Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 111

BORI CE: 12-111-001

युधिष्ठिर उवाच
क्लिश्यमानेषु भूतेषु तैस्तैर्भावैस्ततस्ततः
दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह

MN DUTT: 07-110-001

युधिष्ठिर उवाच क्लिश्यमानेषु भूतेषु तैस्तै वैस्ततस्ततः
दुर्गाण्यतितरेद् येन तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Creatures are seen to be assailed various means and almost continually. Tell me, O grandfather, in what way can one get over all those difficulties!

BORI CE: 12-111-002

भीष्म उवाच
आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-002

आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते

M. N. Dutt: Bhishma said-Those members of the twice-born class, who duly follow, with restrained souls, the duty sanctioned by the scriptures for the several modes of life, succeed in getting over all these difficulties.

BORI CE: 12-111-003

ये दम्भान्न जपन्ति स्म येषां वृत्तिश्च संवृता
विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-003

ये दम्भात्राचरन्ति स्म येषां वृत्तिश्च संयता
विषयांश्च निगृह्णन्ति दुर्गाव्यतितरन्ति ते

M. N. Dutt: Those, who never practise deceit, those, whose conduct is regulated by wholesome restrictions, and those, who control all worldly desires, succeed in getting over all difficulties.

Corresponding verse not found in BORI CE

MN DUTT: 07-110-004

प्रत्याहु!च्यमाना ये न हिंसन्ति च हिंसिताः
प्रयच्छन्ति न याचन्ते दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who do not speak when addressed in evil words, those who do not injure others when injured themselves, those, who give but do not take, succeed in getting over all difficulties.

BORI CE: 12-111-004

वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-005

वासयन्त्यतिथीन् नित्यं नित्यं ये चानसूयकाः
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who always treat guests hospitably, those, who do not cherish malice, those, who constantly read the Vedas, succeed in getting over all difficulties.

BORI CE: 12-111-005

मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः
वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-006

मात्रापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः
वर्जयन्ति दिवा स्वजं दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those persons, who, conversant with duties, treat their parents properly, those, who do not sleep during the day, succeed in getting over all difficulties.

Corresponding verse not found in BORI CE

MN DUTT: 07-110-007

ये वा पापं न कुर्वन्ति कर्मणा मनसा गिरा
निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who do not commit any kind of sin in thought, word, and deed, those, who never injure any creature, succeed in getting over all difficulties.

Corresponding verse not found in BORI CE

MN DUTT: 07-110-008

ये नलोभानयन्त्यर्थान् राजानो रजसान्विताः
विषयान् परिरक्षन्ति दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those kings, who do not, under the influence of passion and covetousness, impose oppressive taxes, and those who protect their own dominions succeed in getting over all difficulties

BORI CE: 12-111-006

स्वेषु दारेषु वर्तन्ते न्यायवृत्तेष्वृतावृतौ
अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-009

स्वेषु दारेषु वर्तन्ते न्यायवृत्तिमृतावृतौ
अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who know their wedded wives in season without seeking the company of other women, those, who are honest and attentive to their Agnihotras, succeed in getting over all difficulties.

BORI CE: 12-111-007

ये न लोभान्नयन्त्यर्थान्राजानो रजसावृताः
विषयान्परिरक्षन्तो दुर्गाण्यतितरन्ति ते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-111-008

आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम्
धर्मेण जयमिच्छन्तो दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-010

आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम्
धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who are endued with courage and who, shaking off all fear of death, engage in battle, desirous of gaining victory by fair means, succeed in getting over all difficulties.

BORI CE: 12-111-009

ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा
निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-111-010

ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-011

ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who always speak truth in this world even when life is in danger, and who are models for all creatures to follow, succeed in getting over all difficulties.

Corresponding verse not found in BORI CE

MN DUTT: 07-110-012

कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः
येषामाश्च सम्बद्धा दुर्गाण्यतितरन्ति

M. N. Dutt: Those who never act deceitfully, whose words are always sweet and whose wealth is always well spent, succeed in getting over all difficulties.

BORI CE: 12-111-011

अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते
तपोनित्याः सुतपसो दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-013

अनध्यायेषु ये विप्राः स्वाध्यायं नेह कुर्वते
तपोनिष्ठाः सुतपसो दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those Brahmanas, who never study the Vedas at improper hours, and who practise penances with devotion, succeed in getting over all difficulties.

BORI CE: 12-111-012

कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः
येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-111-013

ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः
विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-014

ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः
विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those Brahmanas, who follow the life of celibacy and Brahmacharya, who practise penances, and who are purified by learning, Vedic knowledge, and proper vows, succeed in getting over all difficulties.

BORI CE: 12-111-014

ये च संशान्तरजसः संशान्ततमसश्च ये
सत्ये स्थिता महात्मानो दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-015

ये च संशान्तरजसः संशान्ततमसच ये
सत्त्वे स्थिता महात्मानो दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who have restrained the qualities belonging to Darkness and Ignorance, who are possessed of great souls, and who practise the quality of Goodness, succeed in getting over all difficulties.

BORI CE: 12-111-015

येषां न कश्चित्त्रसति त्रसन्ति न च कस्यचित्
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-016

येषां न कश्चित् त्रसति न त्रसन्ति हि कस्यचित्
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, of whom no creatures are afraid, and those, who are not afraid, of any creatures themselves, those, who regard all creatures as their own self, succeed in getting over all difficulties.

BORI CE: 12-111-016

परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः
ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-017

परश्रिया न तप्यन्ति ये सन्तः पुरुषर्षभाः
ग्राम्यादर्थानिवृत्ताश्च दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those foremost of men, who are good, who are never stricken with grief on seeing other people's prosperity, and who abstain from all kinds of ignoble conduct, succeed in getting over all difficulties.

BORI CE: 12-111-017

सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते
ये श्रद्दधाना दान्ताश्च दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-018

सर्वान् देवान् नमस्यन्ति सर्वधर्मांश्च शृण्वते
ये श्रद्दधानाः शान्ताश्च दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who bow to all the gods, who listen to the doctrines of all creeds, who have faith, and who are possessed of tranquil souls, succeed in getting over all difficulties.

BORI CE: 12-111-018

ये न मानितमिच्छन्ति मानयन्ति च ये परम्
मान्यमाना न मन्यन्ते दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-019

ये न मानित्वमिच्छन्ति मानयन्ति च ये परान्
मान्यमानान् नमस्यन्ति दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who do not seek honour for themselves, who give honour to others, who bow down to those who deserve their adoration, succeed succeed in getting all difficulties.

BORI CE: 12-111-019

ये श्राद्धानि च कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-020

ये च श्राद्धानि कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who perform Shraddhas on the proper lunar days, with pure minds, for having offspring, succeed in getting all difficulties. Over over

BORI CE: 12-111-020

ये क्रोधं नैव कुर्वन्ति क्रुद्धान्संशमयन्ति च
न च कुप्यन्ति भृत्येभ्यो दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-021

ये क्रोधं संनियच्छन्ति क्रुद्धान् संशमयन्ति च
न च कुप्यन्ति भूतानां दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who conquer their own anger and pacify the anger of others, and who are never irate with any one, succeed in getting over all difficulties.

BORI CE: 12-111-021

मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-022

मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who do not take, from their birth, honey and meat and intoxicating drinks, succeed in getting over all difficulties.

BORI CE: 12-111-022

यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम्
वाक्सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-023

यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम्
वाक् सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who take food for only supporting life, who live with women for the sake of offspring only, and who open their lips for speaking what is true, succeed in getting over all difficulties.

BORI CE: 12-111-023

ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम्
भक्ता नारायणं ये च दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-024

ईश्वर सर्वभूतानां जगतः प्रभवाप्ययम्
भक्ता नारायणं देवं दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who adore with devotion the god Narayana, that Supreme Lord of all creatures, that origin and destruction of the universe, succeed in getting over all difficulties.

BORI CE: 12-111-024

य एष रक्तपद्माक्षः पीतवासा महाभुजः
सुहृद्भ्राता च मित्रं च संबन्धी च तवाच्युतः

MN DUTT: 07-110-025

य एष पद्मरक्ताक्षः पीतवासा महाभुजः
सुहृद् भ्राता च मित्रं च सम्बन्धी च तथाच्युतः

M. N. Dutt: This Krishna here, having eyes red as the lotus, clad in yellow attire, possessed of mighty arms,—this Krishna, who is our well-wisher, brother, friend, and relative, is Narayana of undecaying glory.

BORI CE: 12-111-025

य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत्
इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः

MN DUTT: 07-110-026

य इमान् सकलॉल्लोकांश्चर्मवत् परिवेश्येत्
इच्छन् प्रभुर चिन्त्यात्मा गोविन्दः पुरुषोत्तमः

M. N. Dutt: He of his own will cover all the worlds like a leathern case. He is the powerful Lord of inconceivable soul! He is Govinda, the best of all beings.

BORI CE: 12-111-026

स्थितः प्रियहिते जिष्णोः स एष पुरुषर्षभ
राजंस्तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः

MN DUTT: 07-110-027

स्थितः प्रियहिते जिष्णोः स एष पुरुषोत्तमः
राजंस्तव च दुर्धर्षो वैकुण्ठः पुरुषर्षभ

M. N. Dutt: This Krishna, who always does what is agreeable and beneficial to Jishnu, as also to you, O king, is that foremost of all beings, that irresistible one, that abode of eternal happiness.

BORI CE: 12-111-027

य एनं संश्रयन्तीह भक्त्या नारायणं हरिम्
ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा

MN DUTT: 07-110-028

य एनं संश्रयन्तीह भक्ता नारायणं हरिम्
ते तरन्तीह दुर्गाणि न चात्रास्ति विचारणा

M. N. Dutt: Those, who devotedly seek the refuge of this Narayana, called also Hari, succeed in getting all difficulties.

BORI CE: 12-111-028

दुर्गातितरणं ये च पठन्ति श्रावयन्ति च
पाठयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते

MN DUTT: 07-110-029

दुर्गातितरणं ये च पठन्ति श्रावयन्ति च
कथयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते

M. N. Dutt: Those, who read these verses regarding the getting over of difficulties, who recite them to others, and who speak of them to Brahmanas, succeed in getting over all difficulties.

BORI CE: 12-111-029

इति कृत्यसमुद्देशः कीर्तितस्ते मयानघ
संतरेद्येन दुर्गाणि परत्रेह च मानवः

MN DUTT: 07-110-030

इति कृत्यसमुद्देशः कीर्तितस्ते मयानघ
तरन्ते येन दुर्गाणि परत्रेह च मानवाः

M. N. Dutt: I have now, O sinless one, described to you all those acts by which men may get over all difficulties both in this world and in the next.

Home | About | Back to Book 12 Contents | ← Chapter 110 | Chapter 112 →