Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 106

BORI CE: 12-106-001

मुनिरुवाच
अथ चेत्पौरुषं किंचित्क्षत्रियात्मनि पश्यसि
ब्रवीमि हन्त ते नीतिं राज्यस्य प्रतिपत्तये

MN DUTT: 07-105-001

मुनिरुवाच अथ चेत् पौरुषं किंचित् क्षत्रियात्मनि पश्यसि
ब्रवीमि तां तु ते नीति राज्यस्य प्रतिपत्तये

M. N. Dutt: If, on the other hand, O Kshatriya, you think that you still possess any prowess, I shall describe to you about that line of policy which you may follow for recovering your kingdom.

BORI CE: 12-106-002

तां चेच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि
शृणु सर्वमशेषेण यत्त्वां वक्ष्यामि तत्त्वतः

MN DUTT: 07-105-002

तां चेच्छक्नोषि निर्मातुं कर्म चैव करिष्यसि
शृणु सर्वमशेषेण यत् त्वां वक्ष्यामि तत्त्वतः

M. N. Dutt: If you can adopt that policy and try to exert yourself, you can still regain your prosperity. Listen attentively to all that I say to you fully.

BORI CE: 12-106-003

आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि
राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम्
यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते

MN DUTT: 07-105-003

आचरिष्यसि चेत् कर्म महतोऽर्थानवाप्स्यसि
राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम्
अथैतद् रोचते राजन् पुनर्वृहि ब्रवीमि ते

M. N. Dutt: If you act according to those counsels, you may acquire immense wealth, your kingdom and kingly power and great prosperity. If you like it, O king, tell me, for then I shall describe to you that policy.

BORI CE: 12-106-004

राजपुत्र उवाच
ब्रवीतु भगवान्नीतिमुपपन्नोऽस्म्यहं प्रभो
अमोघमिदमद्यास्तु त्वया सह समागतम्

MN DUTT: 07-105-004

राजोवाच ब्रवीतु भगवान्नीतिमुपपन्नोऽस्म्यहं प्रभो
अमोघोऽयं भवत्वद्य त्वया सह समागमः

M. N. Dutt: The king said Tell me, O holy one, what you wish to say. I am willing to hear and act according to your advice. Let this my meeting with you to-day produce mighty results.

BORI CE: 12-106-005

मुनिरुवाच
हित्वा स्तम्भं च मानं च क्रोधहर्षौ भयं तथा
प्रत्यमित्रं निषेवस्व प्रणिपत्य कृताञ्जलिः

MN DUTT: 07-105-005

मुनिरुवाच हित्वा दम्भं च कामं च क्रोधं हर्ष भयं तथा
अप्यमित्राणि सेवस्व प्रणिपत्य कृताञ्जलिः

M. N. Dutt: Casting off pride, desire, anger and joy and fear, wait upon your very foes, humbling yourself and joining your hands.

BORI CE: 12-106-006

तमुत्तमेन शौचेन कर्मणा चाभिराधय
दातुमर्हति ते वृत्तिं वैदेहः सत्यसंगरः

MN DUTT: 07-105-006

तमुत्तमेन शौचेन कर्मणा चाभिधारय
दातुमर्हति ते वित्तं वैदेहः सत्यसंगरः

M. N. Dutt: Do you wait upon Janaka the king of Mithila, always performing good and pure acts. The highly truthful king of Videha will, forsooth, give you great wealth.

BORI CE: 12-106-007

प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि
ततः सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन्

MN DUTT: 07-105-007

प्रमाणं सर्वभूतेषु प्रग्रहं च भविष्यसि
ततः सहायान् सोत्साहान् ल्लप्स्यसेऽव्यसनाशुचीन्

M. N. Dutt: You will then become the right arm of that king and secure the confidence of all persons. As an outcome of this, you will win over many courageous and persevering allies, pure in behaviour, and free from the seven cardinal faults.

BORI CE: 12-106-008

वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः

MN DUTT: 07-105-008

वर्तमानः स्वशास्त्रेण संयतात्मा जितेन्द्रियः
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः

M. N. Dutt: By following his duties, à person of subdued self and having his senses under control, succeeds in raising himself and cheering others.

BORI CE: 12-106-009

तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः
प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत्

MN DUTT: 07-105-009

तेनैवत्व धृतिमता श्रीमता चाभिसत्कृतः
प्रमाणं सर्वभूतेषु गत्वा च ग्रहणं महत्

M. N. Dutt: Honoured by Janaka enducd with intelligence and prosperity, you will certainly become the right hand of that king and enjoy the confidence of all.

BORI CE: 12-106-010

ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम्
अन्तरैर्भेदयित्वारीन्बिल्वं बिल्वेन शातय
परैर्वा संविदं कृत्वा बलमप्यस्य घातय

MN DUTT: 07-105-010

ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रिभिः
आन्तरैर्भेदयित्वारीन् बिल्वं बिल्वेन भेदय
परैर्वा संविदं कृत्वा बलमप्यस्य घातय

M. N. Dutt: Having then mustered a large force and held consultations with good ministers, do you create dissensions among your enemies, and setting them against one another, break them all like a person breaking a Vilva with a Vilva. Or, making peace with the enemies of your foe, destroy the latter's power.

BORI CE: 12-106-011

अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च
शय्यासनानि यानानि महार्हाणि गृहाणि च

BORI CE: 12-106-012

पक्षिणो मृगजातानि रसा गन्धाः फलानि च
तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः

MN DUTT: 07-105-011

अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च
शय्यासनानि यानानि महार्हाणि गृहाणि च
पक्षिणो मृगजातानि रसगन्धः फलानि च
तेष्वेव सज्जयेथास्त्वं यथा नश्यत्वयं परः

M. N. Dutt: You will then cause your enemies to be attached to such good things as are not easily · got at, to beautiful women and clothes, beds and seats and cars, all very costly, and houses, and birds and animals of various species, and juices and perfumes and fruits, so that your foe may be ruined of himself.

BORI CE: 12-106-013

यद्येव प्रतिषेद्धव्यो यद्युपेक्षणमर्हति
न जातु विवृतः कार्यः शत्रुर्विनयमिच्छता

MN DUTT: 07-105-012

यद्येवं प्रतिषेद्धव्यो यापेक्षणमर्हति
न जातु विवृतः कार्यः शत्रुः सुनयमिच्छता

M. N. Dutt: If one's enemy be thus managed, or if he is treated in differently, one, who wishes to act according to good policy, should never allow that foe to know it at all.

BORI CE: 12-106-014

वसस्व परमामित्रविषये प्राज्ञसंमते
भजस्व श्वेतकाकीयैर्मित्राधममनर्थकैः

MN DUTT: 07-105-013

रमस्व परमामित्रे विषये प्राज्ञसम्मतः
भजस्व श्वेतकाकीयैर्मित्रधर्ममनर्थकैः

M. N. Dutt: Following the conduct approved of the wise, do you enjoy every king of pleasure in the territories of your enemy, and imitating the conduct of the dog, the deer and the crow, be outwardly a friend to your enemies.

BORI CE: 12-106-015

आरम्भांश्चास्य महतो दुष्करांस्त्वं प्रयोजय
नदीबन्धविरोधांश्च बलवद्भिर्विरुध्यताम्

MN DUTT: 07-105-014

आरम्भांश्चास्य महतो दुश्चरांश्च प्रयोजय
नदीवच्च विरोधांश्च बलवद्भिर्विरुध्यताम्

M. N. Dutt: Make them undertake works which are difficult of accomplishment. See also that they enter into hostilities with powerful enemies.

BORI CE: 12-106-016

उद्यानानि महार्हाणि शयनान्यासनानि च
प्रतिभोगसुखेनैव कोशमस्य विरेचय

MN DUTT: 07-105-015

उद्यानानि महार्हाणि शयनान्यासनानि च
प्रतिभोगसुखेनैव कोशमस्य विरेचय

M. N. Dutt: Making them attached to pleasure gardens and rich beds and seats, do you, by offering such objects of enjoyment, exhaust your eneiny's treasury.

BORI CE: 12-106-017

यज्ञदानप्रशंसास्मै ब्राह्मणेष्वनुवर्ण्यताम्
ते त्वत्प्रियं करिष्यन्ति तं चेष्यन्ति वृका इव

MN DUTT: 07-105-016

यज्ञदाने प्रशाध्यस्मै ब्राह्मणाननुवर्ण्य तान्
ते त्वां प्रतिकरिष्यन्ति तं भोक्ष्यन्ति वृका इव

M. N. Dutt: Advising your enemy to celebrate sacrifices and making gifts, do you please the Brahmanas. The latter will do good to you in return, and devour your enemy like wolves.

BORI CE: 12-106-018

असंशयं पुण्यशीलः प्राप्नोति परमां गतिम्
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति पार्थिवः
कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति

MN DUTT: 07-105-017

असंशयं पुण्यशीलः प्राप्नोति परमां गतिम्
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति मानवः

M. N. Dutt: Forsooth, a person of righteous deeds acquires a high end. By such deeds men earn highly happy regions in heaven.

BORI CE: 12-106-019

उभयत्र प्रसक्तस्य धर्मे चाधर्म एव च
बलार्थमूलं व्युच्छिद्येत्तेन नन्दन्ति शत्रवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-105-018

कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति
उभयत्र प्रयुक्तस्य धर्मेणाधर्म एव च
फलार्थमूलं व्युच्छिद्येत् तेन नन्दन्ति शत्रवः
न चास्मै मानुषं कर्म दैवमस्योपवर्णय

M. N. Dutt: If the treasury of your foes be exhausted, every one of them, O prince of Koshala, may be subdued. The treasury is the source of happiness in heaven and victory on Earth. It is in consequence of their wealth that enemies enjoy such happiness. The treasury, therefore, should by every means be drained. Do not speak highly of manliness in the presence of your foe, but speak highly of destiny.

BORI CE: 12-106-020

निन्द्यास्य मानुषं कर्म दैवमस्योपवर्णय
असंशयं दैवपरः क्षिप्रमेव विनश्यति

BORI CE: 12-106-021

याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम्
ततो गच्छत्वसिद्धार्थः पीड्यमानो महाजनम्

MN DUTT: 07-105-018

कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति
उभयत्र प्रयुक्तस्य धर्मेणाधर्म एव च
फलार्थमूलं व्युच्छिद्येत् तेन नन्दन्ति शत्रवः
न चास्मै मानुषं कर्म दैवमस्योपवर्णय

MN DUTT: 07-105-019

असंशयं दैवपरः क्षिप्रमेव विनश्यति
याजयैनं विश्वजिता सर्वस्वेन वियुज्य तम्

MN DUTT: 07-105-020

ततो गच्छसि सिद्धार्थः पीड्यमानं महाजनम्
योगधर्ममिदं पुण्यं कंचिदस्योपवर्णयेत्

M. N. Dutt: If the treasury of your foes be exhausted, every one of them, O prince of Koshala, may be subdued. The treasury is the source of happiness in heaven and victory on Earth. It is in consequence of their wealth that enemies enjoy such happiness. The treasury, therefore, should by every means be drained. Do not speak highly of manliness in the presence of your foe, but speak highly of destiny. Forsooth, the man who depends too much on acts of worship of the gods soon meets with ruin. Making your enemy perform the great sacrifice called Vishvajit and divest him by that means of all his wealth. Through this your object object will be accomplished. You may then inform your enemy of the fact that the best men in his kingdom are being oppressed, and point out some great asceit a master of Yoga.

BORI CE: 12-106-022

त्यागधर्मविदं मुण्डं कंचिदस्योपवर्णय
अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-106-023

सिद्धेनौषधयोगेन सर्वशत्रुविनाशिना
नागानश्वान्मनुष्यांश्च कृतकैरुपघातय

MN DUTT: 07-105-021

अपि त्यागं बुभूषेत कच्चिद् गच्छेदनामयम्
सिद्धेनौषधियोगेन सर्वशत्रुविनाशिना
नागानश्वान् मनुष्यांश्च कृतकैरुपघातयेत्

M. N. Dutt: Your enemy will then desire to adopt renunciation and retire into the woods seeking liberation. You will then, with the help of drugs prepared by boiling highly efficacious herbs and plants, and of artificial salts, kill the elephants and horses and men.

BORI CE: 12-106-024

एते चान्ये च बहवो दम्भयोगाः सुनिश्चिताः
शक्या विषहता कर्तुं नक्लीबेन नृपात्मज

MN DUTT: 07-105-022

एते चान्ये च बहवो दम्भयोगाः सुचिन्तिताः
शक्या विषहता कर्तुं पुरुषेण कृतात्मना

M. N. Dutt: These and the many other well-laid plans exist, but they are all connected with fraud. An intelligent person can thus destroy the denizens of a hostile kingdom with poison,

Home | About | Back to Book 12 Contents | ← Chapter 105 | Chapter 107 →