Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 124

BORI CE: 12-124-001

युधिष्ठिर उवाच
इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि
धर्मस्य शीलमेवादौ ततो मे संशयो महान्

MN DUTT: 07-124-001

युधिष्ठिर उवाच इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि
धर्मस्य शीलमेवादी ततो मे संशयो महान्

M. N. Dutt: Yudhishthira said All persons on Earth, O foremost of men, speak highly of virtuous conduct, I have, however, great misgivings regarding this subject of their praise.

BORI CE: 12-124-002

यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर
श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते

MN DUTT: 07-124-002

यदि तच्छक्यमस्माभिर्जातुं धर्मभृतां वर
श्रोतुमिच्छामि तत् सर्वं यथैतदुपलभ्यते

M. N. Dutt: If the subject be not far from our comprehension, O foremost of virtuous men, I wish to hear everything about the way in which virtuous conduct can be acquired.

BORI CE: 12-124-003

कथं नु प्राप्यते शीलं श्रोतुमिच्छामि भारत
किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर

MN DUTT: 07-124-003

कथं तत् प्राप्यते शीलं श्रोतुमिच्छामि भारत
किंलक्षणं च तत् प्रोक्तं ब्रूहि मे वदतां वरः

M. N. Dutt: How is, that conduct acquired, O Bharata! I wish to hear it. Tell me also, O foremost of orators, what are the characteristics of that conduct.

BORI CE: 12-124-004

भीष्म उवाच
पुरा दुर्योधनेनेह धृतराष्ट्राय मानद
आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम्

MN DUTT: 07-124-004

भीष्म उवाच पुरा दुर्योधनेनेह धृतराष्ट्राय मानद
आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम्
इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह
सभायां चाह वचनं तत् सर्वं शृणु भारत

M. N. Dutt: Bhishma said 'Formerly, O givers of honours, Duryodhana while burning within at your and your brothers' prosperity at Indraprastha, and for the jeers he received for his mistakes at the grand palace, had asked his father Dhritarashtra the same question. Hear what transpired at that time, O Bharata.

BORI CE: 12-124-005

इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह
सभायां चावहसनं तत्सर्वं शृणु भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-124-006

भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम्
दुर्योधनस्तदासीनः सर्वं पित्रे न्यवेदयत्

MN DUTT: 07-124-005

भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम्
दुर्योधनस्तदाऽऽसीनः सर्वं पित्रे न्यवेदयत्

M. N. Dutt: Having seen that grand palace and that great prosperity of yours, Duryodhana, while sitting before his father described to him of all he had seen.

BORI CE: 12-124-007

श्रुत्वा च धृतराष्ट्रोऽपि दुर्योधनवचस्तदा
अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः

MN DUTT: 07-124-006

श्रुत्वा हि धृतराष्ट्रश्च दुर्योधनवचस्तदा
अब्रवीत् कर्णसहितं दुर्योधनमिदं वचः

M. N. Dutt: Having heard the words of Duryodhana, Dhritarashtra, addressing his son and Karna, replied to him as follows.

BORI CE: 12-124-008

किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः
श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यसि

MN DUTT: 07-124-007

धृतराष्ट्र उवाच किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः
श्रुत्वा त्वामनुनेष्यामि यदि सम्यग् भविष्यति

M. N. Dutt: Dhritarashtra said Why do you grieve, O son! I wish to hear the cause fully. If after hearing the reasons they appear to be sufficient, I shall then try to instruct you.

BORI CE: 12-124-009

यथा त्वं महदैश्वर्यं प्राप्तः परपुरंजय
किंकरा भ्रातरः सर्वे मित्राः संबन्धिनस्तथा

MN DUTT: 07-124-008

त्वया च महदैश्वर्यं प्राप्तं परपुञ्जय
किंकरा भ्रातरः सर्वे मित्रसम्बन्धिनः सदा

M. N. Dutt: O subjugator of hostile towns, you too have acquired great affluence. All your brothers are ever obedient to your, as also all your friends and relatives.

BORI CE: 12-124-010

आच्छादयसि प्रावारानश्नासि पिशितोदनम्
आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक

MN DUTT: 07-124-009

आच्छादयसि प्रावारान नासि पिशितौदनम्
आजानेया वहन्त्यश्वाः केनासि हरिणः कृशः

M. N. Dutt: You are clad in the best robes. You take the richest food. Horses of the best species bear you. Why then have you become pale and emaciated?

BORI CE: 12-124-011

दुर्योधन उवाच
दश तानि सहस्राणि स्नातकानां महात्मनाम्
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने

MN DUTT: 07-124-010

दुर्योधन उवाच दश तानि सहस्राणि स्नातकानां महात्मनाम्
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने

M. N. Dutt: Duryodhana said Ten thousands of great Snataka Brahmanas daily take their food at Yudhishthira's palace from plates of gold.

BORI CE: 12-124-012

दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम्
अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च

BORI CE: 12-124-013

दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम्
अमित्राणां सुमहतीमनुशोचामि मानद

MN DUTT: 07-124-011

दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम्
अश्वांस्तित्तिरकल्माषान् वस्त्राणि विविधानि च
दृष्ट्वा तां पाण्डवेयानामृद्धिं वैश्रवणीं शुभाम्
अमित्राणां सुमहतीमनुशोचामि भारत

M. N. Dutt: Seeing his beautiful palaces adorned with excellent flowers and fruits, his horses of the Tittiri and the Kalmasha breeds, his dresses of various sorts, indeed, seeing that high prosperity of my enemies, viz., the sons of Pandu,-a prosperity resembling that of Vaishravana himself,-I am burning with grief, O Bharata!-

BORI CE: 12-124-014

धृतराष्ट्र उवाच
यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे
विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक

MN DUTT: 07-124-012

धृतराष्ट्र उवाच यदीच्छसि श्रियं तात तादृशी सा युधिष्ठिरे
विशिष्टां वा नरव्याघ्र शीलवान् भव पुत्रक

M. N. Dutt: Dhritarashtra said If you wish, O sire, to acquire prosperity like that of Yudhishthira or that which is even superior to it, do you then, O son, try to be of virtuous conduct.

BORI CE: 12-124-015

शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः
न हि किंचिदसाध्यं वै लोके शीलवतां भवेत्

MN DUTT: 07-124-013

शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः
न हि किंचिदसाध्यं वै लोके शीलवतां भवेत्

M. N. Dutt: Forsooth, one may, by his conduct alone, conquer the three words. There is nothing which virtuous persons cannot obtain.

BORI CE: 12-124-016

एकरात्रेण मान्धाता त्र्यहेण जनमेजयः
सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान्

MN DUTT: 07-124-014

एकरात्रेण मान्धाता त्र्यहेण जनमेजयः
सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिरे

M. N. Dutt: Mandhata conquered the whole word in only one night, Janamejaya, in course of three; and Nabhaga, in course of seven.

BORI CE: 12-124-017

एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः
अतस्तेषां गुणक्रीता वसुधा स्वयमागमत्

MN DUTT: 07-124-015

एते हि पार्थिवाः सर्वे शीलवन्तो दयान्विताः
अतस्तेषां गुणक्रीता वसुधा स्वयमागता

M. N. Dutt: All these kings were endued with mercy and virtuous conduct. Therefore, the Earth came to them at their will, won over by their virtues!

Corresponding verse not found in BORI CE

MN DUTT: 07-124-016

दुर्योधन उवाच कथं तत् प्राप्यते शीलं श्रोतुमिच्छामि भारत
येन शीलेन तैः प्राप्ता क्षिप्रमेव वसुन्धरा

M. N. Dutt: Duryodhana said I wish to hear, O Bharata, how that conduct may be acquired, by which the Earth was won by them so quickly!-

BORI CE: 12-124-018

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत

MN DUTT: 07-124-017

धृतराष्ट्र उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत

M. N. Dutt: Dhritarashtra said Regarding it the following old narrative is cited. It was formerly recited by Narada, with regard to virtuous conduct.

BORI CE: 12-124-019

प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः
शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम्

MN DUTT: 07-124-018

प्रहादेन हृतं राज्यं महेन्द्रस्य महात्मनः
शीलमाश्रित्या दैत्येन त्रैलोक्यं च वशे कृतम्

M. N. Dutt: In days of yore, the Daitya Prahlada, by the merit of his conduct, snatched from the great Indra his sovereignty and brought the three worlds under subjection.

BORI CE: 12-124-020

ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः
उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम्

MN DUTT: 07-124-019

ततो बृहस्पति शक्रः प्राञ्जलिः समुपस्थितः
तमुवाच महाप्राज्ञः श्रेय इच्छामि वेदितुम्

M. N. Dutt: Shakra then, with joined hands, approached Brihaspati. Endued with great wisdom, the god of the celestials addressed to the great preceptor, saying,-I desire you to tell me the source of happiness.

BORI CE: 12-124-021

ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम्
कथयामास भगवान्देवेन्द्राय कुरूद्वह

MN DUTT: 07-124-020

ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम्
कथयामास भगवान् देवेन्द्राय कुरूद्वह

M. N. Dutt: Thus accosted, Brihaspati said to him that Knowledge is the source of the greatest happiness.

BORI CE: 12-124-022

एतावच्छ्रेय इत्येव बृहस्पतिरभाषत
इन्द्रस्तु भूयः पप्रच्छ क्व विशेषो भवेदिति

MN DUTT: 07-124-021

एतावच्छ्रेय इत्येव बृहस्पतिरभाषत
इन्द्रस्तु भूयः पप्रच्छ को विशेषो भवेदिति

M. N. Dutt: Indeed, Brihaspati pointed out knowledge to be the source of supreme happiness. Indra, however, once more asked him as to whether there was any thing superior to that.

BORI CE: 12-124-023

बृहस्पतिरुवाच
विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः
तत्रागमय भद्रं ते भूय एव पुरंदर

MN DUTT: 07-124-022

बृहस्पतिरुवाच विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः
अत्रागमय भद्रं ते भूय एवं सुरर्षभ

M. N. Dutt: Brihaspati said There is some thing, O son, which is still higher. The great Bhargava (Ushanas) will instruct your better. Go to him, blessed be you, and enquire of him, O king of the celestials!

BORI CE: 12-124-024

धृतराष्ट्र उवाच
आत्मनस्तु ततः श्रेयो भार्गवात्सुमहायशाः
ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः

MN DUTT: 07-124-023

आत्मनस्तु ततः श्रेयो भार्गवात् सुमहातपाः
ज्ञानमागमयत् प्रीत्या पुनः स परमद्युतिः

M. N. Dutt: Endued with great ascetic merit and effulgence, the king of the celestials then went to Bhargava and acquired from him, with a gratified heart, a knowledge of that which was to his greatest good.

BORI CE: 12-124-025

तेनापि समनुज्ञातो भार्गवेण महात्मना
श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः

MN DUTT: 07-124-024

तेनापि समनुज्ञातो भार्गवेण महात्मना
श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः

M. N. Dutt: Acquiring the permission of the great Bhargava, the celebrator of a hundred sacrifices once more asked the sage as to whether there was anything superior to what the sage had already told him.

BORI CE: 12-124-026

भार्गवस्त्वाह धर्मज्ञः प्रह्रादस्य महात्मनः
ज्ञानमस्ति विशेषेण ततो हृष्टश्च सोऽभवत्

MN DUTT: 07-124-025

भार्गवस्त्वाह सर्वज्ञः प्रहादस्य महात्मनः
ज्ञानमस्मि विशेषेणेत्युक्तो हृष्टश्च सोऽभवत्

M. N. Dutt: The omniscient Bhargava said,-The great Prahlada has better knowledge!-Learning this, Indra became highly pleased.

BORI CE: 12-124-027

स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः
सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम्

MN DUTT: 07-124-026

स ततो ब्राह्मणो भूत्वा प्रहादं पाकशासनः
गत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम्

M. N. Dutt: The chastiser of Paka, endued with supreme intelligence, assumed the form of a Brahman and going to Prahlada, asked him saying-I desire to hear what conduces to felicity.

BORI CE: 12-124-028

प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ
त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते

MN DUTT: 07-124-027

प्रहादस्त्वब्रवीद् विप्रं क्षणो नास्ति द्विजर्षभ
त्रैलोक्यराज्यसक्तस्य ततो नोपदिशामि ते

M. N. Dutt: Prahlada answered the Brahmana, saying,-O chief of the twice-born, I have no time, being wholly engaged with the task of ruling the three worlds!-I cannot therefore, instruct you.

BORI CE: 12-124-029

ब्राह्मणस्त्वब्रवीद्वाक्यं कस्मिन्काले क्षणो भवेत्
ततोपदिष्टमिच्छामि यद्यत्कार्यान्तरं भवेत्

MN DUTT: 07-124-028

ब्राह्मणस्त्वब्रवीद् राजन् यस्मिन् काले क्षणो भवेत्
तदोपादेष्टुमिच्छामि यदाचयमनुत्तमम्

M. N. Dutt: The Brahmana said,-O king when you may have leisure, I wish to listen to your instructions about that conduct which yields good!

BORI CE: 12-124-030

ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिने
तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा

MN DUTT: 07-124-029

ततः प्रीतोऽभवद् राजा प्रह्लादो ब्रह्मवादिनः
तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा

M. N. Dutt: At this answer, king Prahlada became pleased with that Brahmavadin. Saying,-So be it!-he availed of a favourable opportunity for delivering to the Brahma the truths of knowledge.

BORI CE: 12-124-031

ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम्
चकार सर्वभावेन यद्वत्स मनसेच्छति

MN DUTT: 07-124-030

ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम्
चकार सर्वभावेन यदस्य मनसेप्सितम्

M. N. Dutt: The Brahmana duly treated Prahlada as a disciple should his preceptor, and began with his whole heart to do what Prahlada wished.

BORI CE: 12-124-032

पृष्टश्च तेन बहुशः प्राप्तं कथमरिंदम
त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे

MN DUTT: 07-124-031

पृष्टश्च तेन बहुशः प्राप्तं कथमनुत्तमम्
त्रैलोक्यराज्यं धर्मज्ञ कारणं तद् ब्रवीहि मे
प्रह्लादोऽपि महाराज ब्राह्मणं वाक्यमब्रवीत्

M. N. Dutt: Many a time the Brahmana enquired, saying,O chastiser of enemies by what means have you been able to acquire the sovereignty of the three worlds? Tell me, O pious king, what those means are!-Prahlada, O king, answered the question of the Brahmana.

BORI CE: 12-124-033

प्रह्राद उवाच
नासूयामि द्विजश्रेष्ठ राजास्मीति कदाचन
कव्यानि वदतां तात संयच्छामि वहामि च

MN DUTT: 07-124-032

प्रह्लाद उवाच नासूयामि द्विजान् विप्र राजास्मीति कदाचन
काव्यानि वदतां तेषां संयच्छामि वहामि च

M. N. Dutt: Prahlada said I do not, O twice-born one, feel any pride for my being a king, nor do I entertain any hostile feeling towards the Brahmanas! On the other hand, I accept and follow the policy they describe to me based upon the teachings of Shukra.

BORI CE: 12-124-034

ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा
ते मा कव्यपदे सक्तं शुश्रूषुमनसूयकम्

MN DUTT: 07-124-033

ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा
ते मां काव्यपथे युक्तं शुश्रूषुमनसूयकम्

M. N. Dutt: Full confident they say to me what they wish to say, and restrain me from unrighteous or improper courses. I am ever obedient to the teachings of Shukra. I wait upon and serve the Brahmanas and my elders. I bear no malice.

BORI CE: 12-124-035

धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम्
समाचिन्वन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः

MN DUTT: 07-124-034

धर्मात्मानं जितक्रोधं नियतं संयतेन्द्रियम्
समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः

M. N. Dutt: I am of righteous soul. I have conquered anger. I am self-controlled, and all my senses are under restraint. Those twice-born ones that are my instructors give me wholesome advice like bees dropping honey into the cells of their comb.

BORI CE: 12-124-036

सोऽहं वागग्रपिष्टानां रसानामवलेहिता
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः

MN DUTT: 07-124-035

सोऽहं वागाविद्यानां रसानामवलेहिता
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः

M. N. Dutt: I taste the ambrosia dropped by those learned men, and like the Moon among the stars I live among the members of my family.

BORI CE: 12-124-037

एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम्
यद्ब्राह्मणमुखे कव्यमेतच्छ्रुत्वा प्रवर्तते

MN DUTT: 07-124-036

एतत् पृथिव्याममृतमेतच्चक्षुरनुत्तमम्
यद् ब्राह्मणमुखे काव्यमेतच्छुत्वा प्रवर्तते

M. N. Dutt: Even listening to the teachings of Shukra from the lips of Brahmanas and following them in practise, is this nectar on Earth, even this is the clearest eye.

BORI CE: 12-124-038

धृतराष्ट्र उवाच
एतावच्छ्रेय इत्याह प्रह्रादो ब्रह्मवादिनम्
शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत्

BORI CE: 12-124-039

यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम
वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः

MN DUTT: 07-124-037

एतावच्छ्रेय इत्याह प्रह्लादो ब्रह्मवादिनम्
शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत्
यथावद् गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तमा वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः

M. N. Dutt: The good of a man consists in these, Thus said Prahlada to that utterer of Brahma. Served dutifully by him, the chief of the Asuras once more said,-O foremost of twice-born ones, I am highly pleased with you for your dutiful conduct towards me. Ask of me the boon you wish, blessed be you, for I shall grant you what you will ask.

BORI CE: 12-124-040

कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः
प्रह्रादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत

MN DUTT: 07-124-038

कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः
प्रह्लादस्त्वब्रवीत् प्रीतो गृह्यतां वर इत्युत

M. N. Dutt: The Brahmana answered the king of the Asuras saying,-Very well. I will obey you.-Prahlada, pleased with him, said,-Take what you wish.

BORI CE: 12-124-041

ब्राह्मण उवाच
यदि राजन्प्रसन्नस्त्वं मम चेच्छसि चेद्धितम्
भवतः शीलमिच्छामि प्राप्तुमेष वरो मम

MN DUTT: 07-124-039

ब्राह्मण उवाच यदि राजन् प्रसन्नस्त्वं मम चेदिच्छसि प्रियम्
भवतः शीलमिच्छामि प्राप्तुमेष वरो मम

M. N. Dutt: The Brahmana said for. If, O king, you have been pleased with me and if you wish to do what is agreeable to me, I wish then to acquire your behaviour? This is the boon that I pray

BORI CE: 12-124-042

धृतराष्ट्र उवाच
ततः प्रीतश्च दैत्येन्द्रो भयं चास्याभवन्महत्
वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत

MN DUTT: 07-124-040

ततः प्रीतस्तु दैत्येन्द्रो भयमस्याभवन्महत्
वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत

M. N. Dutt: At this, though pleased, Prahlada became stricken with a great fear. Indeed when this boon was indicated by the Brahmana, the Asura king thought that the solicitor could not be an ordinary person.

BORI CE: 12-124-043

एवमस्त्विति तं प्राह प्रह्रादो विस्मितस्तदा
उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत्

MN DUTT: 07-124-041

एवमस्त्विति स प्राह प्रह्लादो विस्मितस्तदा
उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत्

M. N. Dutt: Wondering much, Prahlada at last said,-Let it be so!-Having, however, granted the boon, the Asura king became filled with grief.

BORI CE: 12-124-044

दत्ते वरे गते विप्रे चिन्तासीन्महती ततः
प्रह्रादस्य महाराज निश्चयं न च जग्मिवान्

MN DUTT: 07-124-042

दत्ते वरे गते विप्रे चिन्ताऽऽसीन्महती तदा
प्रह्लादस्य महाराज निश्चयं न च जग्मिवान्

M. N. Dutt: Having received the boon, the Brahmana went away, but Prahlada, O king, was stricken with a deep anxiety and knew not what to do.

BORI CE: 12-124-045

तस्य चिन्तयतस्तात छायाभूतं महाद्युते
तेजो विग्रहवत्तात शरीरमजहात्तदा

BORI CE: 12-124-046

तमपृच्छन्महाकायं प्रह्रादः को भवानिति
प्रत्याह ननु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया

MN DUTT: 07-124-043

तस्य चिन्तयतस्तावच्छायाभूतं महाद्युति
तेजो विग्रहवत् तात शरीरमजहात् तदा
तमपृच्छन्महाकायं प्रह्लादः को भवानिति
प्रत्याहतं तु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया

M. N. Dutt: While the Asura king sat brooding over the matter, a flame of light came out of his person. It had a shadowy form of great effulgence and huge proportions. Prahlada asked the form, saying,-Who are You?-The form answered, saying-—I am the embodiment of your conduct. Renounced by you I am going away.

BORI CE: 12-124-047

तस्मिन्द्विजवरे राजन्वत्स्याम्यहमनिन्दितम्
योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः
इत्युक्त्वान्तर्हितं तद्वै शक्रं चान्वविशत्प्रभो

MN DUTT: 07-124-044

तस्मिन् द्विजोत्तमे राजन् वत्स्याम्यहमनिन्दिते
योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः

M. N. Dutt: I shall henceforth, O king, dwell in that blameless and foremost of Brahmanas who had become your devoted disciple!-Having said these words, the form vanished and soon after entered the body of Shakra.

BORI CE: 12-124-048

तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोऽपरः
शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत्

MN DUTT: 07-124-045

तस्मिंस्तेजसि याते तु तादृगरूपस्ततोऽपरः
शरीरानिःसृतस्तस्य को भवानिति चाब्रवीत्

M. N. Dutt: After the disappearance of that form, another of similar form issued out of Prahlada's body. The Daitya king addressing it, said,-Who are you?

BORI CE: 12-124-049

धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः
तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम्

MN DUTT: 07-124-046

इत्युक्त्वान्तर्हितं तद् वै शक्रं चान्वाविशत् प्रभो
धर्म प्रह्लाद मां विद्धि यत्रासौ द्विजसत्तमः
तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम्

M. N. Dutt: The form answered, saying,-Know me, O Prahlada, for the embodiment of Righteousness, I shall go there where that foremost of Brahmanas is, for, o king of the Daityas, I reside there where Conduct lives!

BORI CE: 12-124-050

ततोऽपरो महाराज प्रज्वलन्निव तेजसा
शरीरान्निःसृतस्तस्य प्रह्रादस्य महात्मनः

MN DUTT: 07-124-047

ततोऽपरो महाराज प्रज्वलन्निव तेजसा
शरीरानिःसृतस्तस्य प्रह्लादस्य महात्मनः

M. N. Dutt: Upon the disappearance of Righteousness, a third highly effulgent form, O monarch, issued out of the body of the great Prahlada.

BORI CE: 12-124-051

को भवानिति पृष्टश्च तमाह स महाद्युतिः
सत्यमस्म्यसुरेन्द्राग्र्य यास्येऽहं धर्ममन्विह

MN DUTT: 07-124-048

को भवानिति पृष्टश्च तमाह स महाद्युतिः
सत्यं विद्ध्यसुरेन्द्राद्य प्रयास्ये धर्ममन्वहम्

M. N. Dutt: Asked by Prahlada as to who he was, that highly effulgent form answered, sayingKnow, O king of the Daityas, that I am Truth. I shall leave you, following the way of Righteousness!

BORI CE: 12-124-052

तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः
निश्चक्राम ततस्तस्मात्पृष्टश्चाह महात्मना
वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्यहम्

MN DUTT: 07-124-049

तस्मिन्ननुगते सत्ये महान् वै पुरुषोऽपरः
निश्चक्राम ततस्तस्मात् पृष्टश्चाह महाबलः
वृत्तं प्रह्लाद मां विद्धि यतः सत्यं ततो ह्यहम्

M. N. Dutt: After Truth had left Prahlada, following Righteousness, another great person issued out of Prahlada's body. Asked by the Daitya king, the mighty being answered, being answered, I am the embodiment of good works. Know, O Prahlada, that I live there were the Truth lives!

BORI CE: 12-124-053

तस्मिन्गते महाश्वेतः शरीरात्तस्य निर्ययौ
पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः
इत्युक्त्वा च ययौ तत्र यतो वृत्तं नराधिप

MN DUTT: 07-124-050

तस्मिन् गते महाशब्दः शरीरात् तस्य निर्ययौ
पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः

M. N. Dutt: After this one had left Prahlada, another being come out, giving vent to loud and deep cries. Addressed by Prahlada, he answered,-Know that I am Power. I live there where good works are.

Corresponding verse not found in BORI CE

MN DUTT: 07-124-051

इत्युक्त्वा प्रययौ तत्र यतो वृत्तं नराधिप
ततः प्रभामयी देवी शरीरात् तस्य निर्ययौ

M. N. Dutt: Having said these words, Power went away where good works had gone. After this, a goddess of great effulgence came out of Prahlada's person.

BORI CE: 12-124-054

ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ
तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येवमब्रवीत्

BORI CE: 12-124-055

उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे
त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्यहम्

MN DUTT: 07-124-051

इत्युक्त्वा प्रययौ तत्र यतो वृत्तं नराधिप
ततः प्रभामयी देवी शरीरात् तस्य निर्ययौ

MN DUTT: 07-124-052

तामपृच्छत् दैत्येन्द्रः सा श्रीरित्येनमब्रवीत्
उषितास्मि स्वयं वीर त्वयि सत्यपराक्रम
त्वया त्यक्ता गमिष्यामि बलं ह्यनुगता ह्यहम्

M. N. Dutt: Having said these words, Power went away where good works had gone. After this, a goddess of great effulgence came out of Prahlada's person. The Daitya king asked her and she answered him saying that she was the embodiment of Prosperity, adding,-I lived in you, O hero, O you of prowess incapable of being baffled. Renounced by you, I shall follow Power.

BORI CE: 12-124-056

ततो भयं प्रादुरासीत्प्रह्रादस्य महात्मनः
अपृच्छत च तां भूयः क्व यासि कमलालये

MN DUTT: 07-124-053

ततो भयं प्रादुरासीत् प्रह्लादस्य महात्मनः
अपृच्छत् स ततो भूयः क्व यासि कमलालये

M. N. Dutt: The great Prahlada, stricken with fear, once more asked the goddess, saying,-Where do you go, O goddess, O you that live amid lotuses?

BORI CE: 12-124-057

त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी
कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम्

MN DUTT: 07-124-054

त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी
कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम्

M. N. Dutt: You are ever devoted to truth, O goddess, and you are the foremost of deities. Who is that foremost of Brahmanas? I wish to know the truth!

BORI CE: 12-124-058

श्रीरुवाच
स शक्रो ब्रह्मचारी च यस्त्वया चोपशिक्षितः
त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो

MN DUTT: 07-124-055

श्रीरुवाच स शक्रो ब्रह्मचारी यस्त्वत्तश्चैवोपशिक्षितः
त्रैलोक्ये ते यदैश्वर्यं तत् तेनापहृतं प्रभो

M. N. Dutt: The goddess of Prosperity said Practising the vow of Brahmacharya, that Brahmana who was instructed by you was Shakra. O foremost one, he robbed you of that sovereignty which you had over the three worlds.

BORI CE: 12-124-059

शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः
तद्विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो

MN DUTT: 07-124-056

शीलेन हि त्रयो लोकास्त्वया धर्मज्ञ निर्जिताः
तद्विज्ञाय सुरेन्द्रेण तव शीलं हृतं प्रभो

M. N. Dutt: O Righteous one, it was by your conduct that you had reduced the three worlds to subjection. Knowing this the king of the gods robbed you of your conduct!

BORI CE: 12-124-060

धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्यहम्
शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः

MN DUTT: 07-124-057

धर्मः सत्यं तथा वृत्तं बलं चैव तथाप्यहम्
शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः

M. N. Dutt: Righteousness and Truth and good works and Power and myself, O you of great wisdom, all originate from conduct.

BORI CE: 12-124-061

भीष्म उवाच
एवमुक्त्वा गता तु श्रीस्ते च सर्वे युधिष्ठिर
दुर्योधनस्तु पितरं भूय एवाब्रवीदिदम्

MN DUTT: 07-124-058

भीष्म उवाच एवमुक्त्वा गता श्रीस्तु ते च सर्वे युधिष्ठिर
दुर्योधनस्तु पितरं भूय एवाब्रवीद् वचः

M. N. Dutt: Bhishma said Having said these words, the goddess of Prosperity went away, as also all the rest, O Yudhishthira. Once more addressing his father.

BORI CE: 12-124-062

शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन
प्राप्यते च यथा शीलं तमुपायं वदस्व मे

MN DUTT: 07-124-059

शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन
प्राप्यते च यथा शीलं तं चोपायं वदस्व मे

M. N. Dutt: Duryodhana said O delighter of the Kurus, I wish to know the truth about conduct. Tell me the means by which it may be acquired.

BORI CE: 12-124-063

धृतराष्ट्र उवाच
सोपायं पूर्वमुद्दिष्टं प्रह्रादेन महात्मना
संक्षेपतस्तु शीलस्य शृणु प्राप्तिं नराधिप

MN DUTT: 07-124-060

धृतराष्ट्र उवाच सोपायं पूर्वमुद्दिष्टं प्रह्लादेन महात्मना
संक्षेपेण तु शीलस्य शृणु प्राप्तिं नरेश्वर

M. N. Dutt: Dhritarashtra said Those means were described by the great Prahlada while discoursing to Indra. Listen, however, O king, as to how in brief conduct may be acquired.

BORI CE: 12-124-064

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा
अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते

MN DUTT: 07-124-061

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा
अनुग्रहश्च दानं च शीलमेतत् प्रशस्यते

M. N. Dutt: Abstention from injury, by act, thought, and word to all creatures, mercy, and gift, constitute the praise-worthy behaviour.

BORI CE: 12-124-065

यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम्
अपत्रपेत वा येन न तत्कुर्यात्कथंचन

MN DUTT: 07-124-062

यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम्
अपत्रपेत वा येन न तत् कुर्यात् कथंचन

M. N. Dutt: That act or exertion which does not do good to other, or that act for which one has to feel shame, should never be done.

BORI CE: 12-124-066

तत्तु कर्म तथा कुर्याद्येन श्लाघेत संसदि
एतच्छीलं समासेन कथितं कुरुसत्तम

MN DUTT: 07-124-063

तत्तु कर्म तथा कुर्याद् येन श्लाध्येत संसदि
शीलं समासेनैतत् ते कथितं कुरुसत्तम

M. N. Dutt: That act, on the other hand, should be done for which one may be lauded in society. O best of the Kurus, I have now told you briefly as to what conduct is.

BORI CE: 12-124-067

यद्यप्यशीला नृपते प्राप्नुवन्ति क्वचिच्छ्रियम्
न भुञ्जते चिरं तात समूलाश्च पतन्ति ते

MN DUTT: 07-124-064

यद्यप्यशीला नृपते प्राप्नुवन्ति श्रियं क्वचित्
न भुञ्जते चिरं तात समूलाश्च न सन्ति ते

M. N. Dutt: If, O king, wicked persons do ever acquire prosperity, they do not enjoy it long, O son, and are soon rooted out.

BORI CE: 12-124-068

एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक
यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात्

MN DUTT: 07-124-065

एतद् विदित्वा तत्त्वेन शीलवान् भव पुत्रका यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात्

M. N. Dutt: Dhritarashtra said Knowing all this truly, do you, O son, be of good conduct, if you wish to obtain greater prosperity than Yudhishthira.'

BORI CE: 12-124-069

भीष्म उवाच
एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिप
एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम्

MN DUTT: 07-124-066

भीष्म उवाच एतत् कथितवान् पुत्रे धृतराष्ट्रो नराधिपः
एतत् कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम्

M. N. Dutt: Bhishma said This was what king Dhritarashtra said to his son. Do you follow these instructions, O son of Kunti, and you will then surely acquire their fruit.

Home | About | Back to Book 12 Contents | ← Chapter 123 | Chapter 125 →