Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 107

BORI CE: 12-107-001

राजपुत्र उवाच
न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम्
नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम्

MN DUTT: 07-106-001

राजोवाच न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम्
नाधर्मयुक्तानिच्छेयमर्थान् सुमहतोऽप्यहम्

M. N. Dutt: I do not wish, O Brahmana, to support life by deceit or fraud. I do not seek wealth, however profuse, which is to be acquired by unfair means.

BORI CE: 12-107-002

पुरस्तादेव भगवन्मयैतदपवर्जितम्
येन मां नाभिशङ्केत यद्वा कृत्स्नं हितं भवेत्

BORI CE: 12-107-003

आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः
नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते

MN DUTT: 07-106-002

पुरस्तादेव भगवन् मयैतदपवर्जितम्
येन मां नाभिशङ्केत येन कृत्स्नं हितं भवेत्
आनृशंस्येन धर्मेण लोके ह्यस्मिन् जिजीविषुः
नाहमेतदलं कर्तुं नैतत् त्वय्युपपद्यते

M. N. Dutt: In the very beginning of our present discourse I excepted these means. By adopting only such means as would not incur censure, such means as would benefit me in every respect, by doing only such acts as are not harmful, I wish to live in this world! I cannot follow these ways which you point out to me! Indeed, these instructions do not become you!

BORI CE: 12-107-004

मुनिरुवाच
उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे
प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शन

MN DUTT: 07-106-003

मुनिरुवाच उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे
प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या वा बहुदर्शनः

M. N. Dutt: The sage said-These words, O Kshatriya. which you give vent to, point you out as a pious men. Indeed, you are pious by nature and understanding, O you of great experience.

BORI CE: 12-107-005

उभयोरेव वामर्थे यतिष्ये तव तस्य च
संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम्

MN DUTT: 07-106-004

उभयोरेव वामर्थे यतिष्ये तव तस्य च
संश्लेषं वा करिष्यामि शाश्वतं पनपायिनम्

M. N. Dutt: I shall try for the good of you both. I shall create a union, between you and that king, which should be eternal and cannot be broken.

BORI CE: 12-107-006

त्वादृशं हि कुले जातमनृशंसं बहुश्रुतम्
अमात्यं को न कुर्वीत राज्यप्रणयकोविदम्

MN DUTT: 07-106-005

त्वादृशं कि कुले जातमनृशंसं बहुश्रुतम्
अमात्यं को न कुर्वीत राज्यप्रणयकोविदम्

M. N. Dutt: Who is there that would not like to have a minister like you who are born of a noble family, who abstain from all unfair acts and cruelties, who are highly learned, and who are well versed in the art of government and of conciliation.

BORI CE: 12-107-007

यस्त्वं प्रव्रजितो राज्याद्व्यसनं चोत्तमं गतः
आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम्

MN DUTT: 07-106-006

यस्त्वं प्रच्यावितो राज्याद् व्यसनं चोत्तमं गतः
आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम्

M. N. Dutt: I say this, O Kshatriya, because, though bereft of kingdom and plunged into great distress, still you wish to follow a pious course.

BORI CE: 12-107-008

आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः
यथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम्

MN DUTT: 07-106-007

आगन्ता मद्गहं तात वैदेहः सत्यसंगरः
अथाहं तं नियोक्ष्यामि तत् करिष्यत्यसंशयम्

M. N. Dutt: The king of the Videhas, ever devoted to truth, will come to my residence soon. For sooth, he will do what I will request him to do.

BORI CE: 12-107-009

भीष्म उवाच
तत आहूय वैदेहं मुनिर्वचनमब्रवीत्
अयं राजकुले जातो विदिताभ्यन्तरो मम

MN DUTT: 07-106-008

तत आहूय वैदेहं मुनिर्वचनमब्रवीत्
अयं राजकुले जातो विदिताभ्यन्तरो मम

M. N. Dutt: Bhishma said Thereafter, inviting the king of the Videhas, the sage said these words to him,-This person is of royal birth. I know his very heart.

BORI CE: 12-107-010

आदर्श इव शुद्धात्मा शारदश्चन्द्रमा इव
नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः

MN DUTT: 07-106-009

आदर्श इव शुद्धात्मा शारदश्चन्द्रमा यथा
नास्मिन् पश्यामि वृजिनं सर्वतो मे परीक्षितः

M. N. Dutt: His soul is as pure as the surface of a mirror or the disc of the autumnal moon. He has been perfectly examined by me. I do not see any shortcoming in him.

BORI CE: 12-107-011

तेन ते संधिरेवास्तु विश्वसास्मिन्यथा मयि
न राज्यमनमात्येन शक्यं शास्तुममित्रहन्

MN DUTT: 07-106-010

तेन ते संधिरेवास्तु विश्वसास्मिन् यथा मयि
न राज्यमनमात्येन शक्यं शास्तुमपि त्र्यहम्

M. N. Dutt: Let there be friendship between him and you. Do you place confidence in him as in myself. A king who has no capable minister cannot govern his kingdom even for three days.

Corresponding verse not found in BORI CE

MN DUTT: 07-106-011

अमात्यः शूर एव स्याद् बुद्धिसम्पन्न एव वा
ताभ्यां चैवोभयं राजन् पश्य राज्यप्रयोजनम्

M. N. Dutt: The minister should be brave and highly intelligent. By these two qualities one may conquer both the worlds. Mark, O king, these two qualities well, since they are necessary for governing a kingdom.

BORI CE: 12-107-012

अमात्यः शूर एव स्याद्बुद्धिसंपन्न एव च
ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम्
धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी

MN DUTT: 07-106-011

अमात्यः शूर एव स्याद् बुद्धिसम्पन्न एव वा
ताभ्यां चैवोभयं राजन् पश्य राज्यप्रयोजनम्

MN DUTT: 07-106-012

धर्मात्मनां क्व चिल्लोके नान्यास्ति गतिरीदृशी
महात्मा राजपुत्रोऽयं सतां मार्गमनुष्ठितः

M. N. Dutt: The minister should be brave and highly intelligent. By these two qualities one may conquer both the worlds. Mark, O king, these two qualities well, since they are necessary for governing a kingdom. Pious kings have no such refuge as a minister endued with such attributes. This great person is of royal birth. He always treads the path of the righteous.

BORI CE: 12-107-013

कृतात्मा राजपुत्रोऽयं सतां मार्गमनुष्ठितः
सुसंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः
संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान्

MN DUTT: 07-106-013

सुसंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः
संसेव्यमानः शत्रूस्ते गृह्णीयान्महतो गणान्

M. N. Dutt: This one, who always follows righteousness, has been a valuable acquisition. If treated by you with respect, he will subdue your enemies.

BORI CE: 12-107-014

यद्ययं प्रतियुध्येत्त्वां स्वकर्म क्षत्रियस्य तत्
जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे

BORI CE: 12-107-015

त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः
अयुद्ध्वैव नियोगान्मे वशे वैदेह ते स्थितः

MN DUTT: 07-106-014

यद्ययं प्रतियुद्ध्येत् त्वां स्वकर्म क्षत्रियस्य तत्
जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे
त्वं चापि प्रतियुद्ध्येथा विजिगीषुव्रते स्थितः
अयुध्वैव नियोगान्मे वशे कुरु हिते स्थितः

M. N. Dutt: If he engages in battle with you, he will do what as a Kshatriya he should do. Indeed, if, following the conduct of his ancestors, he fights for conquering you, it will be your duty to fight him, for as a Kshatriya it is your duty to conquer antagonists. Without engaging in battle, however, do you, at my behest, employ him under you from desire of benefiting yourself.

BORI CE: 12-107-016

स त्वं धर्ममवेक्षस्व त्यक्त्वाधर्ममसांप्रतम्
न हि कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि

MN DUTT: 07-106-015

स त्वं धर्ममवेक्षस्व हित्वा लोभमसाम्प्रतम्
न च कामान्न च द्रोहात् स्वधर्मं हातुमर्हसि

M. N. Dutt: Have your eyes on righteousness, casting off covetousness. You should not abandon the duties of your order from lust or from desire of battle.

BORI CE: 12-107-017

नैव नित्यं जयस्तात नैव नित्यं पराजयः
तस्माद्भोजयितव्यश्च भोक्तव्यश्च परो जनः

MN DUTT: 07-106-016

नैव नित्यं जयस्तात नैव नित्वं पराजयः
तस्माद् भोजयतिव्यश्च भोक्तव्यश्च परो जनः

M. N. Dutt: Victory, O sire, is not certain. Defeat also is not certain. Knowing this, peace should be made with an cnemy by giving him food and other things of enjoyment.

BORI CE: 12-107-018

आत्मन्येव हि संदृश्यावुभौ जयपराजयौ
निःशेषकारिणां तात निःशेषकरणाद्भयम्

MN DUTT: 07-106-017

आत्मन्यपि च संदृश्यावुभौ जयपराजयौ
निःशेषकारिणां तात निःशेषकरणाद् भयम्

M. N. Dutt: One may witness victory and defeat his own case. They, who seek to root out an cnemy, are sometimes exterminated themselves in their endeavours!

BORI CE: 12-107-019

इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम्
अभिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च

BORI CE: 12-107-020

यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्बहुश्रुतः
श्रेयस्कामो यथा ब्रूयादुभयोर्यत्क्षमं भवेत्

BORI CE: 12-107-021

तथा वचनमुक्तोऽस्मि करिष्यामि च तत्तथा
एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा

MN DUTT: 07-106-018

इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम्
प्रतिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महाश्रुतः
श्रेयस्कामो यथा ब्रूयादुभयोरेव तत् क्षमम्
यद् यद् वचनमुक्तोऽस्मि करिष्यामि च तत् तथा
एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा

M. N. Dutt: Thus accosted, king Janaka, properly saluting and honouring that foremost of Brahınanas worthy of every honour, replied to him, saying,-You are highly learned and wise. What you have said from desire of benefiting us, is certainly advantageous for both of us. Such a course of conduct is highly beneficial to us. I do not hesitate to say this!

BORI CE: 12-107-022

ततः कौसल्यमाहूय वैदेहो वाक्यमब्रवीत्
धर्मतो नीतितश्चैव बलेन च जितो मया

MN DUTT: 07-106-019

ततः कौसल्यमाहूय मैथिलो वाक्यमब्रवीत्
धर्मतो नीतितश्चैव लोकश्च विजितो मया

M. N. Dutt: Then, addressing the prince of Koshala, the king of Videha said these words,-Following Kshatriya duties as also with the help of policy, I have conquered the world.

BORI CE: 12-107-023

सोऽहं त्वया त्वात्मगुणैर्जितः पार्थिवसत्तम
आत्मानमनवज्ञाय जितवद्वर्ततां भवान्

MN DUTT: 07-106-020

अहं त्वया चात्मगुणैर्जितः पार्थिवसत्तम
आत्मानमनवज्ञाय जितवद् वर्ततां भवान्

M. N. Dutt: I have, however, O best of kings, been conquered by you with your good qualities. Without feeling any sense of humiliation, live you with me as a victor.

BORI CE: 12-107-024

नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम्
नावमन्ये जयामीति जितवद्वर्ततां भवान्

MN DUTT: 07-106-021

नावमन्यामि ते बुद्धिं नावमन्ये च पौरुषम्
नावमन्ये जयामिति जितवद् वर्ततां भवान्

M. N. Dutt: I honour you intelligence, and I honour your power. I do not disregard you, saying that I have conquered you. On the other hand, live you with me as a victor.

BORI CE: 12-107-025

यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात्
ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान्

MN DUTT: 07-106-022

यथावत् पूजितो राजन् गृहं गन्तासि मे भृशम्
ततः सम्पूज्य तौ विप्रं विश्वस्तौ जग्मतुर्ग्रहान्

M. N. Dutt: Honoured duly by me, o king, you will go to my house-Both the kings then adored that Brahmana, and trusting each other, proceeded to the capital of Mithila.

BORI CE: 12-107-026

वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा
पाद्यार्घ्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत्

MN DUTT: 07-106-023

वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा
पाद्यार्घ्यमधुपर्केस्तं पूजाहँ प्रत्यपूजयत्

M. N. Dutt: Making the prince of Koshala enter his house, the king of the Videhas honoured hiin, who was worthy of every honour, with offerings of water to wash his feet, honey and curds and the usual articles.

BORI CE: 12-107-027

ददौ दुहितरं चास्मै रत्नानि विविधानि च
एष राज्ञां परो धर्मः सह्यौ जयपराजयौ

MN DUTT: 07-106-024

ददौ दुहितरं चास्मै रत्नानि विविधानि च
एष राज्ञां परो धर्मोऽनित्यौ जयपराजयौ

M. N. Dutt: King Janaka also conferred upon his guest his own daughter and various kinds of gems and jewels. This is the greatest duty of king; victory and defeat are both uncertain."

Home | About | Back to Book 12 Contents | ← Chapter 106 | Chapter 108 →