Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 108

BORI CE: 12-108-001

युधिष्ठिर उवाच
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप
धर्मो वृत्तं च वृत्तिश्च वृत्त्युपायफलानि च

MN DUTT: 07-107-001

युधिष्ठिर उवाच ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप
धर्मवृत्तं च वित्तं च वृत्त्युपायाः फलानि च

M. N. Dutt: Yudhishthira said You have, O scorcher of foes, described the duties, the general conduct, the means of sustenance, with their results, of Brahmanas, Kshatriyas, Vaishyas and Shudras.

BORI CE: 12-108-002

राज्ञां वृत्तं च कोशश्च कोशसंजननं महत्
अमात्यगुणवृद्धिश्च प्रकृतीनां च वर्धनम्

MN DUTT: 07-107-002

राज्ञां वित्तं च कोशं च कोशसंचयनं जयः
अमात्यगुणवृत्तिश्च प्रकृतीनां च वर्धनम्
पाड्गुण्यगुणकल्पश्च सेनावृत्तिस्तथैव च
परिज्ञानं च दुष्टस्य लक्षणं च सतामपि
समहीनाधिकानां च यथावल्लक्षणं च यत्
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता
क्षीणग्रहणवृत्तिश्च यथाधर्मं प्रकीर्तितम्
लघुना देशरूपेण ग्रन्थयोगेन भारत

M. N. Dutt: You have described also the duties of kings, and discoursed on their treasures, the means of filling them, and on the subject of conquest and victory. You have also described the characteristics of ministers, the measures that secure the prosperity of the subjects, the characteristics of the six limbs of a kingdom, the qualities of armies, the means of marking out the wicked, and the marks of the good, the attributes of those that are equal, those that are inferior, and those that are superior, the conduct which a king seeking selfaggrandisement should follow towards the masses, and the manner in which the weak should be protected and cherished. You have described all these subjects, O Bharata, delivering instructions sanctioned by the scriptures.

BORI CE: 12-108-003

षाड्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च
दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-108-004

समहीनाधिकानां च यथावल्लक्षणोच्चयः
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता

BORI CE: 12-108-005

क्षीणसंग्रहवृत्तिश्च यथावत्संप्रकीर्तिता
लघुनादेशरूपेण ग्रन्थयोगेन भारत

MN DUTT: 07-107-002

राज्ञां वित्तं च कोशं च कोशसंचयनं जयः
अमात्यगुणवृत्तिश्च प्रकृतीनां च वर्धनम्
पाड्गुण्यगुणकल्पश्च सेनावृत्तिस्तथैव च
परिज्ञानं च दुष्टस्य लक्षणं च सतामपि
समहीनाधिकानां च यथावल्लक्षणं च यत्
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता
क्षीणग्रहणवृत्तिश्च यथाधर्मं प्रकीर्तितम्
लघुना देशरूपेण ग्रन्थयोगेन भारत

M. N. Dutt: You have described also the duties of kings, and discoursed on their treasures, the means of filling them, and on the subject of conquest and victory. You have also described the characteristics of ministers, the measures that secure the prosperity of the subjects, the characteristics of the six limbs of a kingdom, the qualities of armies, the means of marking out the wicked, and the marks of the good, the attributes of those that are equal, those that are inferior, and those that are superior, the conduct which a king seeking selfaggrandisement should follow towards the masses, and the manner in which the weak should be protected and cherished. You have described all these subjects, O Bharata, delivering instructions sanctioned by the scriptures.

BORI CE: 12-108-006

विजिगीषोस्तथावृत्तमुक्तं चैव तथैव ते
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर

MN DUTT: 07-107-003

विजिगीषोस्तथा वृत्तमुक्तं चैव तथैव ते
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर

M. N. Dutt: You have also described the conduct that should be followed by kings desirous of conquering their enemies. I desire now, O foremost of intelligent men, to hear how should a person treat the number of brave men (vassals) that gather round a king.

BORI CE: 12-108-007

यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत
अरीन्हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च

MN DUTT: 07-107-004

यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत
अरींश्च विजिगीषन्ते सुहृदः प्राप्नुवन्ति च

M. N. Dutt: I wish to hear how they may advance, how they may be attached to the person of the king, and how, O Bharata, they may subduing foes gain friends.

BORI CE: 12-108-008

भेदमूलो विनाशो हि गणानामुपलभ्यते
मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः

MN DUTT: 07-107-005

भेदमूलो विनाशो हि गणानामुपलक्षये
मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः

M. N. Dutt: It appears to me that disunion alone can encompass their destruction. I think it is always difficult to keep counsels close when there are many in the assemblage.

BORI CE: 12-108-009

एतदिच्छाम्यहं श्रोतुं निखिलेन परंतप
यथा च ते न भिद्येरंस्तच्च मे ब्रूहि पार्थिव

MN DUTT: 07-107-006

एतदिच्छाम्यहं श्रोतुं निखिलेन परंतप
यथा च ते न भिद्येरंस्तच्च मे वद पार्थिव

M. N. Dutt: I desire to hear ail this fully, O scorcher of foes. Tell me also, O king, the means by which they may not happen to quarrel with the king."

BORI CE: 12-108-010

भीष्म उवाच
गणानां च कुलानां च राज्ञां च भरतर्षभ
वैरसंदीपनावेतौ लोभामर्षौ जनाधिप

MN DUTT: 07-107-007

भीष्म उवाच गणानां च कुलानां च राज्ञां भरतसत्तम
वैरसंदीपनावेतौ लोभामर्षी नराधिप

M. N. Dutt: Bhishma said "O king, avarice and anger between nobles and the kings create enmity.

BORI CE: 12-108-011

लोभमेको हि वृणुते ततोऽमर्षमनन्तरम्
तौ क्षयव्ययसंयुक्तावन्योन्यजनिताश्रयौ

MN DUTT: 07-107-008

लोभमेको हि वृणुते ततोऽमर्षमनन्तरम्
तौ क्षयव्ययसंयुक्तावन्योन्यं च विनाशिनौ

M. N. Dutt: The king yields to avarice. And, therefore, anger takes possession of the other. Each bent upon weakening and wasting the other, they both meet with destruction.

BORI CE: 12-108-012

चारमन्त्रबलादानैः सामदानविभेदनैः
क्षयव्ययभयोपायैः कर्शयन्तीतरेतरम्

MN DUTT: 07-107-009

चारमन्त्रबलादानैः सामदानविभेदनैः
क्षयव्ययभयोपायैः प्रकर्षन्तीतरेतरम्

M. N. Dutt: By engaging spies, instruments of policy, and physical force, and adopting the means of conciliation, gifts, and dissension, and applying other methods for producing weakness, waste, and fear, the parties attack each other.

BORI CE: 12-108-013

तत्र दानेन भिद्यन्ते गणाः संघातवृत्तयः
भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात्

MN DUTT: 07-107-010

तत्रादानेन भिद्यन्ते गणाः संघातवृत्तयः
भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात्

M. N. Dutt: The aristocracy of a kingdom in a body becoine alienated from the king, if the latter seeks to exact too much from them. Alienated from the king, all of them become dissatisfied, and from fear join the enemies of the king.

BORI CE: 12-108-014

भेदाद्गणा विनश्यन्ति भिन्नाः सूपजपाः परैः
तस्मात्संघातयोगेषु प्रयतेरन्गणाः सदा

MN DUTT: 07-107-011

भेदे गणा विनेशुर्हि भिन्नास्तु सुजयाः परैः
तस्मात् संघातयोगेन प्रयतेरन् गणा: सदा

M. N. Dutt: If again the aristocracy of a kingdom are divided, they meet with destruction. Disunited, they are easily ruined by their foes. The nobles, therefore, should always act unitedly.

BORI CE: 12-108-015

अर्था ह्येवाधिगम्यन्ते संघातबलपौरुषात्
बाह्याश्च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु

MN DUTT: 07-107-012

अर्थाश्चैवाधिगम्यन्ते संघातबलपौरुषैः
बाह्याश्च मैत्री कुर्वन्ति तेषु संघातवृत्तिषु

M. N. Dutt: If they be united together, they may acquire valuable properties by means of their strength and prowess. When they are thus united, many people from outside seek their alliance.

BORI CE: 12-108-016

ज्ञानवृद्धान्प्रशंसन्तः शुश्रूषन्तः परस्परम्
विनिवृत्ताभिसंधानाः सुखमेधन्ति सर्वशः

MN DUTT: 07-107-013

ज्ञानवृद्धाः प्रशंसन्ति शुश्रूषन्तः परस्परम्
विनिवृत्ताभि संधानाः संखमेधन्ति सर्वशः

M. N. Dutt: Wise people speak highly of those nobles who are united with one another in ties of love. If of one purpose, all of them can be happy.

BORI CE: 12-108-017

धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः
यथावत्संप्रवर्तन्तो विवर्धन्ते गणोत्तमाः

MN DUTT: 07-107-014

धर्मिष्ठान् व्यवहारांश्च स्थापयन्तश्च शास्त्रतः
यथावत् प्रतिपश्यन्तो विवर्धन्ते गणोत्तमाः

M. N. Dutt: They can establish fairness of conduct. By behaving properly, they grow prosperous.

BORI CE: 12-108-018

पुत्रान्भ्रातॄन्निगृह्णन्तो विनये च सदा रताः
विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः

MN DUTT: 07-107-015

पुत्रान् भ्रातृन् निगृह्णन्तो विनयन्तश्च तान् सदा
विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः

M. N. Dutt: By restraining their sons and brothers and instructing them in their duties, and treating all persons kindly whose pridc has been subdued by knowledge, the aristocracy grow prosperous.

BORI CE: 12-108-019

चारमन्त्रविधानेषु कोशसंनिचयेषु च
नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः

MN DUTT: 07-107-016

चारमन्त्रविधानेषु कोशसंनिचयेषु च
नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः

M. N. Dutt: By always engaging spies and concerting measures of policy, and filling up their treasuries, the aristocracy, O you of mighty arms, grow prosperous.

BORI CE: 12-108-020

प्राज्ञाञ्शूरान्महेष्वासान्कर्मसु स्थिरपौरुषान्
मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप

MN DUTT: 07-107-017

प्राज्ञाशूरान् महोत्साहान् कर्मसु स्थिरपौरुषान्
मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप

M. N. Dutt: By receiving properly those who are endued with wisdom, courage and perseverance and who show steady prowess in all kinds of work, the aristocracy grow prosperous.

BORI CE: 12-108-021

द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः
कृच्छ्रास्वापत्सु संमूढान्गणानुत्तारयन्ति ते

MN DUTT: 07-107-018

द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः
कृच्छ्रास्वापत्सु सम्मूढान् गणाः संतारयन्ति ते

M. N. Dutt: Having wealth and resources, and mastcred the scriptures and all the arts and sciences, the aristocracy rescue the ignorant masses from all sorts of distress and danger,

BORI CE: 12-108-022

क्रोधो भेदो भयो दण्डः कर्शनं निग्रहो वधः
नयन्त्यरिवशं सद्यो गणान्भरतसत्तम

MN DUTT: 07-107-019

क्रोधो भेदो भयं दण्डः कर्षणं निग्रहो वधः
नयत्यरिवशं सद्यो गणान् भरतसत्तम

M. N. Dutt: King's anger, disunion with him, terror, punishment, persecution, oppression, and executions, O chief of the Bharatas, quickly alienate the aristocracy from the king and make them side with kings' enemies.

BORI CE: 12-108-023

तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः
लोकयात्रा समायत्ता भूयसी तेषु पार्थिव

MN DUTT: 07-107-020

तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः
लोकयात्रा समायत्ता भूयसी तेषु पार्थिव

M. N. Dutt: Therefore, the leaders of the aristocracy should be honoured by the king. The affairs of the kingdom, o king, depend greatly upon them.

BORI CE: 12-108-024

मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शन
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत

MN DUTT: 07-107-021

मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्षण
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत

M. N. Dutt: Consultations should be held with the leaders of the aristocracy, and secret agents should be engaged, O crusher of foes, to watch them. The king should not, O Bharata, consult with every member of the aristocracy.

BORI CE: 12-108-025

गणमुख्यैस्तु संभूय कार्यं गणहितं मिथः
पृथग्गणस्य भिन्नस्य विमतस्य ततोऽन्यथा
अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च

MN DUTT: 07-107-022

गणमुख्यैस्तु सम्भूय कार्यं गणहितं मिथः! पृथग्गणस्य भिन्नस्य विततस्य ततोऽन्यथा

M. N. Dutt: Acting jointly with the leaders, the king, should do what is for the behoof of the whole order. When, however, the aristocracy are divided and disunited and have no leaders, other courses of action should be followed,

Corresponding verse not found in BORI CE

MN DUTT: 07-107-023

अर्थाः प्रत्यवसीदन्ति तथाना भवन्ति च
तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम्

M. N. Dutt: If the members of the aristocracy fall out with one another and act, each according to his means, without unity, their prosperity disappears and diverse sorts of evil occur.

BORI CE: 12-108-026

तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम्
निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः

BORI CE: 12-108-027

कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः
गोत्रस्य राजन्कुर्वन्ति गणसंभेदकारिकाम्

MN DUTT: 07-107-023

अर्थाः प्रत्यवसीदन्ति तथाना भवन्ति च
तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम्

MN DUTT: 07-107-024

निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः
कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः
गोत्रस्य नाशं कुर्वन्ति गणभेदस्य कारकम्

M. N. Dutt: If the members of the aristocracy fall out with one another and act, each according to his means, without unity, their prosperity disappears and diverse sorts of evil occur. The leaned and wise amongst them should put down a dispute as soon as it takes place. Indeed, if the elders of a family grow indifferent, quarrels break out amongst the members. Such quarrels bring about the ruin of a family and create disunion among the nobles.

BORI CE: 12-108-028

आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतो भयम्
अभ्यन्तराद्भयं जातं सद्यो मूलं निकृन्तति

MN DUTT: 07-107-025

आभ्यन्तरं भयं रक्ष्यमसारं बाह्यतो भयम्
आभ्यन्तरं भयं राजन् सद्यो मूलानि कृन्तति

M. N. Dutt: Protect yourself, O king, from all internal fears. External fears, however, are not very important. The first kind of fear, O king, may cut your roots in a single day.

BORI CE: 12-108-029

अकस्मात्क्रोधलोभाद्वा मोहाद्वापि स्वभावजात्
अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-108-030

जात्या च सदृशाः सर्वे कुलेन सदृशास्तथा
न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः

MN DUTT: 07-107-026

अकस्मात् क्रोधमोहाभ्यां लोभाद् वापि स्वभावजात्
अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम्
जात्या च सदृशाः सर्वे कुलेन सदृशास्तथा
न चोद्योगेन बुद्ध्या वा रूपद्रव्येण वा पुनः
तस्मात् संघातमेबाहुर्गणानां शरणं महत्

M. N. Dutt: Persons who are equal in family and blood, under the influence of anger, folly and covetousness cease to speak with one another. This is an indication of defeat. It is not by courage, nor intelligence, nor by beauty, nor by riding, that enemies can destroy the aristocracy. It is only by disunion and gifts that it can be brought to subjugation. Therefore, union is the greatest refuge of the aristocracy.

BORI CE: 12-108-031

भेदाच्चैव प्रमादाच्च नाम्यन्ते रिपुभिर्गणाः
तस्मात्संघातमेवाहुर्गणानां शरणं महत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 12 Contents | ← Chapter 107 | Chapter 109 →