्यां वा मार्गशीर्थ्यां वा सेनायोगः प्रशस्यते

MN DUTT: 07-100-009

पक्वसस्या हि पृथिवी भवत्यम्बुमती तदा
नैवातिशीतो नात्युष्ण: कालो भवति भारत

M. N. Dutt: Leathern armour for protecting the bodies of elephants, as also those for bulls, bones, thorns, and keen-pointed iron weapons, coats of mail, yak-tails, sharp and well-tempered weapons, all kinds of armour yellow and red, banners and standards of various colours, swords, lances, sharp scimitars, battle axes, spears and shields should be manufactured and kept profusely in store. The weapons should all be properly whetted. The soldiers should be filled with courage and resolution. It is proper to march the troops in the month of Chaitra Agrahayana. The crops ripen about that time and water also is not scarce. That time of the year, O Bharata, is neither very cold nor very hot.

BORI CE: 12-101-010

नैवातिशीतो नात्युष्णः कालो भवति भारत
तस्मात्तदा योजयेत परेषां व्यसनेषु वा
एतेषु योगाः सेनायाः प्रशस्ताः परबाधने

MN DUTT: 07-100-010

तस्मात् तदा योजयेत परेषां व्यसनेऽथवा
एते हि योगाः सेनायाः प्रशस्ताः परवाधने

M. N. Dutt: Troops should, therefore, be marched at that time. If the enemy, however, be reduced to a miserable plight, troops should immediately be despatched. These (two) are the best occasions for the movement of troops for defeating the enemies.

BORI CE: 12-101-011

जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते
चारैर्हि विहिताभ्यासः कुशलैर्वनगोचरैः

MN DUTT: 07-100-011

जलवांस्तृणवान् मार्गः समो गम्यः प्रशस्यते
चारैः सुविदिताभ्यासः कुशलैर्वनगोचरैः

M. N. Dutt: That road which has profuse water and grass along it, which is level and easy of march, should be taken. The regions lying near the road should previously be reconnoitred through skilful spies having an intimate knowledge of the woods.

BORI CE: 12-101-012

नव्यारण्यैर्न शक्येत गन्तुं मृगगणैरिव
तस्मात्सर्वासु सेनासु योजयन्ति जयार्थिनः

MN DUTT: 07-100-012

न हरण्येन शक्येत गन्तुं मृगगणैरिव
तस्मात् सेनासु तानेव योजयन्ति जयार्थिनः

M. N. Dutt: The troops must not, like animals, be marched through forests. Kings desirous of victory should, therefore, follow good roads for marching their army.

Corresponding verse not found in BORI CE

MN DUTT: 07-100-013

अग्रतः पुरुषानीकं शक्तं चापि कुलोद्भवम्
आवासस्तोयवान् दुर्ग: पर्याकाशः प्रशस्यते

M. N. Dutt: In the van should be placed a detachment of brave, strong and high born men. As regards forts, one which has walls and a trench full of water on every side and only one entrance, is the best.

BORI CE: 12-101-013

आवासस्तोयवान्दुर्गः पर्याकाशः प्रशस्यते
परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत्

BORI CE: 12-101-014

आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम्
बहुभिर्गुणजातैस्तु ये युद्धकुशला जनाः

MN DUTT: 07-100-013

अग्रतः पुरुषानीकं शक्तं चापि कुलोद्भवम्
आवासस्तोयवान् दुर्ग: पर्याकाशः प्रशस्यते

MN DUTT: 07-100-014

परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत्
आकाशात् तु वनाभ्याशं मन्यन्ते गुणवत्तरम्
बहुभिर्गुणजातैश्च ये युद्धकुशला जनाः
उपन्यासो भवेत् तत्र बलानां नातिदूरतः

M. N. Dutt: In the van should be placed a detachment of brave, strong and high born men. As regards forts, one which has walls and a trench full of water on every side and only one entrance, is the best. While attacking enemies resistance may be offered from within it. In pitching the camp, a region lying near the forest is regarded as much better than one under the open sky by men who are masters of military science and warfare. The camp should be pitched for the troops not far from such a forest.

BORI CE: 12-101-015

उपन्यासोऽपसर्पाणां पदातीनां च गूहनम्
अथ शत्रुप्रतीघातमापदर्थं परायणम्

MN DUTT: 07-100-015

उपन्यासावतरणं पदातीनां च गृहनम्
अथ शत्रुप्रतीघातमापदर्थं परायणम्

M. N. Dutt: Pitching the camp at such a place, placing the infantry in a safe place, and meeting the foe as soon as he comes, are the means for preventing danger and distress.

BORI CE: 12-101-016

सप्तर्षीन्पृष्ठतः कृत्वा युध्येरन्नचला इव
अनेन विधिना राजञ्जिगीषेतापि दुर्जयान्

MN DUTT: 07-100-016

सप्तर्षीन् पृष्ठतः कृत्वा युध्येयुरचला इव
अनेन विधिना शत्रून् जिगीषेतापि दुर्जयान्

M. N. Dutt: Keeping the constellation called Ursa Major behind them, the troops should fight, standing firmly like hills. By this means, one may defeat even irresistible foes.

BORI CE: 12-101-017

यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः
पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर

MN DUTT: 07-100-017

यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः
पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर

M. N. Dutt: The soldiers should be placed in such a position that the wind, the sun, and the planet Shukra should blow and shine from behind them. For acquiring victory, the wind is superior to the Sun, and the sun is superior to Shukra, O Yudhishthira.

BORI CE: 12-101-018

अकर्दमामनुदकाममर्यादामलोष्टकाम्
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः

MN DUTT: 07-100-018

अकर्दमामनुदकाममर्यादामलोष्टकाम्
अश्वभूमि प्रशंसन्ति ये युद्धकुशला जनाः

M. N. Dutt: Men who know the art of warfare approve of a region which is freed from mire, and which is to watery, not uneven, and not abounding with bricks and stone, as well fitted for the operations of cavalry.

BORI CE: 12-101-019

समा निरुदकाकाशा रथभूमिः प्रशस्यते
नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम्

MN DUTT: 07-100-019

अपङ्का गर्तरहिता रथभूमिः प्रशस्यते
नीचगुमा महाकक्षा सोदका हस्तियोधिनाम्

M. N. Dutt: A field which is free from mire and holes is best suited for car-warriors. A region which abounds with bushes and large trees and which is under water is suited for elephant warriors.

BORI CE: 12-101-020

बहुदुर्गा महावृक्षा वेत्रवेणुभिरास्तृता
पदातीनां क्षमा भूमिः पर्वतोपवनानि च

MN DUTT: 07-100-020

बहुदुर्गा महाकक्षा वेणुवेत्रसमाकुला
पदातीनां क्षमा भूमिः पर्वतोपवनानि च

M. N. Dutt: A region which has many inaccessible spots, which abounds with huge trees and cane bushes, as also a hilly or woody region, is well suiles for the work of infantry.

BORI CE: 12-101-021

पदातिबहुला सेना दृढा भवति भारत
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते

MN DUTT: 07-100-021

पदातिबहुला सेना दृढा भवति भारत
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते

M. N. Dutt: An army, O Bharata, which has a large infantry, is considered very strong. An army which has a greater number of cars and horsemen is considered to be very powerful in a clear day.

BORI CE: 12-101-022

पदातिनागबहुला प्रावृट्काले प्रशस्यते
गुणानेतान्प्रसंख्याय देशकालौ प्रयोजयेत्

MN DUTT: 07-100-022

पदातिनागबहुला प्रावृट्काले प्रशस्यते
गुणानेतान् प्रसंख्याय देशकालौ प्रयोजयेत्

M. N. Dutt: An army, again, which consists of a greater number of infantry and elephants becomes effective in the rains. Having carefully observed these points, the king should devote his attention to the characteristics of place and time.

BORI CE: 12-101-023

एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः
विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन्

MN DUTT: 07-100-023

एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः
विजयं लभते नित्यं सेना सम्यक् प्रयोजयन्

M. N. Dutt: That king, who, having attended to all these points, marches, under a proper constellation and an auspicious luminary, always succeeds in acquiring victory by properly leading his troops.

BORI CE: 12-101-024

प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत्
मोक्षे प्रयाणे चलने पानभोजनकालयोः

BORI CE: 12-101-025

अतिक्षिप्तान्व्यतिक्षिप्तान्विहतान्प्रतनूकृतान्
सुविस्रम्भान्कृतारम्भानुपन्यासप्रतापितान्
बहिश्चरानुपन्यासान्कृत्वा वेश्मानुसारिणः

BORI CE: 12-101-026

पारंपर्यागते द्वारे ये केचिदनुवर्तिनः
परिचर्यावरोद्धारो ये च केचन वल्गिनः

MN DUTT: 07-100-024

प्रसुप्तांस्तृषिताश्रान्तान् प्रकीर्णान् नाभिघातयेत्
मोक्षे प्रयाणे चलने पानभोजनकालयोः
अतिक्षिप्तान् व्यतिक्षिप्तान् निहतान् प्रतनूकृतान्
सुविश्रब्धान् कृतारम्भानुपन्यासान् प्रतापितान्
बहिश्चरानुपन्यासान् कृतवेश्मानुसारिणः
पारम्पर्यागते द्वारे ये केचिदनुवर्तिनः
परिचर्यावतो द्वारे ये च केचन वर्गिणः

M. N. Dutt: No one should kill the sleepy, or the thirsty, or the fatigued, or one whose armours have fallen away, or one who has set his heart on final liberation, or one who is flying away, or one who is walking along a road, or one engaged in drinking or eating, or one who is mad, or one who is insane, or one who has been wounded morally, or one who has been greatly weakened by his wounds, or one who is residing confidentally, or one who has begun any task without having been able to finish it, or one who is a master of some particular art, or one who is in grief, or one who goes out of the camp for procuring forage or fodder, or men who pitch camps or are camp-followers, or those who wait at the gates of the king or of his ministers, or his menials, or the head of such servants.

BORI CE: 12-101-027

अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च
समानाशनपानास्ते कार्या द्विगुणवेतनाः

MN DUTT: 07-100-025

अनीकं ये विभिन्दन्ति भिन्न संस्थापयन्ति च
समानाशनपानास्ते कार्याः द्विगुणवेतनाः

M. N. Dutt: Those of your warriors who break the ranks of enemies, or rally your retreating soldiers, should have their pay doubled and should be honoured by you with food, drink, and seats equal to your own.

BORI CE: 12-101-028

दशाधिपतयः कार्याः शताधिपतयस्तथा
तेषां सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम्

MN DUTT: 07-100-026

दशाधिपतयः कार्याः शताधिपतयस्तथा
ततः सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम्

M. N. Dutt: The heads of ten soldiers amongst them should be made heads of a hundred. And the careful hero who is the head of a hundred soldiers, should be made the head of a thousand.

BORI CE: 12-101-029

यथामुख्यं संनिपात्य वक्तव्याः स्म शपामहे
यथा जयार्थं संग्रामे न जह्याम परस्परम्

MN DUTT: 07-100-027

यथामुख्यान् संनिपात्य वक्तव्याः संशपामहे
विजयार्थं हि संग्रामे न त्यक्ष्यामः परस्परम्

M. N. Dutt: Gathering together the leading warriors, they should be addressed, saying,-Let us swear to conquer, and never to leave one another!

BORI CE: 12-101-030

इहैव ते निवर्तन्तां ये नः केचन भीरवः
न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति

MN DUTT: 07-100-028

इहैव ते निवर्तन्तां ये च केचन भीरवः
ये घातयेयुः प्रवरं कुर्वाणास्तुमुलं प्रति

M. N. Dutt: Let those, who are afraid of their life, remain where they are. Let those also stay behind who would cause their chiefs to be killed by themselves neglecting to act heroically in the thick of the fray!

Corresponding verse not found in BORI CE

MN DUTT: 07-100-029

न संनिपाते प्रदरं वधं वा कुर्युरीदृशाः
आत्मानं च स्वपक्षं च पालयन् हन्ति संयुगे

M. N. Dutt: Let such men only come as would never retreat from battle or cause their own comrades to be killed! Protecting their own selves as also their comrades, they are sure to kill the enemy in fight.

BORI CE: 12-101-031

आत्मानं च स्वपक्षं च पलायन्हन्ति संयुगे
द्रव्यनाशो वधोऽकीर्तिरयशश्च पलायने

BORI CE: 12-101-032

अमनोज्ञासुखा वाचः पुरुषस्य पलायतः
प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च

MN DUTT: 07-100-029

न संनिपाते प्रदरं वधं वा कुर्युरीदृशाः
आत्मानं च स्वपक्षं च पालयन् हन्ति संयुगे

MN DUTT: 07-100-030

अर्थनाशो वधोऽकीर्तिरयशच पलायने
अमनोज्ञासुखा वाचः पुरुषस्य पलायने
प्रतिध्वस्तोष्ठदन्तस्य न्यस्तसर्वायुधस्य च
अमित्रैरवरुद्धस्य द्विषतामस्तु नः सदा

M. N. Dutt: Let such men only come as would never retreat from battle or cause their own comrades to be killed! Protecting their own selves as also their comrades, they are sure to kill the enemy in fight. The result of retreating from battle is loss of wealth, death, infamy, and reproach. Unpleasant, sharp and cutting remarks await the fate of him who retreats from battle, who lose his lips and teeth, who casts off all his weapons, or who allows himself to be taken as a captive by the enemy. Let such evil results always befall the warriors of our enemies.

BORI CE: 12-101-033

हित्वा पलायमानस्य सहायान्प्राणसंशये
अमित्रैरनुबद्धस्य द्विषतामस्तु नस्तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-101-034

मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह

MN DUTT: 07-100-031

मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखा
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह

M. N. Dutt: Those who retreat from battle are wretches among men. They simply increase the number of men. They will neither pass in this world nor in the next for true manhood.

BORI CE: 12-101-035

अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम्
जयिनं सुहृदस्तात वन्दनैर्मङ्गलेन च

MN DUTT: 07-100-032

अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम्
जयिनस्तु नरास्तात चन्दनैर्मण्डनेन च

M. N. Dutt: Victorious enemies, O Sire, proceed gladly in pursuit of the flying combatants, their praises all the while recited by bards.

BORI CE: 12-101-036

यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः
तदसह्यतरं दुःखमहं मन्ये वधादपि

MN DUTT: 07-100-033

यस्य स्म संग्रामगता यशो वै मन्ति शत्रवः
तदसह्यतरं दुःखमहं मन्ये वधादपि

M. N. Dutt: When enemies, coming to battle spoil the fame of a person, the misery the latter feels is more piercing, I think, than that of death itself.

BORI CE: 12-101-037

श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च
सा भीरूणां परान्याति शूरस्तामधिगच्छति

MN DUTT: 07-100-034

जयं जानीत धर्मस्य मूलं सर्वसुखस्य च
या भीरूणां परा ग्लानिः शूरस्तामधिगच्छति

M. N. Dutt: Know that victory is the source of religious merit and of every sort of happiness. The heroes bear cheerfully what is regarded as the highest misery by cowards.

BORI CE: 12-101-038

ते वयं स्वर्गमिच्छन्तः संग्रामे त्यक्तजीविताः
जयन्तो वध्यमाना वा प्राप्तुमर्हाम सद्गतिम्

MN DUTT: 07-100-035

ते वयं स्वर्गमिच्छन्तः संग्रामे त्यक्तजीविताः
जयन्तो वध्यमाना वा प्राप्नुयाम च सद्गतिम्

M. N. Dutt: Determined upon acquiring heaven we should fight not caring for life itself, and prepared to conquer or die, and we would attain then a blessed end in heaven!

BORI CE: 12-101-039

एवं संशप्तशपथाः समभित्यक्तजीविताः
अमित्रवाहिनीं वीराः संप्रगाहन्त्यभीरवः

MN DUTT: 07-100-036

एवं संशप्तशपथाः समभित्यक्तजीविताः
अमित्रवाहिनीं वीराः प्रतिगाहन्त्यभीरवः

M. N. Dutt: Having taken such an oath, and prepared to cast away his itself, heroes should bravely rush against the enemy's ranks.

BORI CE: 12-101-040

अग्रतः पुरुषानीकमसिचर्मवतां भवेत्
पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा

MN DUTT: 07-100-037

अग्रतः पुरुषानीकमसिचर्मवतां भवेत्
पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा

M. N. Dutt: In the van should be posted a detachment of men armed with swords and shields. In the rear should be planted the car-division. In the interstice should be placed other classes of warriors.

BORI CE: 12-101-041

परेषां प्रतिघातार्थं पदातीनां च गूहनम्
अपि ह्यस्मिन्परे गृद्धा भवेयुर्ये पुरोगमाः

MN DUTT: 07-100-038

परेषां प्रतिघातार्थं पदातीनां च बृंहणम्
अपि तस्मिन् पुरे वृद्धा भवेयुर्ये पुरोगमाः

M. N. Dutt: This should be the arrangement for attacking the enemy. The veterans of the army should fight in the van. They would protect their comrades in the rear.

BORI CE: 12-101-042

ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः
ते पूर्वमभिवर्तेरंस्तानन्वगितरे जनाः

MN DUTT: 07-100-039

ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः
ते पूर्वमभिवर्तेरंश्चैतानेवेतरे जनाः

M. N. Dutt: Those who are the foremost of strength and courage, should be placed in the van. The others should stand behind them.

BORI CE: 12-101-043

अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः
स्कन्धदर्शनमात्रं तु तिष्ठेयुर्वा समीपतः

MN DUTT: 07-100-040

अपि चोद्धर्षणं कार्य भीरूणामपि यलतः
स्कन्धदर्शनमात्रात्तु तिष्ठेयुर्वा समीपतः

M. N. Dutt: The fear-stricken should, with care, be comforted and encouraged. These weaker combatants should be placed on the field only to show the number of the army to the foe.

BORI CE: 12-101-044

संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून्
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह

MN DUTT: 07-100-041

संहतान् योधयेदल्पान् कामं विस्तारयेद् बहून्
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह

M. N. Dutt: If the troops are few, they should be arranged closely for the fight. When necessary, if their leader wishes, the close arrangement may be extended wide. When a small number of soldiers is to fight with a great many, they should be arranged like a needle-point.

BORI CE: 12-101-045

संप्रयुद्धे प्रहृष्टे वा सत्यं वा यदि वानृतम्
प्रगृह्य बाहून्क्रोशेत भग्ना भग्नाः परा इति

MN DUTT: 07-100-042

सम्प्रयुक्ते निकृष्टे वा सत्यं वा यदि वानृतम्
प्रगृह्य बाहून् क्रोशते भग्ना भग्नाः परे इति

M. N. Dutt: When a small army is engaged with a larger one, the leader of the former may shake hands with his men and cry aloud, saying,-The enemy is routed! The enemy is routed!

BORI CE: 12-101-046

आगतं नो मित्रबलं प्रहरध्वमभीतवत्
शब्दवन्तोऽनुधावेयुः कुर्वन्तो भैरवं रवम्

MN DUTT: 07-100-043

आगतं मे मित्रबलं प्रहरध्वमभीतवत्
सत्त्ववन्तोऽभिधावेयुः कुर्वन्तो भैरवान् रवान्

M. N. Dutt: The strong amongst them should resist the enemy, loudly saying to their comrades, Fresh friends have arrived! Fearlessly strike at your enemies!

BORI CE: 12-101-047

क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान्
भेरीमृदङ्गपणवान्नादयेयुश्च कुञ्जरान्

MN DUTT: 07-100-044

क्ष्वेडा: किलकिलाशब्दाः क्रकचा गोविषाणिकाः
भेरीमृदङ्गपणवान नादयेयुः पुरश्चरान्

M. N. Dutt: Those who have gone in advance should utter loud shouts and make various kinds of noises and should blow and beas Krakachas, cow-horns, drums, cymbals, and kettle-drums.'

Home | About | Back to Book 12 Contents | ← Chapter 100 | Chapter 102 →