Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 125

BORI CE: 12-125-001

युधिष्ठिर उवाच
शीलं प्रधानं पुरुषे कथितं ते पितामह
कथमाशा समुत्पन्ना या च सा तद्वदस्व मे

MN DUTT: 07-125-001

युधिष्ठिर उवाच शीलं प्रधानं पुरुषे कथितं ते पितामह
कथं त्वाशा समुत्पन्ना या चाशा तद् वदस्व मे

M. N. Dutt: Yudhishthira said You have said, O grandfather, that conduct is the first thing (for a man). Whence, however, does Hope arise? Tell me what it is.

BORI CE: 12-125-002

संशयो मे महानेष समुत्पन्नः पितामह
छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरंजय

MN DUTT: 07-125-002

संशयो मे महानेष समुत्पन्नः पितामह
छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरजय

M. N. Dutt: This great doubt has occupied my mind. There is no other person than you, Osubjugator of hostile towns, who can remove it!

BORI CE: 12-125-003

पितामहाशा महती ममासीद्धि सुयोधने
प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो

MN DUTT: 07-125-003

पितामहाशा महती ममासीद्धि सुयोधने
प्राप्ते युद्धे तु तद् युक्तं तत् कर्तायमिति प्रभो

M. N. Dutt: O grandfather, I had great hope about Suyodhana that when a battle was about to take place, he would, O lord, do what was proper.

BORI CE: 12-125-004

सर्वस्याशा सुमहती पुरुषस्योपजायते
तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम्

MN DUTT: 07-125-004

सर्वस्याशा सुमहती पुरुषस्योपजायते
तस्यां विहन्यमानायां दुःखो मृत्युर्न संशयः

M. N. Dutt: Hope is tne sheet-anchor of every man. When that hope is destroyed, great grief follows which, forsooth, is almost equal to death itself.

BORI CE: 12-125-005

सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना
धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम

MN DUTT: 07-125-005

सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना
धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम

M. N. Dutt: Fool that I am, Dhritarashtra's wicked son, Duryodhana, destroyed the hope I had entertained. Mark, O king, the foolishness of my mind.

BORI CE: 12-125-006

आशां महत्तरां मन्ये पर्वतादपि सद्रुमात्
आकाशादपि वा राजन्नप्रमेयैव वा पुनः

MN DUTT: 07-125-006

आशां महत्तरां मन्ये पर्वतादपि सदुमात्
आकाशादपि वा राजनप्रमेयैव वा पुनः

M. N. Dutt: I think that hope is bigger than a mountain with all its trees. Or, perhaps, it is bigger than the sky itself. Or, perhaps, O king, it is really immeasurable.

BORI CE: 12-125-007

एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा
दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः

MN DUTT: 07-125-007

एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा
दुर्लभत्वाच्च पश्यामि किमन्यद् दुर्लभं ततः

M. N. Dutt: Hope, O chief of the Kurus, is highly difficult of being understood and equally difficult of being conquered. Seeing this last attribute of Hope, I ask, what else is so unconquerable as this?

BORI CE: 12-125-008

भीष्म उवाच
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत्
इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च

MN DUTT: 07-125-008

भीष्म उवाच अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत्
इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च

M. N. Dutt: Bhishma said I shall describe to you, O Yudhishthira, regarding it, the discourse between Sumitra and Rishabha that took place in days of yore, Listen to it!

BORI CE: 12-125-009

सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः
ससार स मृगं विद्ध्वा बाणेन नतपर्वणा

MN DUTT: 07-125-009

सुमित्रो नाम राजर्षिर्हहयो मृगयां गतः
ससार स मृगं विद्ध्वा बाणेनानतपर्वणा

M. N. Dutt: A royal sage of the Haihaya family, Sumitra by namre, went a hunting. Having pierced a deer with a straight arrow, he pursued it.

BORI CE: 12-125-010

स मृगो बाणमादाय ययावमितविक्रमः
स च राजा बली तूर्णं ससार मृगमन्तिकात्

MN DUTT: 07-125-010

स मृगो बाणमादाय यथामितविक्रमः
स च राजा बलात् तूर्णं ससार मृगयूथपम्

M. N. Dutt: Endued with great strength, the deer ran ahead, with the arrow sticking to him. The king was equally powerful, and accordingly pursued his precious game with great speed.

BORI CE: 12-125-011

ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः
मुहूर्तमेव राजेन्द्र समेन स पथागमत्

MN DUTT: 07-125-011

ततो निम्न स्थलं चैव स मृगोऽद्रवदाशुगः
मुहूर्तमिव राजेन्द्र समेन स पथागमत्

M. N. Dutt: The animal, highly fleet, quickly ran a low ground and then a level plain.

BORI CE: 12-125-012

ततः स राजा तारुण्यादौरसेन बलेन च
ससार बाणासनभृत्सखड्गो हंसवत्तदा

MN DUTT: 07-125-012

ततः स राजा तारुण्यादौरसेन बलेन च
ससार बाणासनभृत् सखगोऽसौ तनुत्रवान्

M. N. Dutt: The king, young, active, and strong, and armed with bow and sword and protected with a coat of mail, still pursued it.

BORI CE: 12-125-013

तीर्त्वा नदान्नदीश्चैव पल्वलानि वनानि च
अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन्

MN DUTT: 07-125-013

ततो नदान नदीश्चैव पल्वलानि बनानि च
अतिक्रम्याभ्यतिक्रम्य ससारैको वनेचरः

M. N. Dutt: Having none with him to chase the animal through the forest, the king crossed many rivers and lakes.

BORI CE: 12-125-014

स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम्
पुनरभ्येति जवनो जवेन महता ततः

MN DUTT: 07-125-014

स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम्
पुनरभ्येति जवनो जवेन महता ततः

M. N. Dutt: Possessed of great fleetness the animal, at its will, appearing now and then before the king, ran on with great quickness.

BORI CE: 12-125-015

स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः
प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम्

MN DUTT: 07-125-015

स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः
प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम्

M. N. Dutt: Pierced with many arrows by the king, that wild animal, O monarch, as if in sport, again and again lessened the distance between itself and the pursuer.

BORI CE: 12-125-016

पुनश्च जवमास्थाय जवनो मृगयूथपः
अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम्

MN DUTT: 07-125-016

पुनश्च जवमास्थाय जवनो मृगयूथपः
अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम्

M. N. Dutt: Repeatedly showing its quickness and crossing one forest after another, it now and then appeared before the king at a near point.

BORI CE: 12-125-017

तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः
समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत्

MN DUTT: 07-125-017

तस्य मर्मच्छिदं घोरं तीक्ष्णं चामित्रकदर्शनः
समादाय शरं श्रेष्ठं कार्मुके तु तथासृजत्

M. N. Dutt: At last, taking up a very excellent arrow, sharp, terrible, and capable of cutting the very vitals, the crusher of foes, set it on his bowstring.

BORI CE: 12-125-018

ततो गव्यूतिमात्रेण मृगयूथपयूथपः
तस्य बाणपथं त्यक्त्वा तस्थिवान्प्रहसन्निव

MN DUTT: 07-125-018

ततो गव्यूतिमात्रेण मृगयूथपयूथपः
तस्य बाणपथं मुक्त्वा तस्थिवान् प्रहसन्निव

M. N. Dutt: That huge animal then, as if laughing at the pursuer's efforts, suddenly went to a great distance by reaching a point full four miles ahead of the range of the arrow.

BORI CE: 12-125-019

तस्मिन्निपतिते बाणे भूमौ प्रज्वलिते ततः
प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत्

MN DUTT: 07-125-019

तस्मिन् निपतिते बाणे भूमौ ज्वलिततेजसि
प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत्

M. N. Dutt: That effulgent arrow accordingly fell on the ground. The deer entered a large forest, but the king still pursued it.

BORI CE: 12-125-020

प्रविश्य तु महारण्यं तापसानामथाश्रमम्
आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः

MN DUTT: 07-126-001

भीष्म उवाच प्रविश्य स महारण्यं तापसानामथाश्रमम्
आससाद ततो राजा श्रान्तचोपाविशत् तदा

M. N. Dutt: Bhishma said Having entered that large forest, the king arrived at an asylum of ascetics. Worn out with toil, he sat himself down for rest.

BORI CE: 12-125-021

तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा
समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि

MN DUTT: 07-126-002

तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा
समेत्य ऋषयस्तस्मिन् पूजां चक्रुर्यथाविधि

M. N. Dutt: Seeing him armed with bow, exhausted with toil, and hungry, the ascetics approached him and honoured him duly.

Corresponding verse not found in BORI CE

MN DUTT: 07-126-003

स पूजामृषिभिर्दत्तां सम्प्रगृह्य नराधिपः
अपृच्छत् तापसान् सर्वांस्तपसो वृद्धिमुत्तमाम्

M. N. Dutt: Accepting the honours offered by the Rishis, the king asked them about the progress and advancement to their penances.

Corresponding verse not found in BORI CE

MN DUTT: 07-126-004

ते तस्य राज्ञो वचनं सम्प्रगृह्य तपोधनाः
ऋषयो राजशार्दूलं तमपृच्छन् प्रयोजनम्

M. N. Dutt: Duly answering the questions of the king, those Rishis having asceticism for wealth, asked that foremost of kings as to the cause of his coming to that retreat.

BORI CE: 12-125-022

ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम्
केन भद्रमुखार्थेन संप्राप्तोऽसि तपोवनम्

MN DUTT: 07-126-004

ते तस्य राज्ञो वचनं सम्प्रगृह्य तपोधनाः
ऋषयो राजशार्दूलं तमपृच्छन् प्रयोजनम्

MN DUTT: 07-126-005

केन भद्र सुखार्थेन सम्प्राप्तोऽसि तपोवनम्
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर

M. N. Dutt: Duly answering the questions of the king, those Rishis having asceticism for wealth, asked that foremost of kings as to the cause of his coming to that retreat. And they said,-Blessed be you, in pursuit of what delightful object have you, O king, come to this hermitage, walking on foot and armed with sword, bow and arrows?

BORI CE: 12-125-023

पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर
एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद
कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः

MN DUTT: 07-126-006

एतदिच्छामहे श्रोतुं कुतः प्राप्तोऽसि मानद
कस्मिन् कुले तु जातस्त्वं किंनामा चासि ब्रूहि नः

M. N. Dutt: We wish to hear whence you are coming, O giver of honours! Tell us also in what family you are born and what your name is!-

BORI CE: 12-125-024

ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ
आचख्यौ तद्यथान्यायं परिचर्यां च भारत

BORI CE: 12-125-025

हैहयानां कुले जातः सुमित्रो मित्रनन्दनः
चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः
बलेन महता गुप्तः सामात्यः सावरोधनः

MN DUTT: 07-126-007

ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ
आचचक्षे यथान्यायं परिचर्यां च भारत
हैहयानां, कुले जातः सुमित्रो मित्रनन्दनः
चरामि मृगयूथानि निनन् बाणैः सहस्रशः
बलेन महता गुप्तः सामात्यः सावरोधनः
मृगस्तु विद्धो बाणेन मया सरति शल्यवान्

M. N. Dutt: Thus addressed, O foremost of men, the king described himself, O Bharata, saying.-I am born in the family of the Haihayas. My name is Sumitra, and I am the son of Mitra. I chase herds of deer, killing them in thousands with my shafts. Accompanied by a large army and my ministers and the ladies of my household, I have come out ahunting. I struck a deer with a shaft, but the animal with the arrow shaft, but the animal with arrow sticking to his body ran speedily.

BORI CE: 12-125-026

मृगस्तु विद्धो बाणेन मया सरति शल्यवान्
तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया
भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः

MN DUTT: 07-126-008

तं द्रवन्तमनुप्राप्तो वनमेतद् यदृच्छया
भवत्सकाशं नष्टश्रीर्हताशः श्रमकर्शितः

M. N. Dutt: In chasing it I have, purposelessly arrived at this forest and find myself before you, shorn of splendour, toil worn, and with hope disappointed.

BORI CE: 12-125-027

किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः
भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः

MN DUTT: 07-126-009

किं नु दुःखमतोऽन्यद् वै यदहं श्रमकर्शितः
भवतामाश्रमं प्राप्तो हताशो भ्रष्टलक्षणः

M. N. Dutt: What can be more pitiable than this, viz., that I have arrived at this hermitage, exhausted with toil, shorn of the signs of royalty, and disappointed of my hopes.

BORI CE: 12-125-028

न राजलक्षणत्यागो न पुरस्य तपोधनाः
दुःखं करोति तत्तीव्रं यथाशा विहता मम

MN DUTT: 07-126-010

न राजलक्षणत्यागो न पुरस्य तपोधनाः
दुःखं करोति तत् तीनं यथाऽऽशा विहता मम

M. N. Dutt: I am not at all sorry, Oh ye ascetics, at my being now divested of the sins of royalty or at my being now at a distance from my capital. I feel, however, a great grief for my hopes being frustrated.

BORI CE: 12-125-029

हिमवान्वा महाशैलः समुद्रो वा महोदधिः
महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः

MN DUTT: 07-126-011

हिमवान् वा महाशैलः समुद्रो वा महोदधिः
महत्त्वान्नान्वपद्येतां नभसो वान्तरं तथा

M. N. Dutt: The king of mountains, viz., Himavat, and that vast receptacle of waters, viz., the ocean, cannot, for its vastness, equal the extent of the sky.

BORI CE: 12-125-030

भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः
भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-126-012

आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः

M. N. Dutt: Oh ye ascetics, likewise, I also cannot make out the limit of hope. With penances you have made yourselves omniscient. There is nothing which is hidden from you.

BORI CE: 12-125-031

आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा
किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम्

MN DUTT: 07-126-013

भवन्तः सुमहाभागास्तस्मात् पृच्छामि संशयम्
आशावान् पुरुषो यः स्यादन्तरिक्षमथापि वा
किं नु ज्यायस्तरं लोके महत्त्वात् प्रतिभाति वः
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम्

M. N. Dutt: You are also highly blessed. I beg you, therefore, to remove my doubt. Which of these two appears vaster to you, hope of man, or the wide sky? I desire to hear fully, what is so unconquerable as hope.

BORI CE: 12-125-032

यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम्
न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुंगवाः

MN DUTT: 07-126-014

यदि गुह्यं न वो नित्यं तदा प्रब्रूत मा चिरम्
न गुह्यं श्रोतुमिच्छामि युष्मद्भयो द्विजसत्तमाः

M. N. Dutt: If the subject be one which you can properly describe, then tell me all about it forthwith. I do not wish, ye foremost of the twice-born, to hear anything from you be a mystery and improper to describe. that may

BORI CE: 12-125-033

भवत्तपोविघातो वा येन स्याद्विरमे ततः
यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः

BORI CE: 12-125-034

एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः
भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः

MN DUTT: 07-126-015

भवत् तपोविघातो वा यदि स्याद् विरमे ततः
यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः
एतत् कारणसामर्थ्यं श्रोतुमिच्छामि तत्त्वतः
भवन्तोऽपि तपोनित्या ब्रूयुरेतत् समन्विताः

M. N. Dutt: If again the subject be injurious to your penances, I would not wish you to describe. If the question asked by me be a befitting subject of discourse, I would then wish to hear the cause fully. Devoted to penances as ye are, do ye all instruct me on the subject.'

Home | About | Back to Book 12 Contents | ← Chapter 124 | Chapter 126 →