Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 119

BORI CE: 12-119-001

भीष्म उवाच
एवं शुनासमान्भृत्यान्स्वस्थाने यो नराधिपः
नियोजयति कृत्येषु स राज्यफलमश्नुते

BORI CE: 12-119-002

न श्वा स्वस्थानमुत्क्रम्य प्रमाणमभि सत्कृतः
आरोप्यः श्वा स्वकात्स्थानादुत्क्रम्यान्यत्प्रपद्यते

MN DUTT: 07-119-001

भीष्म उवाच एवं गुणयुतान् भृत्यान् स्वे स्वे स्थाने नराधिपः
नियोजयति कृत्येषु स राज्यफलमश्नुते
न श्वा स्वं स्थानमुत्क्रम्य प्रमाणमभिसत्कृतः
आरोष्यः श्वा स्वकात्स्थानादुत्क्रम्यान्यत् प्रमाद्यति

M. N. Dutt: Bhishma said Following the lesson drawn from the story of the dog, that king, who appoints his servants to offices for which each is, competent, enjoys the happiness of sovereignty. A dog should not, with becoming honours, be posted in a position far above that for which he is fit. If a dog be posted above that situation which is fit for him, he becomes inebriate with haughtiness.

BORI CE: 12-119-003

स्वजातिकुलसंपन्नाः स्वेषु कर्मस्ववस्थिताः
प्रकर्तव्या बुधा भृत्या नास्थाने प्रक्रिया क्षमा

MN DUTT: 07-119-002

स्वजातिगुणसम्पन्नाः स्वेषु कर्मसु संस्थिताः
प्रकर्तव्या ह्यमात्यास्तु नास्थाने प्रक्रिया क्षमा

M. N. Dutt: Ministers should be appointed to offices for which they are competent and should possess accomplishments necessary for the same. Appointment of unworthy persons is not at all approved.

BORI CE: 12-119-004

अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति
स भृत्यगुणसंपन्नं राजा फलमुपाश्नुते

MN DUTT: 07-119-003

अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति
स भृत्यगुणसम्पन्नो राजा फलमुपाश्नुते

M. N. Dutt: That king, who appoints servants to offices for which each is competent, succeeds, for such merit, to enjoy the happiness of sovereignty.

BORI CE: 12-119-005

शरभः शरभस्थाने सिंहः सिंह इवोर्जितः
व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा

MN DUTT: 07-119-004

शरभः शरभस्थाने सिंहः सिंह इवोर्जितः
व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा

M. N. Dutt: A Sharabha should occupy the position of Sharabha; a lion should be elated with the power of lion; a tiger; should be placed in the position of a tiger, and a leopard should be placed in that of a leopard.

BORI CE: 12-119-006

कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि
प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा

MN DUTT: 07-119-005

कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि
प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा

M. N. Dutt: Servants should according to the scriptural injunction, be appointed to offices for which each is competent. If you wish to achieve success, you should never appoint servants in offices higher than what they deserve.

BORI CE: 12-119-007

यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः
भृत्यान्स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः

MN DUTT: 07-119-006

यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः
भृत्यान् स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः

M. N. Dutt: That foolish king, who, disregarding precedent, appoints servants to offices for which they are not fit, fails to please his people.

BORI CE: 12-119-008

न बालिशा न च क्षुद्रा न चाप्रतिमितेन्द्रियाः
नाकुलीना नराः पार्श्वे स्थाप्या राज्ञा हितैषिणा

MN DUTT: 07-119-007

न बालिशा न च क्षुद्रा नाप्राज्ञा नाजितेन्द्रियाः
नाकुलीना नराः सर्वे स्थाप्या गुणगणैषिणा

M. N. Dutt: A king, who wishes to have accomplished servants should never appoint persons who are shorn of intelligence, who are low-minded, who are without wisdom, who are not masters of their senses, and who are not highly born.

BORI CE: 12-119-009

साधवः कुशलाः शूरा ज्ञानवन्तोऽनसूयकाः
अक्षुद्राः शुचयो दक्षा नराः स्युः पारिपार्श्वकाः

MN DUTT: 07-119-008

साधवः कुलजाः शूरा ज्ञानवन्तोऽनसूयकाः
अक्षुद्राः शुचयो दक्षाः स्युनरा: पारिपार्श्वकाः

M. N. Dutt: Men, who are honest, born in high family, brave, learned, shorn of malice and envy, noble, pure in conduct, and clever in business, deserve to be appointed as minister.

BORI CE: 12-119-010

न्यग्भूतास्तत्पराः क्षान्ताश्चौक्षाः प्रकृतिजाः शुभाः
स्वे स्वे स्थानेऽपरिक्रुष्टास्ते स्यू राज्ञो बहिश्चराः

MN DUTT: 07-119-009

न्यग्भूतास्तत्पराः शान्ताश्चौक्षाः प्रकृतिजैः शुभाः
स्वस्थानानपक्रुष्टा ये ते स्यू राज्ञा बहिश्चराः

M. N. Dutt: Persons, who are humble, always ready to perform their duties, of a peaceful nature, pure in mind, adorned with various other gifts of nature, and are never spoken ill of for the offices they hold should be the intimate companions of the king.

BORI CE: 12-119-011

सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत्
असिंहः सिंहसहितः सिंहवल्लभते फलम्

MN DUTT: 07-119-010

सिंहस्य सततं पार्वे सिंह एवानुगो भवेत्
असिंहः सिंहसहितः सिंहवल्लभते फलम्

M. N. Dutt: A lion should always associate with a lion, If one that is not a lion associates with a lion, it acquires all the advantages that belong to a lion.

BORI CE: 12-119-012

यस्तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः
न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः

MN DUTT: 07-119-011

यस्य सिंहः श्रुभिः कीर्णः सिंहकर्मफले रतः
न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः

M. N. Dutt: That lion, however who while performing the duties of a lion, has a pack of dogs only for his companions, never succeeds for such companionship, in performing those duties.

BORI CE: 12-119-013

एवमेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः
कुलीनैः सह शक्येत कृत्स्नां जेतुं वसुंधराम्

MN DUTT: 07-119-012

एवमेतन्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः
कुलीनैः सह शक्येत कृत्स्ना जेतुं वसुन्धरा

M. N. Dutt: Thus, O monarch, a king may succeed in subjugating the entire Earth if he has for his ministers men endued with courage, wisdom, great learning, and high-birth.

BORI CE: 12-119-014

नावैद्यो नानृजुः पार्श्वे नाविद्यो नामहाधनः
संग्राह्यो वसुधापालैर्भृत्यो भृत्यवतां वर

MN DUTT: 07-119-013

नाविद्यो नानृजुः पार्श्वे नाप्राज्ञो नामहाधनः
संग्राह्यो वसुधापालै त्यो भृत्यवतां वर

M. N. Dutt: O foremost of kings, kings should never keep a servant who is shorn of learning, sincerity, wisdom and great wealth.

BORI CE: 12-119-015

बाणवद्विसृता यान्ति स्वामिकार्यपरा जनाः
ये भृत्याः पार्थिवहितास्तेषां सान्त्वं प्रयोजयेत्

MN DUTT: 07-119-014

बाणवद्विसृता यान्ति स्वामिकार्यपरा नराः
ये भृत्याः पार्थिवहितास्तेषां सान्त्वं प्रयोजयेत्

M. N. Dutt: Those men who are devoted to the master proceed unimpeded like arrows. Kings should always speak sweet words to those servants who are always busy with doing good to their masters.

BORI CE: 12-119-016

कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः
कोशमूला हि राजानः कोशमूलकरो भव

MN DUTT: 07-119-015

कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः
कोशमूला हि राजानः कोशो वृद्धिकरो भवेत्

M. N. Dutt: Kings, should, always, diligently look after their treasuries. Indeed, kings depend on their treasuries A king should, always, try to swell his treasures.

BORI CE: 12-119-017

कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसंचितम्
सदास्तु सत्सु संन्यस्तं धनधान्यपरो भव

MN DUTT: 07-119-016

कोष्ठागारं च ते नित्यं ज्ञफीतैर्धान्यैःसुसंवृतम्
सदास्तु सत्सु संन्यस्तं धनधान्यपरो भव

M. N. Dutt: Let your barns, O king, be filled with corn. And let them be entrusted to honest servants. Do your try to increase your wealth and corn.

BORI CE: 12-119-018

नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः
वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते

MN DUTT: 07-119-017

नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः
वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते

M. N. Dutt: Let your servants, skilled in battle, always attend to their duties. It is desirable that they should be skilful in the management of horses.

BORI CE: 12-119-019

ज्ञातिबन्धुजनावेक्षी मित्रसंबन्धिसंवृतः
पौरकार्यहितान्वेषी भव कौरवनन्दन

MN DUTT: 07-119-018

ज्ञातिबन्धुजनावेक्षी मित्रसम्बन्धिसंवृतः
पौरकार्यहितान्वेषी भव कौरवनन्दन

M. N. Dutt: O delighter of the Kurus, Look to the wants of your kinsmen and friends. Be encircled by friends and relatives. Seek the good of your city.

BORI CE: 12-119-020

एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मया
श्वा ते निदर्शनं तात किं भूयः श्रोतुमिच्छसि

MN DUTT: 07-119-019

एषा ते नैष्ठिकी बुद्धिः प्रजास्वभिहिता मया
शुनो निदर्शनं तात किं भूयः श्रोतुमिच्छसि

M. N. Dutt: By mentioning the example of the dog I have instructed you about the duties you should adopt towards your subjects. What further do you wish to hear?' O delighter of the Kurus, Look to the wants of your kinsmen and friends. Be encircled by friends and relatives. Seek the good of your city.

Corresponding verse not found in BORI CE

MN DUTT: 07-119-020

एषा ते नैष्ठिकी बुद्धिः प्रजास्वभिहिता मया
शुनो निदर्शनं तात किं भूयः श्रोतुमिच्छसि

M. N. Dutt: By mentioning the example of the dog I have instructed you about the duties you should adopt towards your subjects. What further do you wish to hear?'

Home | About | Back to Book 12 Contents | ← Chapter 118 | Chapter 120 →