Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 110

BORI CE: 12-110-001

युधिष्ठिर उवाच
कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ

MN DUTT: 07-109-001

युधिष्ठिर उवाच कथं धर्मे स्थातुमिच्छन् नरो वर्तेत भारत
विद्वन् जिज्ञासमानाय प्रब्रूहि भरतर्षभ

M. N. Dutt: Yudhishthira said How, O Bharata, should a person act who wishes to follow virtue? O foremost of Bharata's race, learned as you are, enlighten me on the question put by me.

BORI CE: 12-110-002

सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः
तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः

MN DUTT: 07-109-002

सत्यं चेवानृतं चोभे लोकानावृत्य तिष्ठतः
दयोः किमाचरेद् राजन् पुरुषो धर्मनिश्चितः

M. N. Dutt: Truth and falsehood exist, all over the world. Which of these two, O king, should a virtuous person follow.

BORI CE: 12-110-003

किं स्वित्सत्यं किमनृतं किं स्विद्धर्म्यं सनातनम्
कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत्

MN DUTT: 07-109-003

किंस्वित् सत्यं किमनृतं किंस्विद् धर्म्य सनातनम्
कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत्

M. N. Dutt: What again is truth? What is falsehood? What, again, is eternal virtue? When should a person tell the truth, and when should he tell an untruth?

BORI CE: 12-110-004

भीष्म उवाच
सत्यस्य वचनं साधु न सत्याद्विद्यते परम्
यद्भूलोके सुदुर्ज्ञातं तत्ते वक्ष्यामि भारत

MN DUTT: 07-109-004

भीष्म उवाच सत्यस्य वचनं साधु न सत्याद् विद्यते परम्
तु लोकेषु दुर्ज्ञानं तत् प्रवक्ष्यामि भारत

M. N. Dutt: Bhishma said s To tell the truth is righteous. There is nothing higher than truth. I shall now, O Bharata, tell you what men do not know generally.

BORI CE: 12-110-005

भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत्
यत्रानृतं भवेत्सत्यं सत्यं वाप्यनृतं भवेत्

MN DUTT: 07-109-005

भवेत् सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत्
यत्रानृतं भवेत् सत्यं सत्यं वाप्यनृतं भवेत्

M. N. Dutt: There, where falsehood prevails as truth, truth should not be said. There, again, where truth passes for falsehood, even falsehood should be said.

BORI CE: 12-110-006

तादृशे मुह्यते बालो यत्र सत्यमनिष्ठितम्
सत्यानृते विनिश्चित्य ततो भवति धर्मवित्

MN DUTT: 07-109-006

तादृशो बध्यते बालो यत्र सत्यमनिष्ठितम्
सत्यानृते विनिश्चित्य ततो भवति धर्मवित्

M. N. Dutt: That ignorant person commits sin, who says truth which is not righteous. That person is a master of duties who can distinguish truth from untruth.

BORI CE: 12-110-007

अप्यनार्योऽकृतप्रज्ञः पुरुषोऽपि सुदारुणः
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव

MN DUTT: 07-109-007

अप्यनार्योऽकृतप्रज्ञः पुरुषोऽप्यतिदारुणः
सुमहत् प्राप्नुयात् पुण्यं बलाकोऽन्धवधादिव

M. N. Dutt: Even a person, who is disreputable, who is of impure soul, and who is very truthless, may succeed in acquiring great merit as the hunter Balaka by killing the blind beast.

BORI CE: 12-110-008

किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित्
सुमहत्प्राप्नुयात्पापं गङ्गायामिव कौशिकः

MN DUTT: 07-109-008

किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित्
सुमहत् प्राप्नुयात् पुण्यं गङ्गायामिव कौशिकः

M. N. Dutt: How extraordinary it is that a foolish person though desirous of winning merit still perpetrated a sinful deed! An owl, again, living on the banks of the Ganges, acquired great merit.

BORI CE: 12-110-009

तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्वचः
दुष्करः प्रतिसंख्यातुं तर्केणात्र व्यवस्यति

MN DUTT: 07-109-009

तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्लभः
दुष्करः प्रतिसंख्यातुं तत् केनात्र व्यवस्यति

M. N. Dutt: The question you have put to me a difficult one, because it is difficult to say what is righteousness. It is not easy to describe it. No one describing righteousness, can describe it accurately.

BORI CE: 12-110-010

प्रभावार्थाय भूतानां धर्मप्रवचनं कृतम्
यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः

MN DUTT: 07-109-010

प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम्
यः स्यात् प्रभवसंयुक्तः स धर्म इति निश्चयः

M. N. Dutt: Righteousness was declared for the aggrandisement and growth of all creatures. Therefore, what brings on advancement and growth is righteousness.

BORI CE: 12-110-011

धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः
यत्स्याद्धारणसंयुक्तं स धर्म इति निश्चयः

MN DUTT: 07-109-011

धारणाद् धर्ममित्याहुर्धर्मेण विधृताः प्रजाः
यः स्याद् धारणसंयुक्तः स धर्म इति निश्चयः

M. N. Dutt: Righteousness was declared for preventing creatures from injuring one another. Therefore, Righteousness is that which prevents injury to creatures.

Corresponding verse not found in BORI CE

MN DUTT: 07-109-012

अहिंसाय भूतानां धर्मप्रवचनं कृतम्
यः स्यादहिंसासम्पृक्तः स धर्म इति निश्चयः

M. N. Dutt: Righteousness is also so called because it maintains all creatures. In fact, all creatures are kept up Righteousness, Therefore, Righteousness is what is capable of upholding all creatures.

BORI CE: 12-110-012

श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः
न तु तत्प्रत्यसूयामो न हि सर्वं विधीयते

MN DUTT: 07-109-013

श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः
न च तत्प्रत्यसूयामो न हि सर्वं विधीयते

M. N. Dutt: Some say that Righteousness is the injunction of the Shrutis. Others do not agree to this. I would into blame them that say so. Everything, again, has not been described in the Shrutis.

BORI CE: 12-110-013

येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित्
तेभ्यस्तन्न तदाख्येयं स धर्म इति निश्चयः

MN DUTT: 07-109-014

येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कस्यचित्
तेभ्यस्तु न तदाख्येयं स धर्म इति निश्चयः

M. N. Dutt: Sometimes men, desirous of getting hold of the wealth of some one, make enquiries. One should never answer such enquiries. That is settled duty.

BORI CE: 12-110-014

अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन
अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजनात्

BORI CE: 12-110-015

श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम्
यः पापैः सह संबन्धान्मुच्यते शपथादिति

MN DUTT: 07-109-015

अकूजनेन चेन्मोक्षो नावकूजेत् कथंचन
अवश्यं कूजितव्ये वा शङ्करन् वाप्यकूजनात्
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम्
यः पापैः सह सम्बन्धान्मुच्यते शपथादपि

M. N. Dutt: If by becoming silent, one succeeds in escaping, one should remain silent, If, however, one's silence at a time when one must speak creates suspicion, it would be better then to say what is untrue than what is true. This is right conclusion. If one can escape from sinful men by an oath, one may take it without committing sin.

BORI CE: 12-110-016

न च तेभ्यो धनं देयं शक्ये सति कथंचन
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्

MN DUTT: 07-109-016

न तेभ्योऽपि धनं देयं शक्ये सति कथंचन
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्

M. N. Dutt: One should not, even if he is able, give away his wealth to sinful men. Wealth given to sinful men assails even the giver.

BORI CE: 12-110-017

स्वशरीरोपरोधेन वरमादातुमिच्छतः
सत्यसंप्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्वचित्
अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः

MN DUTT: 07-109-017

स्वशरीरोपरोधेन धनमादातुमिच्छतः
सत्यसम्प्रतिपत्त्यर्थं यद् ब्रूयुः साक्षिणः क्वचित्
अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्

M. N. Dutt: If a creditor wishes to take from his debtor a payment of the load by bodily service, the witnesses would all perjure, it, summoned by the creditor for establishing the truth of the agreement, they did not say what should be said. When life is in danger, or on occasions of marriage, one may say an untruth.

BORI CE: 12-110-018

प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्
अर्थस्य रक्षणार्थाय परेषां धर्मकारणात्
परेषां धर्ममाकाङ्क्षन्नीचः स्याद्धर्मभिक्षुकः

MN DUTT: 07-109-018

अर्थस्य रक्षणार्थाय परेषां धर्मकारणात्
परेषां सिद्धिमाकाङ्क्षन् नीचः स्याद् धर्मभिक्षुकः

M. N. Dutt: One, who seeks for virtue, does not commit a sin by saying a falsehood, if it be said to save the wealth and prosperity of others, or for religious purposes.

BORI CE: 12-110-019

प्रतिश्रुत्य तु दातव्यं श्वःकार्यस्तु बलात्कृतः
यः कश्चिद्धर्मसमयात्प्रच्युतोऽधर्ममास्थितः

BORI CE: 12-110-020

शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम्
सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः

BORI CE: 12-110-021

धनमित्येव पापानां सर्वेषामिह निश्चयः
येऽविषह्या ह्यसंभोज्या निकृत्या पतनं गताः

MN DUTT: 07-109-019

प्रतिश्रुत्य प्रदातव्यः स्वकार्यस्तु बलात्कृतः
यः कश्चिद् धर्मसमयात् प्रच्युतो धर्मसाधनः
दण्डनैव स हन्तव्यस्तं पन्थानं समाश्रितः
च्युतः सदैव धर्मेभ्योऽमानवं धर्ममास्थितः
शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम्

MN DUTT: 07-109-020

सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः
धनमित्येव पापानां सर्वेषामिह निश्चयः

MN DUTT: 07-109-021

अविषह्या ह्यसम्भोज्या निकृत्या पतनं गताः
च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते

M. N. Dutt: Having promised to pay, one is bound to satisfy his promise, If failing, the selfappropriator must be forcibly enslaved. If a person without satisfying a fair engagement acts improperly, he should, forsooth, be punished with the rod of punishment for behaving thus. Deviating from all duties and abandoning those of his own order, a deceitful person always wishes to follow the conduct of Asuras for maintaining life. Such a sinful wight living by deceit should be killed by all means. Such sinful creatures do not see anything in this world superior to wealth. Such men should never be tolerated. No one should eat with them. They should be considered as degraded for their sins. Indeed, degraded from the status of humanity and shut out from the grace of the gods, they are even like evil genie.

BORI CE: 12-110-022

च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते
धनादानाद्दुःखतरं जीविताद्विप्रयोजनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-109-022

निर्यज्ञास्तपसा हीना मा स्म तैः सह सङ्गमः
धननाशाद् दुःखतरं जीविताद् विप्रयोजनम्

M. N. Dutt: Abandon their companionship who do not perform sacrifices and penances. If their wealth be lost, they commit even suicide which is highly pitiable.

BORI CE: 12-110-023

अयं वो रोचतां धर्म इति वाच्यः प्रयत्नतः
न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः

MN DUTT: 07-109-023

अयं ते रोचतां धर्म इति वाच्यः प्रयत्नतः
न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः

M. N. Dutt: Of those sinful men there is none to whom you can say, This is your duty. Let your heart be to it!-Their firm belief is that there is nothing in this world which is equal to wealth.

BORI CE: 12-110-024

तथागतं च यो हन्यान्नासौ पापेन लिप्यते
स्वकर्मणा हतं हन्ति हत एव स हन्यते
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु

MN DUTT: 07-109-024

तथागतं च यो हन्यान्नासौ पापेन लिप्यते
स्वकर्मणा हतं हन्ति हत एव स हन्यते

M. N. Dutt: The person that would kill such a creature would commit no sin. He, who slays him, slays one that has been already killed by his own acts. If killed, it is the dead that is killed.

BORI CE: 12-110-025

यथा काकश्च गृध्रश्च तथैवोपधिजीविनः
ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु

MN DUTT: 07-109-025

तेषु यः समयं कश्चित् कुर्वीत हतबुद्धिषु
यथा काकाश्च गृध्राश्च तथैवोपधिजीविनः
अर्ध्वं देहविमोक्षात् ते भवन्त्येतासु योनिषु

M. N. Dutt: He, who promises to kill those persons of lost senses, should keep his promise. Such sinners are like the crow and the vulture who live by deceit. When their bodies are dissolved, they are born again as crows and vultures.

BORI CE: 12-110-026

यस्मिन्यथा वर्तते यो मनुष्य;स्तस्मिंस्तथा वर्तितव्यं स धर्मः
मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः

MN DUTT: 07-109-026

यस्मिन् यथा वर्तते यो मनुर्घ्य स्तस्मिंस्तथा वर्तितव्यं स धर्मः
मायाचारो मायया बाधितव्यः साध्वाचारः साधुना प्रत्युपेयः

M. N. Dutt: One should treat another as the latter does him. A deceitful person should be thwarted with deceit, while an honest man should be treated with honesty.

Home | About | Back to Book 12 Contents | ← Chapter 109 | Chapter 111 →