Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 112

BORI CE: 12-112-001

युधिष्ठिर उवाच
असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शिनः
ईदृशान्पुरुषांस्तात कथं विद्यामहे वयम्

MN DUTT: 07-111-001

युधिष्ठिर उवाच असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शनाः
ईदृशान् पुरुषांस्तात कथं विद्यामहे वयम्

M. N. Dutt: Yudhishthira said Many persons here, who do not in reality, possess of tranquil souls, appear external as men of tranquil souls. There are again others, who are really of tranquil souls but that appear otherwise. How, O sire, shall we succeed in knowing these people.

BORI CE: 12-112-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर

MN DUTT: 07-111-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरांतनम्
व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर

M. N. Dutt: Regarding it is recited the old story of the discourse between a tiger and a jackal. Listen to it, О Yudhishthira.

BORI CE: 12-112-003

पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः
परहिंसारुचिः क्रूरो बभूव पुरुषाधमः

MN DUTT: 07-111-003

पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः
परहिंसारति: क्रूरो बभूव पुरुषाधमः

M. N. Dutt: In days of yore, in a wealthy city called Paurika, there was a king named Paurika. That worst of beings was highly truthless and took pleasure in injuring others.

BORI CE: 12-112-004

स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम्
गोमायुत्वं च संप्राप्तो दूषितः पूर्वकर्मणा

MN DUTT: 07-111-004

स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम्
गोमायुत्वं च सम्प्राप्तो दूषितः पूर्वकर्मणा

M. N. Dutt: When the lease of his life ran out he obtained an undesirable end. In fact, sullied by the evil deeds of his human life, he was born again as a jackal.

BORI CE: 12-112-005

संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः
न भक्षयति मांसानि परैरुपहृतान्यपि

MN DUTT: 07-111-005

संस्मृत्य पूर्वभूतिं च निर्वेदं परमं गतः
न भक्षयति मांसानि परैरुपहृतान्यपि

M. N. Dutt: Remembering his pristine prosperity, he was filled with grief and abstained from meat even when brought before him by others,

BORI CE: 12-112-006

अहिंस्रः सर्वभूतेषु सत्यवाक्सुदृढव्रतः
चकार च यथाकाममाहारं पतितैः फलैः

MN DUTT: 07-111-006

अहिंस्रः सर्वभूतेषु सत्यवाक् सुदृढव्रतः
स चकार यथाकालमाहारं पतितैः फलैः

M. N. Dutt: And he felt mercy for all creatures, and was truthful in speech, and firm in the observance of austere vows. At the appointed hour he took food which consisted of fruit which had dropped from the trees.

BORI CE: 12-112-007

श्मशाने तस्य चावासो गोमायोः संमतोऽभवत्
जन्मभूम्यनुरोधाच्च नान्यद्वासमरोचयत्

MN DUTT: 07-111-007

श्मशाने तस्य चावासो गोमायोः सम्मतोऽभवत्
जन्मभूम्यनुरोधाच्च नान्यवासमरोचयत्

M. N. Dutt: That jackal lived in a vast crematorium and liked to live there. And as it was his birth place, he never desired to change it for a better one.

BORI CE: 12-112-008

तस्य शौचममृष्यन्तः सर्वे ते सहजातयः
चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः

MN DUTT: 07-111-008

तस्य शौचममृष्यन्तस्ते सर्वे सहजातयः
चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः

M. N. Dutt: Unable to bear the purity of his conduct, the other jackals tries to make him change his resolution by addressing him in the following humble words

BORI CE: 12-112-009

वसन्पितृवने रौद्रे शौचं लप्सितुमिच्छसि
इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः

MN DUTT: 07-111-009

वसन् पितृवने रौद्रे शौचे वर्तितुमिच्छसि
इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः

M. N. Dutt: Through living in this dreadful crematorium, you desire yet to live such a pure life. Is not this owing to your perverse understanding, since you are by nature an eater of carrion?

BORI CE: 12-112-010

तत्समो वा भवास्माभिर्भक्ष्यान्दास्यामहे वयम्
भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते

MN DUTT: 07-111-010

तत्समानो भवास्माभिर्भोज्यं दास्यामहे वयम्
भुक्षव शौचं परित्यज्य यद्धि भुक्तं सदास्तु ते

M. N. Dutt: Be you like us! All of us will give you food, Eat that which ought always to be your food, leaving of such purity of conduct!

BORI CE: 12-112-011

इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः
मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः

MN DUTT: 07-111-011

इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः
मधुरैः प्रसृतैर्वार्यहेतुमद्भिरनिष्ठुरैः

M. N. Dutt: Hearing these words of theirs the jackal replied to them, with rapt attention, in these sweet and reasonable words, inculcating harmlessness to all-

BORI CE: 12-112-012

अप्रमाणं प्रसूतिर्मे शीलतः क्रियते कुलम्
प्रार्थयिष्ये तु तत्कर्म येन विस्तीर्यते यशः

MN DUTT: 07-111-012

अप्रमाणा प्रसूतिर्मे शीलतः क्रियते कुलम्
प्रार्थयामि च तत्कर्म येन विस्तीर्यते यशः

M. N. Dutt: My birth has been low. It is conduct, however, which determines the birth. I wish to act in such a way that my fame may spread.

BORI CE: 12-112-013

श्मशाने यदि वासो मे समाधिर्मे निशाम्यताम्
आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम्

MN DUTT: 07-111-013

श्मशाने यदि मे वासः समाधिर्मे निशम्यताम्
आत्मा फलति कर्माणि नाश्रमो धर्मकारणम्

M. N. Dutt: Although I live in this crematorium, yet listen to my vows regarding my conduct. One's own self is the root of one's acts. The mode of life which one may adopt is not the root of one's religious acts.

BORI CE: 12-112-014

आश्रमे यो द्विजं हन्याद्गां वा दद्यादनाश्रमे
किं नु तत्पातकं न स्यात्तद्वा दत्तं वृथा भवेत्

MN DUTT: 07-111-014

आश्रमे यो द्विजं हन्याद् गां वा दद्यादनाश्रमे
किं तु तत्पातकं न स्यात् तद्वा दत्तं वृथा भवेत्

M. N. Dutt: If one, while following a particular mode of life, kills a Brahmana, will not the sin of Brahmanicide assail him? If, on the other hand, one gives away a cow, while not even following any particular mode of life, will that pious gift yields on merit?

BORI CE: 12-112-015

भवन्तः सर्वलोभेन केवलं भक्षणे रताः
अनुबन्धे तु ये दोषास्तान्न पश्यन्ति मोहिताः

MN DUTT: 07-111-015

भवन्तः स्वार्थलोभेन केवलं भक्षणे रताः
अनुबन्धे त्रयो दोषास्तान् न पश्यन्ति मोहिताः

M. N. Dutt: Actuated by the desire of getting what is agreeable, you are only busy with filling your stomachs. Overcome by folly, you are blind to the three faults which are in the end.

BORI CE: 12-112-016

अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम्
इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये

MN DUTT: 07-111-016

अप्रत्ययकृतां गामर्थापनयदूषिताम्
इह चामुत्र चानष्टां तस्माद् वृत्तिं न रोचये

M. N. Dutt: I do not like to follow the life which you lead, which yields evil both in this world and in the next, and which is characterised by loss of virtue brought about by discontentment and temptation!

BORI CE: 12-112-017

तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः
कृत्वात्मसदृशां पूजां साचिव्येऽवर्धयत्स्वयम्

MN DUTT: 07-111-017

तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः
कृत्वाऽऽत्मसदृशीं पूजां साचिव्येऽवरयत् स्वयम्

M. N. Dutt: A tiger, well known for prowess, happened to overhear this conversation, and accordingly, taking the jackal for a learned person of pure conduct, offered him such respectful worship as became his own self and then expressed a desire for appointing him his minister.

BORI CE: 12-112-018

सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह
व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः

MN DUTT: 07-111-018

शार्दूल उवाच सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह
ब्रियन्तामीप्सिताभोगाः परिहार्याश्च पुष्कलाः

M. N. Dutt: The tiger said O righteous person, I know what you are! Do your look after the duties of government with myself! Do you look after the duties of government with myself! Enjoy whatever articles you may wish to have, leaving off whatever you may not have a liking for.

BORI CE: 12-112-019

तीक्ष्णा वयमिति ख्याता भवतो ज्ञापयामहे
मृदुपूर्वं घातिनस्ते श्रेयश्चाधिगमिष्यति

MN DUTT: 07-111-019

तीक्ष्णा इति वयं ख्याता भवन्तं ज्ञापयामहे
मृदुपूर्वं हितं चैव श्रेयश्चाधिगमिष्यसि

M. N. Dutt: As regards ourselves, we are known to be of a fierce nature. We inforın you beforehand of this. If you act with mildness, you will be benefited and reap advantages for yourself.

BORI CE: 12-112-020

अथ संपूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः
गोमायुः प्रश्रितं वाक्यं बभाषे किंचिदानतः

MN DUTT: 07-111-020

अथ सम्पूज्य तद् वाक्यं मृगेन्द्रस्य महात्मनः
गोमायुः संश्रितं वाक्यं बभाषे किंचिदानतः

M. N. Dutt: Honouring these words of that great lord of all animals, jackal, bending low his head a little, said these humble words.

BORI CE: 12-112-021

सदृशं मृगराजैतत्तव वाक्यं मदन्तरे
यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन्

MN DUTT: 07-111-021

गोमायुरुवाच सदृशं मृगराजैतत् तव वाक्यं मदन्तरे
यत् सहायान् मृगयसे धर्मार्थकुशलाशुचीन्

M. N. Dutt: The jackal said O king of beasts, these words of yours about myself are such as become you. It is also becoming of you that you should cock for ministers of pure conduct and who conversant with duties and worldly affairs,

BORI CE: 12-112-022

न शक्यमनमात्येन महत्त्वमनुशासितुम्
दुष्टामात्येन वा वीर शरीरपरिपन्थिना

BORI CE: 12-112-023

सहायाननुरक्तांस्तु यतेतानुपसंहितान्
परस्परमसंघुष्टान्विजिगीषूनलोलुपान्

BORI CE: 12-112-024

तानतीतोपधान्प्राज्ञान्हिते युक्तान्मनस्विनः
पूजयेथा महाभागान्यथाचार्यान्यथा पितॄन्

MN DUTT: 07-111-022

न शक्यं ह्यनमात्येन महत्त्वमनुशासितुम्
दुष्टामात्येन वा वीर शरीरपरिपन्थिना
सहायाननुरक्तांश्च नयज्ञानुपसंहितान्
परस्परमसंसृष्टान् विजिगीषूनलोलुपान्
अनतीतोपधान् प्राज्ञान् हिते युक्तान् मनस्विनः
पूजयेथा महाभाग यथाऽऽचार्यान् यथा पितृन्

M. N. Dutt: You cannot maintain your great power without a pious minister, O hero, or with a wicked minister who always tries to put an end to your very life. You should, O highly blessed one, honour those of your ministers who are devoted to you, who are conversant with policy, and who are independent of one another, desirous of securing victory for you, unstained by covetousness, free from deceit, wise, ever engaged in your well-being, and gifted with great mental vigour, even as you should honour your preceptor or parents.

BORI CE: 12-112-025

न त्वेवं मम संतोषाद्रोचतेऽन्यन्मृगाधिप
न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम्

MN DUTT: 07-111-023

न त्वेव मम संतोषाद् रोचतेऽन्यन्मृगाधिप
न कामये सुखान् भोगानैश्वर्यं च तदाश्रयम्

M. N. Dutt: But, o king of beasts, as I am perfectly contented with my present situation, I do not like to change it for anything else. I do not hanker after luxuries or the happiness that originates from them.

BORI CE: 12-112-026

न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः
ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे

MN DUTT: 07-111-024

न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः
ते त्वां विभेदयिष्यन्ति दुःशीलाश्च मदन्तरे

M. N. Dutt: My conduct, again, my not be like that your old servants. If they be of wicked conduct, they will create disunion between you and me.

BORI CE: 12-112-027

संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम्
कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः

BORI CE: 12-112-028

दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः
कृती चामोघकर्तासि भाव्यैश्च समलंकृतः

MN DUTT: 07-111-025

सश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम्
कृतात्मा सुमहाभागः पापकेष्वष्यदारुणः
दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः
कृती चामोधकर्तासि भाग्यैश्च समलंकृतः

M. N. Dutt: Dependence upon another, even if he be a bright person, is not desirable nor praiseworthy. I am of pure soul I am highly blessed. I cannot treat even sinners severely. I am gifted with great foresight. I have capacity for great exertion. I do not mind small things. I am endued with great strength. I am successful in acts, never uselessly. I have every object of enjoyment.

BORI CE: 12-112-029

किं तु स्वेनास्मि संतुष्टो दुःखा वृत्तिरनुष्ठिता
सेवायाश्चापि नाभिज्ञः स्वच्छन्देन वनेचरः

MN DUTT: 07-111-026

किं तु स्वेनास्मि संतुष्टो दुःखवृत्तिरनुष्ठिता
सेवायां चापि नाभिज्ञः स्वच्छन्देन वनचरः

M. N. Dutt: I am never satisfied with a little. I have never served another. I am, future more, unskilled in serving. I live according to my pleasure in the forest.

BORI CE: 12-112-030

राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम्
वनचर्या च निःसङ्गा निर्भया निरवग्रहा

MN DUTT: 07-111-027

राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम्
व्रतचर्या तु नि:संगा निर्भया वनवासिनाम्

M. N. Dutt: All who live in court have to suffer great pain for evil speeches against themselves. Those, however, who live in the forest, spend their days, fearlessly and without anxiety, observing vows.

BORI CE: 12-112-031

नृपेणाहूयमानस्य यत्तिष्ठति भयं हृदि
न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम्

MN DUTT: 07-111-028

नृपेणाहूयमानस्य यत् तिष्ठति भयं हृदि
न तत् तिष्ठति तुष्टानां वने मूलफलाशिनाम्

M. N. Dutt: The fear, which possesses the heart of a person, who is summoned by the king is unknown to persons passing their days happily in the forest, living upon fruits and roots.

BORI CE: 12-112-032

पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम्
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः

MN DUTT: 07-111-029

पानीयं वा निरायासं स्वाइन्नं वा भयोत्तरम्
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः

M. N. Dutt: Simple food and drink got without effort, and rich food procured with fear, widely differ from each other. Thinking of these two, I hold that there is happiness where there is not anxiety.

BORI CE: 12-112-033

अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः
उपघातैर्यथा भृत्या दूषिता निधनं गताः

MN DUTT: 07-111-030

अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपः
उपघातैर्यथा भृत्या दूषिता निधनं गताः

M. N. Dutt: A few only of the servants of kings are justly punished for their offences. A great number of them, however, meet with death under false charges.

BORI CE: 12-112-034

यदि त्वेतन्मया कार्यं मृगेन्द्रो यदि मन्यते
समयं कृतमिच्छामि वर्तितव्यं यथा मयि

MN DUTT: 07-111-031

यदि त्वेतन्मया कार्यं मृगेन्द्र यदि मन्यसे
समयं कृतमिच्छामि वर्तितव्यं यथा मयि

M. N. Dutt: If, notwithstanding all this, you appoint me, O king of beasts, as your minister, I wish to make an agreement with you regarding your treatment towards men.

BORI CE: 12-112-035

मदीया माननीयास्ते श्रोतव्यं च हितं वचः
कल्पिता या च ते वृत्तिः सा भवेत्तव सुस्थिरा

MN DUTT: 07-111-032

मदीया माननीयास्ते श्रोतव्यं च हितं वचः
कल्पित्ता या च मे वृत्तिः सा भवेत् त्वयि सुस्थिरा

M. N. Dutt: Those words that I shall speak for your well being should be listened to, and honoured by you. The provision which you will make for me you will never interface with.

BORI CE: 12-112-036

न मन्त्रयेयमन्यैस्ते सचिवैः सह कर्हिचित्
नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि

MN DUTT: 07-111-033

न मन्त्रयेयमन्यैस्ते सचिवैः सह कर्हिचित्
नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि

M. N. Dutt: I shall never consult with your other ministers. If I do, for they always seek superiority, they will then impute various kinds of faults to me.

BORI CE: 12-112-037

एक एकेन संगम्य रहो ब्रूयां हितं तव
न च ते ज्ञातिकार्येषु प्रष्टव्योऽहं हिताहिते

MN DUTT: 07-111-034

एक एकेन संगम्य रहो ब्रूयां हितं वचः
न च ते ज्ञातिकार्येषु प्रष्टव्योऽहं हिताहिते

M. N. Dutt: Meeting with you alone and in secret I shall say what is for your well-being. About you kinsmen, you will not ask me what is for your behoof or what is otherwise,

BORI CE: 12-112-038

मया संमन्त्र्य पश्चाच्च न हिंस्याः सचिवास्त्वया
मदीयानां च कुपितो मा त्वं दण्डं निपातयेः

MN DUTT: 07-111-035

मया सम्मन्त्र्य पश्चाच्च न हिंस्याः सचिवास्त्वया
मदीयानां च कुपितो मा त्वं दण्डं निपातयेः

M. N. Dutt: Having consulted with me you shall not punish your other ministers afterwards. Getting enraged you will not punish my followers and dependents.

BORI CE: 12-112-039

एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः
प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रयोनितः

MN DUTT: 07-111-036

एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः
प्राप्तवान् मतिसाचिव्यं गोमायुर्व्याघ्रयोनितः

M. N. Dutt: Thus addressed by the jackal, the king of beasts answered him,-Let it be so!-and showed him every honour. The jackal then accepted the ministership of the tiger.

BORI CE: 12-112-040

तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि
प्राद्विषन्कृतसंघाताः पूर्वभृत्या मुहुर्मुहुः

MN DUTT: 07-111-037

तं तथा सुकृतं दृष्ट्वा पूज्यमान स्वकर्मसु
प्राद्विषन् कृतसंघाताः पूर्वभृत्या मुहुर्मुहुः

M. N. Dutt: Seeing the jackal treated with respect and supported in all his deeds, the old servants of the king, uniting together, began continually to show their hatred towards him.

BORI CE: 12-112-041

मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च
दोषेषु समतां नेतुमैच्छन्नशुभबुद्धयः

MN DUTT: 07-111-038

मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रसाद्य च
दोषैस्तु समतां नेतुमैच्छन्नशुभबुद्धयः

M. N. Dutt: Those wicked persons at first tried to please and win him over with friendly conduct and make him put up with the various abuses which existed in the state.

BORI CE: 12-112-042

अन्यथा ह्युचिताः पूर्वं परद्रव्यापहारिणः
अशक्ताः किंचिदादातुं द्रव्यं गोमायुयन्त्रिताः

MN DUTT: 07-111-039

अन्यथा झुषिताः पूर्वं परद्रव्याभिहारिणः
अशक्ताः किञ्चिदादातुं द्रव्यं गोमायुयन्त्रिताः

M. N. Dutt: Robbing other people's property, they had long enjoyed their sports. Now, however, being governed by the jackal, they were unable to take anything belonging to others.

BORI CE: 12-112-043

व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते
धनेन महता चैव बुद्धिरस्य विलोभ्यते

MN DUTT: 07-111-040

व्युत्थानं च विकाङ्क्षद्भिः कथाभिः प्रतिलोभ्यते
चैव बुद्धिरस्य विलोभ्यते
न चापि स महाप्राज्ञस्तस्माद् धैर्याच्चचाल ह

M. N. Dutt: Seeking aggrandisement and prosperity, they began to tempt him with sweet words. Indeed, large bribes even were offered to tempt his heart. Highly wise, the jackal showed no signs of yielding to those temptations.

BORI CE: 12-112-044

न चापि स महाप्राज्ञस्तस्माद्धैर्याच्चचाल ह
अथास्य समयं कृत्वा विनाशाय स्थिताः परे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-112-045

ईप्सितं च मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम्
अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि

MN DUTT: 07-111-041

अथास्य समयं कृत्वा विनाशाय तथा परे
ईप्सितं तु मृगेन्द्रस्य मांसं यत् यत्र संस्कृतम्
अपनीय स्वयं तद्धि तैय॑स्तं तस्य वेश्मनि

M. N. Dutt: Then some amongst them making an agreement amongst themselves for bringing about his destruction, snatched away the welldressed meat that was intended for, and much desired by the king of beasts, and kept it secretly in the house of the jackal.

BORI CE: 12-112-046

यदर्थं चाप्यपहृतं येन यच्चैव मन्त्रितम्
तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम्

MN DUTT: 07-111-042

यदर्थं चाप्यपहृतं येन तच्चैव मन्त्रितम्
तस्य तद् विदितं सर्वं कारणार्थं च मर्षितम्

M. N. Dutt: The jackal knew who had taken away the meat and the party who were connected with the act. But though he knew everything, he bore it for a particular object.

BORI CE: 12-112-047

समयोऽयं कृतस्तेन साचिव्यमुपगच्छता
नोपघातस्त्वया ग्राह्यो राजन्मैत्रीमिहेच्छता

MN DUTT: 07-111-043

समयोऽयं कृतस्तेन साचिव्यमुपगच्छता
नोपघातस्त्वया कार्यों राजन् मैत्रीमिहेच्छता

M. N. Dutt: He had made an agreement with the king at the time of his becoming the minister, saying,-You seek my friendship, but you will not, O king, mistrust me without cause.

BORI CE: 12-112-048

भोजने चोपहर्तव्ये तन्मांसं न स्म दृश्यते
मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत

MN DUTT: 07-111-044

भीष्म उवाच क्षुधितस्य मृगेन्द्रस्य भोक्तुमभ्युत्थितस्य च
भोजनायोपहर्तव्यं तन्मांसं नोपदृश्यते
मृगराजेन चाज्ञप्तं दृश्यतां चोर इत्युत

M. N. Dutt: Bhishma said Feeling hungry, when the king of beasts came to eat, he did not found the meat which should have been kept ready for his dinner. The king then ordered,-Let the thief be detected!

BORI CE: 12-112-049

कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम्
सचिवेनोपनीतं ते विदुषा प्राज्ञमानिना

MN DUTT: 07-111-045

कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम्
सचिवेनापनीतं ते विदुषा प्राज्ञमानिना

M. N. Dutt: His deceitful ministers represented to him that the meat kept for him had been taken away by his learned minister, the jackal, that was so proud of his own wisdom.

BORI CE: 12-112-050

सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम्
बभूवामर्षितो राजा वधं चास्याभ्यरोचयत्

MN DUTT: 07-111-046

सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम्
बभूवामर्षितो राजा वधं चास्य व्यरोचयत्

M. N. Dutt: Hearing of this unwise act of the jackal, the tiger was insensate with rage. Indeed, the king, yielding to wrath, ordered his minister to be killed.

BORI CE: 12-112-051

छिद्रं तु तस्य तद्दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः
सर्वेषामेव सोऽस्माकं वृत्तिभङ्गेषु वर्तते

MN DUTT: 07-111-047

छिद्रं तु तस्य तद् दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः
सर्वेषामेव सोऽस्माकं वृत्तिभङ्गे प्रवर्तते

M. N. Dutt: Finding the opportunity, the former ministers said to the king,-The jackal is always ready to take away from all of us the means of sustenance.

Corresponding verse not found in BORI CE

MN DUTT: 07-111-048

निश्चित्यैव पुनस्तस्य ते कर्माण्यपि वर्णयन्
इदं तस्येदृशं कर्म किं तेन न कृतं भवेत्

M. N. Dutt: Having said so, they once more spoke of the jackal's act of robbing the king of his food. And they said,-Such then is his conduct! What is there which he would not venture to do?

BORI CE: 12-112-052

इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते
श्रुतश्च स्वामिना पूर्वं यादृशो नैष तादृशः

MN DUTT: 07-111-048

निश्चित्यैव पुनस्तस्य ते कर्माण्यपि वर्णयन्
इदं तस्येदृशं कर्म किं तेन न कृतं भवेत्

MN DUTT: 07-111-049

श्रुतश्च स्वामिना पूर्वं यादृशो नैव तादृशः
वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः

M. N. Dutt: Having said so, they once more spoke of the jackal's act of robbing the king of his food. And they said,-Such then is his conduct! What is there which he would not venture to do? He is not as you had heard. He is righteous in words, but he is really sinful by nature.

BORI CE: 12-112-053

वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः
धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः
कार्यार्थं भोजनार्थेषु व्रतेषु कृतवाञ्श्रमम्

MN DUTT: 07-111-050

धर्मच्छद्या ह्ययं पापो वृथाचारपरिग्रहः
कार्यार्थ भोजनार्थेषु व्रतेषु कृतवाश्रमम्

M. N. Dutt: At heart a wretch, he has disguised himself by assuming the grab of virtue. His conduct is really vicious. For serving his own purpose he had practised austerities in matters of diet and vows.

Corresponding verse not found in BORI CE

MN DUTT: 07-111-051

यदि विप्रत्ययो ह्येष तदिदं दर्शयाम ते
तन्मांसं चैव गोमायोस्तैः क्षणादाशु ढौकितम्

M. N. Dutt: If you disbelieve this, we will give you proof!-Having said so, they immediately caused that meat to be found out by entering the jackal's house.

BORI CE: 12-112-054

मांसापनयनं ज्ञात्वा व्याघ्रस्तेषां तु तद्वचः
आज्ञापयामास तदा गोमायुर्वध्यतामिति

MN DUTT: 07-111-052

मांसापनयनं ज्ञात्वा व्याघ्रः श्रुत्वा च तद्वचः
आज्ञापयामास तदा गोमायुर्वध्यतामिति

M. N. Dutt: Determining that the meat was brought back from the jackal's house and hearing all those representations of his old servants, the king ordered, saying,-Let the jackal be killed.

BORI CE: 12-112-055

शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः
मृगराजं हितैर्वाक्यैः संबोधयितुमागमत्

MN DUTT: 07-111-053

शार्दूलस्य वचः श्रुत्वा शार्दूलजननी ततः
मृगराजं हितैर्वाक्यैः सम्बोधयितुमागमत्

M. N. Dutt: Hearing these words of the tiger, his mother came there for awakening her son's good sense with wholesome advice.

BORI CE: 12-112-056

पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंवृतम्
कर्मसंघर्षजैर्दोषैर्दुष्यत्यशुचिभिः शुचिः

MN DUTT: 07-111-054

पुत्र नैतत् त्वया ग्राह्यं कपटारम्भसंयुतम्
कर्मसंघर्षजैर्दोषैर्दुष्येताशुचिभिः शुचिः

M. N. Dutt: The venerabie dame said,-O son, you should not believe this deceitful charge. Actuated by envy and rivalry, wicked men impute faults to even an honest person.

BORI CE: 12-112-057

नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका
शुचेरपि हि युक्तस्य दोष एव निपात्यते

MN DUTT: 07-111-055

नोच्छ्रितं सहते कश्चित् प्रक्रिया वैरकारिका
शुचेरपि हि युक्तस्य दोष एव निपात्यते

M. N. Dutt: Enemies desirous of a quarrel cannot bear the elevation of an enemy engendered by his great deeds. Faults are attributed to even a person soul performing penances. of pure

Corresponding verse not found in BORI CE

MN DUTT: 07-111-056

मुनेरपि वनस्थस्य स्वानि कर्माणि कुर्वतः
उत्पाद्यन्ते त्रयः पक्षा मित्रोदासीनशत्रवः

M. N. Dutt: Even for an ascetic living in the forest and engaged in his own acts, there are three parties, viz., friends, neutrals, and foes.

BORI CE: 12-112-058

लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः
मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः
अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः

MN DUTT: 07-111-057

लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः
मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः

M. N. Dutt: The rapacious hate the pure. The idle hate the active. The ignorant hate the learned. The poor hate the rich. The unrighteous hate the righteous. The ugly hate the beautiful.

BORI CE: 12-112-059

बहवः पण्डिता लुब्धाः सर्वे मायोपजीविनः
कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि

MN DUTT: 07-111-058

अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपिणः
बहवः पण्डिता मूर्खा लुब्धा मायो जीविनः
कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि

M. N. Dutt: Many of the learned, the ignorant, the rapacious, and the deceitful, would falsely accuse an innocent person even if the latter is endued with the virtues and intelligence of Brihaspati himself.

BORI CE: 12-112-060

शून्यात्तच्च गृहान्मांसं यदद्यापहृतं तव
नेच्छते दीयमानं च साधु तावद्विमृश्यताम्

MN DUTT: 07-111-059

शून्यात् तच्च गृहान्मांसं यद्यप्यपहृतं तव
नेच्छते दीयमानं च साधु तावद् विमृश्यताम्

M. N. Dutt: If meat had really been stolen from your house in your absence, remember the jackal refuses to take any meat that is even given to him. Let sufficient attention be paid to his fact.

BORI CE: 12-112-061

असत्याः सत्यसंकाशाः सत्याश्चासत्यदर्शिनः
दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम्

MN DUTT: 07-111-060

असभ्या: सभ्यसंकाशा: सभ्याश्चासभ्यदर्शनाः
दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम्

M. N. Dutt: Wicked persons sometimes pass for the virtues, and the virtues are sometimes taken for the wicked. There are various aspects in creatures. It is, therefore, necessary to examine which is which.

BORI CE: 12-112-062

तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव
न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः

MN DUTT: 07-111-061

तलवद् दृश्यते व्योम खद्योतो हव्यवाडिव
न चैवास्ति तलं व्योम्नि खद्योते न हुताशनः

M. N. Dutt: The sky seems to be like the solid base of a vessel. The fire-fly appears like the actual spark of fire. In sooth, however, the sky has no base and there is no fire in the fire-fly.

BORI CE: 12-112-063

तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम्
परीक्ष्य ज्ञापयन्ह्यर्थान्न पश्चात्परितप्यते

MN DUTT: 07-111-062

तस्मात् प्रत्यक्षदृष्टोऽपि युक्तो ह्यर्थः परीक्षितुम्
परीक्ष्य ज्ञापयत्रर्थान पश्चात् परितप्यते

M. N. Dutt: You should there scrutinise even things which you see with your own eyes. If a person determines everything after scrutiny, he never regrets afterwards.

BORI CE: 12-112-064

न दुष्करमिदं पुत्र यत्प्रभुर्घातयेत्परम्
श्लाघनीया च वर्या च लोके प्रभवतां क्षमा

MN DUTT: 07-111-063

न दुष्करमिदं पुत्र यत् प्रभुर्घातयेत् परम्
श्लाघनीया यशस्या च लोके प्रभवतां क्षमा

M. N. Dutt: It is not at all difficult, O son, for a master to put his servant to death. Forgiveness, however, in persons endued with power, is always praiseworthy and yields fame.

BORI CE: 12-112-065

स्थापितोऽयं पुत्र त्वया सामन्तेष्वधि विश्रुतः
दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत्

MN DUTT: 07-111-064

स्थापितोऽयं त्वया पुत्र सामन्तेष्वपि विश्रुतः
दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत्

M. N. Dutt: You had made the jackal your first minister. For that act, you had acquired great fame among all the neighbouring chiefs. A good minister cannot be secured easily. The jackal is your well wisher. Let him, therefore, be supported.

BORI CE: 12-112-066

दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम्
स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति

MN DUTT: 07-111-065

दूषितं परदोषैर्हि गृहीते योऽन्यथा शुचिम्
स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति

M. N. Dutt: That king, who considers a really innocent person falsely accused by his enemies to be guilty, is soon ruined by the wicked ministers who create that conviction in him!

BORI CE: 12-112-067

तस्मादथारिसंघाताद्गोमायोः कश्चिदागतः
धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम्

MN DUTT: 07-111-066

तस्मादप्यरिसंघाताद् गोमायोः कश्चिदागतः
धर्मात्मा तेन चाख्यातं यथैतत् कपटं कृतम्

M. N. Dutt: After the tiger's mother had her say, a righteous agent of the jackal, coming out of that array of his enemies, disclosed everything about the way in which that false accusation had been made.

BORI CE: 12-112-068

ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः
परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः

MN DUTT: 07-111-067

ततो विज्ञातचरित: सत्कृत्य स विमोक्षितः
परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः

M. N. Dutt: The jackal's innocence being proved, he was acquitted and respected by his master. The king of beasts embraced him affectionately again and again.

BORI CE: 12-112-069

अनुज्ञाप्य मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित्
तेनामर्षेण संतप्तः प्रायमासितुमैच्छत

MN DUTT: 07-111-068

अनुज्ञाप्य मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित्
तेनामर्षेण संतप्तः प्रायमासितुमैच्छत

M. N. Dutt: Burning with grief, the jackal, however, who was master of the science of policy, salutated the king of beasts and solicited his permission for sacrificing his life by observing the Praya vow.

BORI CE: 12-112-070

शार्दूलस्तत्र गोमायुं स्नेहात्प्रस्रुतलोचनः
अवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन्

MN DUTT: 07-111-069

शार्दूलस्तं तु गोमायुं स्नेहात् प्रोत्फुल्ललोचनः
अवारयत् स धर्मिष्ठ पूजया प्रतिपूजयन्

M. N. Dutt: Looking upon the virtuous jackal with affection and honouring him with reverential worship, the tiger, tried to dissuade him from fulfilling his wishes.

BORI CE: 12-112-071

तं स गोमायुरालोक्य स्नेहादागतसंभ्रमम्
बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा

MN DUTT: 07-111-070

तं स गोमायुरालोक्य स्नेहादागतसम्भ्रमम्
उवाच प्रणतो वाक्यं बाष्पगद्गदया गिरा

M. N. Dutt: Seeing his master moved with affection, the jackal bowed down to him, and, in a voice suppressed with tears, said

BORI CE: 12-112-072

पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः
परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि

MN DUTT: 07-111-071

पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः
परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि

M. N. Dutt: Honoured by you first, I have afterwards been insulted by you. Your conduct towards me is calculated to make me an enemy of yours. It is not meet, therefore, that I should any longer live with you.

BORI CE: 12-112-073

स्वसंतुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः
स्वयं चोपहृता भृत्या ये चाप्युपहृताः परैः

BORI CE: 12-112-074

परिक्षीणाश्च लुब्धाश्च क्रूराः काराभितापिताः
हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः

BORI CE: 12-112-075

संतापिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः
अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः

MN DUTT: 07-111-072

असंतुष्टाश्च युताः स्थानान्मानात् प्रत्यवरोपिताः
स्वयं चोपहृता भृत्या ये चाप्युपहिताः परैः
परिक्षीणाश्च लुब्धाश्च क्रुद्धा भीताः प्रतारिताः
हतस्वा मानिनो ये च त्यक्तादाना महेप्सवः
संतापिताश्च ये केचिद् व्यसनौघप्रतीक्षिणः
अन्तर्हिता: सोपहितास्ते सर्वे परसाधनाः

M. N. Dutt: Servants who are discontented, who have been dismissed from their offices, or who have been degraded from honourable situations, who have brought destitution upon themselves, or who have been ruined by their enemies, who have been weakened, who are rapacious, or enraged, or alarmed, or deceived, who have suffered confiscation, who are proud and willing to perform great feats but who are deprived of the means of acquiring wealth, and who burn with grief or anger for any injury done to them,-always wait for misfortunes to befall their masters. Being deceived, they forsake their masters and become powerful instruments in the hands of his enemies.

BORI CE: 12-112-076

अवमानेन युक्तस्य स्थापितस्य च मे पुनः
कथं यास्यसि विश्वासमहमेष्यामि वा पुनः

MN DUTT: 07-111-073

अवमानेन युक्तस्य स्थानभ्रष्टस्य वा पुनः कथं यास्यसि विश्वासमहं तिष्ठामि वा कथम्

M. N. Dutt: I have been insulted by you and degraded from my place. How will you trust me again? How shall I continue to live with you?

BORI CE: 12-112-077

समर्थ इति संगृह्य स्थापयित्वा परीक्ष्य च
कृतं च समयं भित्त्वा त्वयाहमवमानितः

MN DUTT: 07-111-074

समर्थ इति संगृह्य स्थापयित्वा परीक्षितः
कृतं च समय भित्त्वा त्वयाहमवमानितः

M. N. Dutt: Knowing me to be competent you appointed me, and having examined me you had placed me in office. Violating the agreement then made (between us) you have insulted me.

BORI CE: 12-112-078

प्रथमं यः समाख्यातः शीलवानिति संसदि
न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता

MN DUTT: 07-111-075

प्रथमं यः समाख्यातः शीलवानिति संसदि
न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता

M. N. Dutt: If one speaks of a particular person before others of righteous conduct, one should not, if desirous of keeping one's consistency, afterwards describe the same person as wicked.

BORI CE: 12-112-079

एवं चावमतस्येह विश्वासं किं प्रयास्यसि
त्वयि चैव ह्यविश्वासे ममोद्वेगो भविष्यति

MN DUTT: 07-111-076

एवं चावमतस्येह विश्वास मे न यास्यसि
त्वयि चापेतविश्वासे ममोद्वेगो भविष्यति

M. N. Dutt: I, who have thus been dishonoured by you, cannot any longer enjoy your confidence. On my part, when I shall find you withdraw your confidence from me, I shall be stricken with alarm and anxiety.

BORI CE: 12-112-080

शङ्कितस्त्वमहं भीतः परे छिद्रानुदर्शिनः
अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम्

MN DUTT: 07-111-077

शंकितस्त्वमहं भीतः परच्छिद्रानुदर्शिनः
अस्निग्धाश्चैव दुस्तोषा: कर्म चैतद् बहुच्छलम्

M. N. Dutt: You entertaining suspicion and myself entertaining fear, our enemies will always try to find out opportunities for injuring us. Your subjects will, as a matter of fact, become anxious and discontented. Such a state of things has many shortcomings.

BORI CE: 12-112-081

दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते
भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते

MN DUTT: 07-111-078

दुःखेन श्लिष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते
भिन्ना श्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते

M. N. Dutt: It is difficult to unite again two who have been separated, as it is difficult to separate two that are united. If persons, reunited after separation, meet one another again, their conduct cannot be affectionate.

BORI CE: 12-112-082

कश्चिदेव हि भीतस्तु दृश्यते न परात्मनोः
कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास्तु दुर्लभाः

MN DUTT: 07-111-079

कश्चिदेव हिते भर्तुर्दृश्यते न परात्मनोः
कार्यापेक्षा हि वर्तन्ते भावस्निग्धाः सुदुर्लभाः

M. N. Dutt: No servant is to be seen who always wishes to do good to his master. People work with the desire of doing good to his master as also to one's own self. All works are undertaken from selfish desires. Unselfish works or motives are very rare.

BORI CE: 12-112-083

सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम्
समर्थो वाप्यशक्तो वा शतेष्वेकोऽधिगम्यते

MN DUTT: 07-111-080

सुदु:खं पुरुषज्ञानं चित्तं ह्येषां चलाचलम्
समर्थो वाप्यशङ्को वा शतेष्वेकोऽधिगम्यते

M. N. Dutt: Those kings, whose hearts are restless and unquiet; cannot gain a true knowledge of men. Only one in a hundred can be found who is either capable or undaunted.

BORI CE: 12-112-084

अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम्
शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात्

MN DUTT: 07-111-081

अकस्मात् प्रक्रिया नृणामकस्माच्चापकर्षणम्
शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवम्

M. N. Dutt: The prosperity of men, as also their downfall, originates of itself. Prosperity and adversity, and greatness, all originate from weakness of understanding.

BORI CE: 12-112-085

एवं बहुविधं सान्त्वमुक्त्वा धर्मार्थहेतुमत्
प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात्

MN DUTT: 07-111-082

भीष्म उवाच एवंविधं सान्त्वमुक्त्वा धर्मकामार्थहेतुमत्
प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात्

M. N. Dutt: Bhishma said Having said these conciliatory words pregnant with virtue, pleasure and profit, and having pleased the king, the jackal retired to the forest.

BORI CE: 12-112-086

अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान्
गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ

MN DUTT: 07-111-083

अगृह्यानुनयं तस्य मृगेन्द्रस्य च बुद्धिमान्
गोमायुः प्रायमास्थाय त्यक्त्वा देहं दिवं ययौ

M. N. Dutt: Without heeding the entreaties of the king of beasts, the intelligent jackal renounced his body by sitting in Praya and went to heaven.

Home | About | Back to Book 12 Contents | ← Chapter 111 | Chapter 113 →