Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 127

BORI CE: 12-127-001

युधिष्ठिर उवाच
नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि
तस्मात्कथय भूयस्त्वं धर्ममेव पितामह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-129-001

युधिष्ठिर उवाच नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि
यथा हि स्वात्मवृत्तिस्थस्तथा तृप्तोऽस्मि भारत

M. N. Dutt: Yudhishthira said Like one who drinks ambrosia my thirst is never satiated with the nectar of your words of wisdom as they fall from your mouth. As a person endued with a knowledge of self is never satiated with meditation, even so I am never satiated with hearing you.

Corresponding verse not found in BORI CE

MN DUTT: 07-129-002

तस्मात् कथय भूयस्त्वं धर्ममेव पितामह
न हि तृप्तिमहं यामि पिबन् धर्मामृतं हि ते

M. N. Dutt: Do you, therefore, O grandfather, describe again morality. I am never satiated with drinking the ambrosia of your discourses upon morality.

BORI CE: 12-127-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गौतमस्य च संवादं यमस्य च महात्मनः

MN DUTT: 07-129-003

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गौतमस्य च संवादं यमस्य च महात्मनः

M. N. Dutt: Bhishma said “Regarding it is cited the old discourse between Gotama ard the illustrious Yama.

BORI CE: 12-127-003

पारियात्रगिरिं प्राप्य गौतमस्याश्रमो महान्
उवास गौतमो यत्र कालं तदपि मे शृणु

MN DUTT: 07-129-004

पारियानं गिरिं प्राप्य गौतमस्याश्रमो महान्
उवास गौतमो यं च कालं तमपि मे शृणु
षष्टिं वर्षसहस्राणि सोऽतप्यद् गौतमस्तपः

M. N. Dutt: Gotama had a wide retrert on the Paripatra hills. Listen to me as to how many years he lived in that asylum. For sixty thousand years that sage practises ascetic austerities in that asylum.

BORI CE: 12-127-004

षष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः
तमुग्रतपसं युक्तं तपसा भावितं मुनिम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-127-005

उपयातो नरव्याघ्र लोकपालो यमस्तदा
तमपश्यत्सुतपसमृषिं वै गौतमं मुनिम्

MN DUTT: 07-129-005

तमुग्रतपसा युक्तं भावितं सुमहामुनिम्
उपयातो नरव्याघ्र लोकपालो यमस्तदा
तमपश्यत् सुतपस पृषि वै गौतमं तदा

M. N. Dutt: One day, the Regent of the dead. Yama, O foremost of men, went to that great sage of purified soul while he was practising the severest austerities. Yama saw the great ascetic Gotama of rigid penances.

BORI CE: 12-127-006

स तं विदित्वा ब्रह्मर्षिर्यममागतमोजसा
प्राञ्जलिः प्रयतो भूत्वा उपसृप्तस्तपोधनः

MN DUTT: 07-129-006

स तं विदित्वा ब्रह्मर्षिर्यममागतमोजसा
प्राञ्जलिः प्रयतो भूत्वा उपविष्टस्तपोधनः

M. N. Dutt: Understanding that it was Yama who had come, the twice-born quickly saluted him and sat with closed hands in an attentive attitude,

BORI CE: 12-127-007

तं धर्मराजो दृष्ट्वैव नमस्कृत्य नरर्षभम्
न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन्

MN DUTT: 07-129-007

तं धर्मराजो दृष्दैव सत्कृत्यैव द्विजर्षभम्
न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन्

M. N. Dutt: Beholding that foremost of Brahmanas, the royal Dharma duly saluted him and addressing him asked what he should do for him.

BORI CE: 12-127-008

गौतम उवाच
मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात्
कथं च लोकानश्नाति पुरुषो दुर्लभाञ्शुभान्

MN DUTT: 07-129-008

गौतम उवाच मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात्
कथं च लोकानाप्नोति पुरुषो दुर्लभाशुचीन्

M. N. Dutt: Gotama said How does a man liberate his self from the debt he owes to his parents? How, also, does he succeed in acquiring blissful regions which it is so difficult to acquire.

BORI CE: 12-127-009

यम उवाच
तपःशौचवता नित्यं सत्यधर्मरतेन च
मातापित्रोरहरहः पूजनं कार्यमञ्जसा

MN DUTT: 07-129-009

यम उवाच तप:शौचवता नित्यं सत्यधर्मरतेन च
मातापित्रोरहरहः पूजनं कार्यमञ्जसा

M. N. Dutt: Yama said Practising truth, purity and penances, one should continuously adore his parents.

BORI CE: 12-127-010

अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः
तेन लोकानुपाश्नाति पुरुषोऽद्भुतदर्शनान्

MN DUTT: 07-129-010

अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः
तेन लोकानवाप्नोति पुरुषोऽद्भुतदर्शनान्

M. N. Dutt: One should, also, celebrate Horse-sacrifices with profuse presents to the Brahmanas. By such acts one acquires many happy and wonderful regions.'

Home | About | Back to Book 12 Contents | ← Chapter 126 | Chapter 128 →