Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 126

BORI CE: 12-126-001

भीष्म उवाच
ततस्तेषां समस्तानामृषीणामृषिसत्तमः
ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत्

MN DUTT: 07-127-001

भीष्म उवाच ततस्तेषां समस्तानामृषीणामृषिसत्तमः
ऋषभो नाम विप्रर्षिविस्मयन्निदमब्रवीत्

M. N. Dutt: Bhishma said Then the best of Rishis, viz., the twice-born Rishabha, sitting in the midst of all those Rishis, smiled a little and said

BORI CE: 12-126-002

पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो
समासादितवान्दिव्यं नरनारायणाश्रमम्

MN DUTT: 07-127-002

पुराहं राजशार्दूल तीर्थान्यनुचरन् प्रभो
समासादितवान् दिव्यं नरनारायणाश्रमम्

M. N. Dutt: Formerly, O foremost of Kings, while sojourning among sacred places, I arrived O lord, at the beautiful hermitage of Nara and Narayana.

BORI CE: 12-126-003

यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा
यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान्

MN DUTT: 07-127-003

यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा
यत्र चाश्वशिरा राजन् वेदान् पठति शाश्वतान्

M. N. Dutt: There lies the charming spot called Badari, and there also is that lake in the sky. There the sage Ashvashiras, O king, reads the eternal Vedas.

BORI CE: 12-126-004

तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा
पितॄणां देवतानां च ततोऽऽश्रममियां तदा

MN DUTT: 07-127-004

तस्मिन् सरसि कृत्वाहं विधिवत् तर्पणं पुरा
पितृणां देवतानां च ततोऽऽश्रममियां तदा

M. N. Dutt: Having performed my ablutions in that lake duly offered libations of water to the departed manes and the gods, I entered the hermitage.

BORI CE: 12-126-005

रेमाते यत्र तौ नित्यं नरनारायणावृषी
अदूरादाश्रमं कंचिद्वासार्थमगमं ततः

MN DUTT: 07-127-005

रेमाते यत्र तौ नित्यं नरनारायणावृषी
अदूरादाश्रमं कञ्चिद् वासार्थमगमं तदा

M. N. Dutt: Within that retreat the Rishis Nara and Narayana always spend their time happily. Not far from that place I went to another hermitage for taking up my quarter.

BORI CE: 12-126-006

ततश्चीराजिनधरं कृशमुच्चमतीव च
अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम्

MN DUTT: 07-127-006

तत्र चीराजिनधरं कृशमुच्चमतीव च
अद्राक्षमृषिमायान्तं तनुं नाम तपोधनम्

M. N. Dutt: While seated there I saw a very tall and emaciated Rishi, clad in rags and skins, coming towards me. Rich in penances, he was named Tanu,

BORI CE: 12-126-007

अन्यैर्नरैर्महाबाहो वपुषाष्टगुणान्वितम्
कृशता चापि राजर्षे न दृष्टा तादृशी क्वचित्

MN DUTT: 07-127-007

अन्यैर्नरैर्महाबाहो वपुषाष्टगुणान्वितम्
कृशता चापि राजर्षे न दृष्टा तादृशी क्वचित्

M. N. Dutt: Compared, O mighty-armed one, with other men, his height was eight times greater. Regarding his leanness, O royal sage, I can say that I have never seen its like.

BORI CE: 12-126-008

शरीरमपि राजेन्द्र तस्य कानिष्ठिकासमम्
ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः

MN DUTT: 07-127-008

शरीरमपि राजेन्द्र तस्य कानिष्ठिकासमम्
ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः

M. N. Dutt: His body, O king, was as thin as one's little finger. His neck and arms and legs and hair were all of extraordinary character.

BORI CE: 12-126-009

शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च
तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम

MN DUTT: 07-127-009

शिरः कायानुरूपं न कर्णी नेत्रे तथैव च
तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम

M. N. Dutt: His head was proportionate to his body, and his ears and eyes, also, were the same. His speech, O best of kings, and his movements were highly feeble.

BORI CE: 12-126-010

दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः

MN DUTT: 07-127-010

दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः

M. N. Dutt: Seeing that highly emaciated Brahmana I became very dispirited and frightened. Saluting his feet, I stood before him with clasped hands.

BORI CE: 12-126-011

निवेद्य नाम गोत्रं च पितरं च नरर्षभ
प्रदिष्टे चासने तेन शनैरहमुपाविशम्

MN DUTT: 07-127-011

निवेद्य नामगोत्रे च पितरं च नरर्षभ
प्रदिष्टे चासने तेन शनैरहमुपाविशम्

M. N. Dutt: Having given out to him my name and family, and having told him also the name of my father, O foremost of men, I slowly sat myself down on a seat that was pointed out by him.

BORI CE: 12-126-012

ततः स कथयामास कथा धर्मार्थसंहिताः
ऋषिमध्ये महाराज तत्र धर्मभृतां वरः

MN DUTT: 07-127-012

ततः स कथयामास कथां धर्मार्थसंहिताम्
ऋषिमध्ये महाराज तनुर्धर्मभृतां वरः

M. N. Dutt: Then, o king, that foremost of virtuous men, viz., Tanu, began to describe in the midst of the Rishis living in that hermitage the topics regarding Righteousness and Profit.

BORI CE: 12-126-013

तस्मिंस्तु कथयत्येव राजा राजीवलोचनः
उपायाज्जवनैरश्वैः सबलः सावरोधनः

MN DUTT: 07-127-013

तस्मिंस्तु कथयत्येव राजा राजीवलोचनः
उपायाज्जवनैरश्वैः सबल: सावरोधनः

M. N. Dutt: While engaged in discourse, a king, having eyes like lotus-petals and accompanied by his forces and the ladies of his seraglio, came on a car drawn by quick-coursing horses.

BORI CE: 12-126-014

स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः
भूरिद्युम्नपिता धीमान्रघुश्रेष्ठो महायशाः

MN DUTT: 07-127-014

स्मरन् पुत्रमरण्ये वै नष्टं परमदुर्मनाः
भूरिद्युम्नपिता श्रीमान् वीरद्युम्नो महायशाः

M. N. Dutt: The name of that king was Viradyumna. Of beautiful features, he was highly illustrious. His son's name was Bhuridyumna. The child has been missing, and the father, highly dispirited, came there in there in course of his wanderings amid the forest in pursuit of the missing one.

BORI CE: 12-126-015

इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः
एवमाशाकृतो राजंश्चरन्वनमिदं पुरा

MN DUTT: 07-127-015

इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः
एवमाशाहतो राजा चरन् वनमिदं पुरा

M. N. Dutt: I shall find my son here!-I shall find my son here!-Carried on by hope in this way, the king wandered through that forest in those days.

BORI CE: 12-126-016

दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः
एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा

MN DUTT: 07-127-016

दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः
एकः पुत्रो महारण्ये नष्ट इत्यसकृत् तदा

M. N. Dutt: Addressing the emaciated Rishi he said,-Forsooth, that highly virtuous son of mine cannot be traced by me. Alas, he was my only son. He is lost and can nowhere be found.

BORI CE: 12-126-017

दुर्लभः स मया द्रष्टुमाशा च महती मम
तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः

MN DUTT: 07-127-017

दुर्लभः स मया द्रष्टुमाशा च महती मम
तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः

M. N. Dutt: Though he cannot be discovered my hope, however, of finding him is very great! With that hope (which is frequently disappointed) I am almost on the point of death.

BORI CE: 12-126-018

एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः
अवाक्शिरा ध्यानपरो मुहूर्तमिव तस्थिवान्

MN DUTT: 07-127-018

एतच्छ्रुत्वा तु भगवांस्तनुर्मुनिवरोत्तमः
अवाक्शिरा ध्यानपरो मुहूर्तमिव तस्थिवान्
१८

M. N. Dutt: Hearing these words of the king, that foremost of ascetics, viz., the holy Tanu, remained for a short while with head lowering down and himself immersed in contemplation.

BORI CE: 12-126-019

तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः
उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत्

BORI CE: 12-126-020

दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत्
ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि

MN DUTT: 07-127-019

तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः
उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत्
दुर्लभं किं नु देवर्षे आशायाश्चैव कि महत्
ब्रवीतु भगवानेतद् यदि गुह्यं न ते मयि

M. N. Dutt: Seeing him immersed in contemplation, the king became highly disspirited. With great sorrow he began to say slowly and softly,-What, Ocelestial, Rishi, is that which cannot be conquered and what is it that is greater than hope? O holy one, tell me this if I may hear it without any objection.

BORI CE: 12-126-021

महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः
बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः

MN DUTT: 07-127-020

मुनिरुवाच महर्षिभगवांस्तेन पूर्वमासीद् विमानितः
बालिशां बुद्धिमास्थाय मन्दभाग्यतयाऽऽत्मनः

M. N. Dutt: The ascetic said A holy and great ascetic had been insulted by your son. He had done it through ill luck, actuated by his foolish understanding.

BORI CE: 12-126-022

अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च
निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत

MN DUTT: 07-127-021

अर्थयन् कलशं राजन् काञ्चनं वल्कलानि च
अवज्ञापूर्वकेनापि न सम्पादितवांस्ततः
निविण्णः स तु विप्रर्षिनिराशः समपद्यत

M. N. Dutt: The ascetic has asked your son for a golden jar and vegetable barks. Your son refused, out of contempt, to please the ascetic.

BORI CE: 12-126-023

एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम्
श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम

MN DUTT: 07-127-022

एवमुक्तोऽभिवाद्याथ तमृषि लोकपूजितम्
श्रान्तोऽवसीदद् धर्मात्मा यथा त्वं नरसत्तम

M. N. Dutt: Thus treated by your son, the great sage became disappointed!-Thus addressed, the king adored that ascetic worshipped of all the world. Of virtuous soul, Viradyumna sat there, worn out with toil even as you, O best of men, noware.

BORI CE: 12-126-024

अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः
आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत्

MN DUTT: 07-127-023

अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः
आरण्येनैव विधिना राज्ञे सर्वं न्यवेदयत्

M. N. Dutt: The great ascetic, in return, offered the dwellers, water to wash his feet and the Arghya.

BORI CE: 12-126-025

ततस्ते मुनयः सर्वे परिवार्य नरर्षभम्
उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम्

MN DUTT: 07-127-024

ततस्ते मुनयः सर्वे परिवार्य नरर्षभम्
उपाविशन् नरव्याघ्र सप्तर्षय इव ध्रुवम्

M. N. Dutt: Then all the ascetics, O. foremost of kings, sat there, encircling that foremost of men like the stars of the constellation of Ursa Major surrounding the Pole star.

BORI CE: 12-126-026

अपृच्छंश्चैव ते तत्र राजानमपराजितम्
प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशनम्

MN DUTT: 07-127-025

अपृच्छंश्चैव तं तत्र राजानमपराजितम्
प्रयोजनमिदं सर्वमाश्रमस्य निवेशने

M. N. Dutt: And they asked the unvanquished king about the cause of his arrival at that hermitage.

BORI CE: 12-126-027

राजोवाच
वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः
भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः

MN DUTT: 07-128-001

राजोवाच वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः
भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः

M. N. Dutt: The king said I am a king named Viradyumna. My fame has travelled everywhere. My Bhuridyumna has been lost. To find him out I have come to this forest.

BORI CE: 12-126-028

एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम्

MN DUTT: 07-128-002

एकः पुत्रः स विप्राय बाल एव च मेऽनघ
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम्

M. N. Dutt: O ye foremost of Brahmanas, that child was my only son and, O ye of sinless ones, he is very young. He cannot, however, be found here. I am travelling everywhere for finding him out. son

BORI CE: 12-126-029

ऋषभ उवाच
एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः
तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम्

MN DUTT: 07-128-003

ऋषभ उवाच इत्येवमुक्ते वचने राज्ञा मुनिरधोमुखः
तूष्णीमेवाभवत् तत्र न च प्रत्युक्तवान् नृपम्

M. N. Dutt: Rishabha said After the king had said so, the ascetic Tanu lowered his head. He remained absolutely silent, without giving any response.

BORI CE: 12-126-030

स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः
आशाकृशं च राजेन्द्र तपो दीर्घं समास्थितः

BORI CE: 12-126-031

प्रतिग्रहमहं राज्ञां न करिष्ये कथंचन
अन्येषां चैव वर्णानामिति कृत्वा धियं तदा

BORI CE: 12-126-032

आशा हि पुरुषं बालं लालापयति तस्थुषी
तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः

MN DUTT: 07-128-004

स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः
आशाकृतश्च राजेन्द्र तपो दीर्घं समाश्रितः
प्रतिग्रहमहं राज्ञां न करिष्ये कथञ्चन
अन्येषां चैव वर्णानामिति कृत्वा धियं तदा
आशा हि पुरुषं बालमुत्थापयति तस्थुषी

MN DUTT: 07-128-005

तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः
वीरद्युम्नस्तु तं भूयः पप्रच्छ मुनिसत्तमम्

M. N. Dutt: Formerly that Brahmana had not been much respected by the king. Out of disappointment, O king, he had practised austere penances for a long time, being determined that he should never accept anything as present from either kings or members of any other caste. And he said to himself,-Hope moves every foolish man. I shall banish hope from my mind!-Such was his resolution. Viradyumna once more asked that foremnost of ascetics, saying,

BORI CE: 12-126-033

राजोवाच
आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम्
ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान्

MN DUTT: 07-128-006

राजोवाच आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम्
ब्रवीतु भगवानेतत् त्वं हि धर्मार्थदर्शिवान्

M. N. Dutt: What is the extent of the faintness of Hope? What on Earth is highly difficult to acquire? Tell me this, O holy one, for you are master of virtue and profit.

BORI CE: 12-126-034

ऋषभ उवाच
ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत्
राजानं भगवान्विप्रस्ततः कृशतनुस्तनुः

MN DUTT: 07-128-007

तत: संस्मृत्य तत् सर्वं स्मारयिष्यन्निवाब्रवीत्
राजानं भगवान् विप्रस्ततः कृशतनुस्तदा

M. N. Dutt: Rishabha said Remembering all the past incidents and calling them back to the recollection of the king also, that holy Brahmana of emaciated body said to the king.

BORI CE: 12-126-035

कृशत्वे न समं राजन्नाशाया विद्यते नृप
तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया

MN DUTT: 07-128-008

ऋषिरुवाच कृशत्वेन समं राजन्नाशामा विद्यते नृप
तस्या वै दुर्लभत्वाच्च प्रार्थिताः पार्थिवा मया

M. N. Dutt: The sage said-There is nothing, o king, which is so slender as Hope, I had requested many kings and found that there is nothing which is so The sage difficult of acquiring as an image presented by Hope before the mind!-

BORI CE: 12-126-036

राजोवाच
कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव
दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज

MN DUTT: 07-128-009

राजोवाच कृशाकृशे मया ब्रह्मन् गृहीते वचनात् तव
दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज

M. N. Dutt: The king said At your words, O Brahmana, I understand what is feeble and what is not so. I understand also now difficult it is to acquire the images placed by hope before the mind. I consider these words of yours as Shruti.

BORI CE: 12-126-037

संशयस्तु महाप्राज्ञ संजातो हृदये मम
तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः

MN DUTT: 07-128-010

संशयस्तु महाप्राज्ञ संजातो हृदये मम तन्मुने मम तत्त्वेन वक्तुमर्हसि पृच्छतः

M. N. Dutt: O you of great wisdom, one doubt, however, is in my mind. You should, O sage, explain it fully to me.

BORI CE: 12-126-038

त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम्
यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम्

MN DUTT: 07-128-011

त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम्
यदि गुह्यं न ते किञ्चिद् विद्यते मुनिसत्तम

M. N. Dutt: What is slenderer than your body? Tell me this, O holy one, if, however, O best of sages, the subject is one, which may fairly be dealt with.

BORI CE: 12-126-039

कृशतनुरुवाच
दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुयात्
सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते

MN DUTT: 07-128-012

कृश उवाच दुर्लभोऽप्यथवा नास्ति योऽर्थी धृतिमवाप्नुयात्
स दुर्लभतरस्तात योऽर्थिनं नावमन्यते

M. N. Dutt: It highly difficult to find a contented applicant. Perhaps, there is none such in the world. Still rare, O sire, is the man who never disregards an applicant.

BORI CE: 12-126-040

संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः
सक्ता या सर्वभूतेषु साशा कृशतरी मया

MN DUTT: 07-128-013

सत्कृत्य नोपकुरुते परं शक्त्या यथार्हतः
या सक्ता सर्वभूतेषु साऽऽशा कृशतरी मया

M. N. Dutt: The hope in persons who do not, after making promises, do good to others, to the best of their abilities and according to the fitness of the applicant, is slenderer than even my body.

Corresponding verse not found in BORI CE

MN DUTT: 07-128-014

कृतघ्नेषु च या सक्ता नृशंसेष्वलसेषु च
अपकारिषु चासत्ता साऽऽशा कृशतरीमया

M. N. Dutt: The hope in an ungrateful man, or in one who is cruel, or in one who is idle, or in one who injures others, is slenderer than even my body.

BORI CE: 12-126-041

एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा
प्रवृत्तिं यो न जानाति साशा कृशतरी मया

MN DUTT: 07-128-015

एकपुत्रः पिता पुत्रे नष्टे वा प्रोषितेऽपि वा
प्रवृत्तिं यो न जानाति साऽऽशा कृशतरी मया

M. N. Dutt: The hope entertained by a father who has only one son, of once more seeing him after he has been lost or missed, is slenderer than even my body.

BORI CE: 12-126-042

प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता
तथा नरेन्द्र धनिनामाशा कृशतरी मया

MN DUTT: 07-128-016

प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता
तथा नरेन्द्र धनिनां साऽऽशा कृशतरी मया

M. N. Dutt: The hope that old women hold of giving birth to sons, O king, and which is cherished by rich men, is slenderer than even my body.

Corresponding verse not found in BORI CE

MN DUTT: 07-128-017

प्रदानकाक्षिणीनां च कन्यानां वयसि स्थिते
श्रुत्वा कथास्तथायुक्ताः साऽऽशा कृशतरी मया

M. N. Dutt: The hope of marriage in grown up maidens when they hear any body only talk of it in their presence, is slenderer than even my body.

BORI CE: 12-126-043

ऋषभ उवाच
एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे

MN DUTT: 07-128-018

एतच्छ्रुत्वा ततो राजन् स राजा सावरोधनः
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभम्

M. N. Dutt: Hearing these words, O monarch, king Viradyumna, and the ladies of his household, laid themselves low before that foremost of Brahmanas and touched his feet with their bent heads.

BORI CE: 12-126-044

राजोवाच
प्रसादये त्वा भगवन्पुत्रेणेच्छामि संगतिम्
वृणीष्व च वरं विप्र यमिच्छसि यथाविधि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-126-045

ऋषभ उवाच
अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः
सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-128-019

राजोवाच प्रसादये त्वां भगवन् पुत्रेणेच्छामि संगमम्
यदेतदुक्तं भवता सम्प्रति द्विजसत्तम

M. N. Dutt: The king said I beg your favour, O holy one. I wish to meet with my child. What you have said, O best of Brahmanas, is very true. There is not doubt of the truth of your words.

Corresponding verse not found in BORI CE

MN DUTT: 07-128-020

ऋषभ उवाच सत्यमेतन्न संदेहो यदेतद् व्याहृतं त्वया
ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः

M. N. Dutt: Rishabha continued The holy Tanu, that best of virtuous persons, smiling, caused, by virtue of his learning and his penances, the king's son to be brought there.

BORI CE: 12-126-046

ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः
पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च

MN DUTT: 07-128-020

ऋषभ उवाच सत्यमेतन्न संदेहो यदेतद् व्याहृतं त्वया
ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः

MN DUTT: 07-128-021

पुत्रमस्यानयत् क्षिप्रं तपसा च श्रुतेन च
स समानीय तत्पुत्रं तमुपालभ्य पार्थिवम्

M. N. Dutt: Rishabha continued The holy Tanu, that best of virtuous persons, smiling, caused, by virtue of his learning and his penances, the king's son to be brought there. Having caused the prince to be brought there, the sage remonstrated with the king (his father). That foremost of virtuous persons then showed himself to be the god of righteousness.

BORI CE: 12-126-047

तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम्
आत्मानं दर्शयामास धर्मं धर्मभृतां वरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-126-048

संदर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम्
विपाप्मा विगतक्रोधश्चचार वनमन्तिकात्

MN DUTT: 07-128-022

आत्मानं दर्शयामास धर्म धर्मभृतां वरः
स दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम्
विपाष्मा विगतक्रोधश्चचार वनमन्तिकात्

M. N. Dutt: Indeed, having shown his own wonderful and celestials form, he entered an adjacent forest, with heart shorn of anger and the desire of revenge.

BORI CE: 12-126-049

एतद्दृष्टं मया राजंस्ततश्च वचनं श्रुतम्
आशामपनयस्वाशु ततः कृशतरीमिमाम्

MN DUTT: 07-128-023

एतद् दृष्टं मया राजंस्तथा च वचनं श्रुतम्
आशामपनयस्वाशु ततः कृशतरीमिमाम्

M. N. Dutt: I saw all this, O king, and heard the words I have said. Dispell your hope that is even slenderer than any of those which the sage pointed out.

BORI CE: 12-126-050

भीष्म उवाच
स तत्रोक्तो महाराज ऋषभेण महात्मना
सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरीं तदा

MN DUTT: 07-128-024

भीष्म उवाच स तथोक्तस्तदा राजन् ऋषभेण महात्मना
सुमित्रोऽपनयत् क्षिप्रमाशां कृशतरी ततः

M. N. Dutt: Bhishma said Thus addressed, O king, by the great Rishabha, king Sumitra quickly renounced the hope that was in his heart and which was slenderer than any of the various sorts of hope pointed out by the emaciated Rishi.

BORI CE: 12-126-051

एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम
स्थिरो भव यथा राजन्हिमवानचलोत्तमः

MN DUTT: 07-128-025

एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम
स्थिरो भव महाराज हिमवानिव पर्वतः

M. N. Dutt: Do you also, O son of Kunti, hearing these words of mine, be calm and composed like Himavat.

BORI CE: 12-126-052

त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह
श्रुत्वा मम महाराज न संतप्तुमिहार्हसि

MN DUTT: 07-128-026

त्वं हि प्रष्टा च श्रोता च कृच्छ्रेष्वनुगतेष्विह
श्रुत्वा मम महाराज न संतप्तुमिहार्हसि

M. N. Dutt: Stricken with distress you have questioned me and heard my answer. Fiaving heard it, O monarch, you should remove these regrets of yours.

Home | About | Back to Book 12 Contents | ← Chapter 125 | Chapter 127 →