Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 123

BORI CE: 12-123-001

युधिष्ठिर उवाच
तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम्
लोकयात्रा हि कार्त्स्न्येन त्रिष्वेतेषु प्रतिष्ठिता

MN DUTT: 07-123-001

युधिष्ठिर उवाच तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम्
लोकयात्रा हि कार्येन तिष्ठेत् केषु प्रतिष्ठिता

M. N. Dutt: Yudhishthira said I wish, O sire, to hear the final conclusions about Virtue, Profit and Pleasure. Depending upon which of these does life proceed?

BORI CE: 12-123-002

धर्मार्थकामाः किंमूलास्त्रयाणां प्रभवश्च कः
अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक्

MN DUTT: 07-123-002

धर्मार्थकामाः किंमूलास्त्रयाणां प्रभवश्च कः
अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक् पृथक्

M. N. Dutt: What are origins of Virtue, Profit, and Pleasure? What is again the out come to those three? They are sometimes seen intermixed with one another, and sometimes to exist separately and independently of one another,

BORI CE: 12-123-003

भीष्म उवाच
यदा ते स्युः सुमनसो लोकसंस्थार्थनिश्चये
कालप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा

MN DUTT: 07-123-003

भीष्म उवाच यदा ते स्युः सुमनसो लोके धर्मार्थनिश्चये
कालप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा

M. N. Dutt: When men in this world try with pure hearts to gain Profit with the help of Virtue, then those three, viz., Virtue, Profit, and Pleasure, may be seen to exist in a state of union regarding time, cause, and action.

BORI CE: 12-123-004

धर्ममूलस्तु देहोऽर्थः कामोऽर्थफलमुच्यते
संकल्पमूलास्ते सर्वे संकल्पो विषयात्मकः

MN DUTT: 07-123-004

धर्ममूलः सदैवार्थः कामोऽर्थफलमुच्यते
संकल्पमूलास्ते सर्वे संकल्पो विषयात्मकः

M. N. Dutt: Profit originates f um virtue, and Pleasure is the fruit of Profit. All the three again originate from Will. Will is connected with the objects.

BORI CE: 12-123-005

विषयाश्चैव कार्त्स्न्येन सर्व आहारसिद्धये
मूलमेतत्त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते

MN DUTT: 07-123-005

विषयाचैव कात्स्न्येन सर्व आहारसिद्धये
मूलमेतत् त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते

M. N. Dutt: All objects exist in a body for gratifying the desire of enjoyment. Upon these dependent the threefold objects of life. Renunciation of all objects is liberation.

BORI CE: 12-123-006

धर्मः शरीरसंगुप्तिर्धर्मार्थं चार्थ इष्यते
कामो रतिफलश्चात्र सर्वे चैते रजस्वलाः

MN DUTT: 07-123-006

धर्माच्छरीरसंगुप्तिधर्मार्थं चार्थ उच्यते
कामो रतिफलश्चात्र सर्वे ते च रजस्वला:

M. N. Dutt: It is said that Virtue is sought for the protection of the body, and Profit is for the acquisition of Virtue. Pleasure is merely the gratification of the sense. All the three are, therefore, pervaded the quality of Rajas (darkness).

BORI CE: 12-123-007

संनिकृष्टांश्चरेदेनान्न चैनान्मनसा त्यजेत्
विमुक्तस्तमसा सर्वान्धर्मादीन्कामनैष्ठिकान्

MN DUTT: 07-123-007

संनिकृष्टांश्चरेदेतान् न चैतान् मनसा त्यजेत्
विमुक्तस्तपसा सर्वान् धर्मादीन् कामनैष्ठिकान्

M. N. Dutt: Virtue, Profit, and Pleasure, when sought for the sake of heaven and such other rewards, are considered remote, because the rewards themselves are remote. They are near when sought, however, for the sake of Knowledge of Self. One should seek them for the purity of soul. One should not renounce them even in mind. If Virtue, Profit, and Pleasure are to be abandoned, one should abandon them when one has liberated one's self by ascetic penances.

BORI CE: 12-123-008

श्रेष्ठबुद्धिस्त्रिवर्गस्य यदयं प्राप्नुयात्क्षणात्
बुद्ध्या बुध्येदिहार्थे न तदह्ना तु निकृष्टया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-123-008

श्रेष्ठे बुद्धिस्त्रिवर्गस्य यदयं प्राप्नुयान्नरः
कर्मणा बुद्धिपूर्वेण भवत्यर्थो न वा पुनः

M. N. Dutt: The aim of the threefold objects is emancipation. I wish men could attain it. One's acts, undertaking and completed with even the " help of intelligence may or may not yield the expected fruits.

Corresponding verse not found in BORI CE

MN DUTT: 07-123-009

अर्थार्थमन्यद् भवति विपरीतमथापरम्
अनर्थार्थमवाप्यार्थमन्यत्राद्योपकारकम्
बुद्ध्याबुद्धिरिहार्थे न तदज्ञाननिकृष्टया

M. N. Dutt: Virtue is not always the root of Profit, for other things then Virtue lead to Wealth. There is again the opposite view. In some cases, Wealth acquired has produced evil. Other things again than Wealth have brought on the acquisition of Virtue. Therefore, an ignorant man, whose understanding has been debased by ignorance, never succeeds in acquiring the highest object of Virtue and Profit, viz., Emancipation.

BORI CE: 12-123-009

अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम्
संप्रमोदमलः कामो भूयः स्वगुणवर्तितः

MN DUTT: 07-123-010

अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम्
सम्प्रमोदमल: कामो भूयः स्वगुणवर्जितः

M. N. Dutt: The defeat of Virtue consists in the desire of reward; that of Profit consists in amassing it; when freed from these impurities, they yield mighty fruits.

BORI CE: 12-123-010

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
कामन्दस्य च संवादमङ्गारिष्ठस्य चोभयोः

MN DUTT: 07-123-011

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
कामन्दकस्य संवादमाङ्गरिष्ठस्य चोभयोः

M. N. Dutt: Regarding it is cited the discourse that took place in days of yore between Kamandaka and Angarishtha.

BORI CE: 12-123-011

कामन्दमृषिमासीनमभिवाद्य नराधिपः
अङ्गारिष्ठोऽथ पप्रच्छ कृत्वा समयपर्ययम्

MN DUTT: 07-123-012

कामन्दमृषिमासीनमभिवाद्य नराधिपः
आङ्गरिष्ठोऽथ पप्रच्छ कृत्वा समयपर्ययम्

M. N. Dutt: One day having waited for the opportunity, king Angarishtha saluted the Rishi Kamanda as he was seated at his ease, and put to him the

BORI CE: 12-123-012

यः पापं कुरुते राजा काममोहबलात्कृतः
प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम्

MN DUTT: 07-123-013

यः पापं कुरुते राजा काममोहबलात्कृतः
प्रत्यासन्नस्य तस्यर्षे किं स्यात् पापप्रणाशनम्

M. N. Dutt: If a king, under the influence of lust and folly, commits sin for which he afterwards repents, how, O Rishi, can those sins be destroyed.

BORI CE: 12-123-013

अधर्मो धर्म इति ह योऽज्ञानादाचरेदिह
तं चापि प्रथितं लोके कथं राजा निवर्तयेत्

MN DUTT: 07-123-014

अधर्मं धर्म इति च योऽज्ञानादाचरेन्नरः
तं चापि प्रथितं लोके कथं राजा निवर्तयेत्

M. N. Dutt: If again a man, guided by ignorance, does what is sinful in the belief that he is acting piously, how shall the king suppress that sin prevalent among men?

BORI CE: 12-123-014

कामन्द उवाच
यो धर्मार्थौ समुत्सृज्य काममेवानुवर्तते
स धर्मार्थपरित्यागात्प्रज्ञानाशमिहार्छति

MN DUTT: 07-123-015

कामन्दक उवाच यो धर्मार्थी परित्यज्य काममेवानुवर्तते
स धर्मार्थपरित्यागात् प्रज्ञानाशमिहार्छति

M. N. Dutt: Kamanda said That man, who renouncing Virtue and Profit, pursues only Pleasure, reaps as the result of such conduct the destruction of his intelligence.

BORI CE: 12-123-015

प्रज्ञाप्रणाशको मोहस्तथा धर्मार्थनाशकः
तस्मान्नास्तिकता चैव दुराचारश्च जायते

MN DUTT: 07-123-016

प्रज्ञानाशात्मको मोहस्तथा धर्मार्थनाशकः
तस्मान्नस्तिकता चैव दुराचारश्च जायते

M. N. Dutt: The destruction of intelligence is followed by carelessness which at once destroys both Virtue and Profit. Such carelessness, beget dreadful atheism and systematic wickedness.

BORI CE: 12-123-016

दुराचारान्यदा राजा प्रदुष्टान्न नियच्छति
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव

MN DUTT: 07-123-017

दुराचारान् यदा राजा प्रदुष्टान् न नियच्छति
तस्मादुद्विजते लोकः सर्पाद् वेश्मगतादिव

M. N. Dutt: If the king does not subdue those wicked men of sinful conduct, all good subjects then live in dread of him like a person living in a room within which a snake has concealed itself.

BORI CE: 12-123-017

तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः
ततः संक्षयमाप्नोति तथा वध्यत्वमेति च

MN DUTT: 07-123-018

तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः
ततः संशयमाप्नोति तथा वध्यत्वमेति च

M. N. Dutt: The subjects do not follow such a king. Brahmanas and all pious persons also do the same. As a consequence the king incurs grave danger, and ultimately the risk of his life.

BORI CE: 12-123-018

अपध्वस्तस्त्ववमतो दुःखं जीवति जीवितम्
जीवेच्च यदपध्वस्तस्तच्छुद्धं मरणं भवेत्

MN DUTT: 07-123-019

अपध्वस्तस्त्ववमतो दुःखं जीवितमृच्छति
जीवेच्च यदपध्वस्तस्तच्छुद्धं मरणं भवेत्

M. N. Dutt: Laden with infamy and insult, he has to carry on a miserable existence. A life of infamy, however, is tantamount to death.

BORI CE: 12-123-019

अत्रैतदाहुराचार्याः पापस्य च निबर्हणम्
सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च

MN DUTT: 07-123-020

अत्रैतदाहुराचार्याः पापस्य परिगहणम्
सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च

M. N. Dutt: Men well read in the scriptures have laid down the following expedients for suppressing sin. The king should always study the three Vedas. He should respect the Brahmanas and do them good.

BORI CE: 12-123-020

महामना भवेद्धर्मे विवहेच्च महाकुले
ब्राह्मणांश्चापि सेवेत क्षमायुक्तान्मनस्विनः

MN DUTT: 07-123-021

महामना भवेद् धर्मे विवहेच्च महाकुले
ब्राह्मणांश्चापि सेवेत क्षमायुक्तान् मनस्विनः

M. N. Dutt: He should be given to righteousness. He should make alliance with high families. He should serve the great Brahmanas endued with the virtue of forgiveness.

BORI CE: 12-123-021

जपेदुदकशीलः स्यात्सुमुखो नान्यदास्थितः
धर्मान्वितान्संप्रविशेद्बहिः कृत्वैव दुष्कृतीन्

MN DUTT: 07-123-022

जपेदुदकशीलः स्यात् सततं सुखमास्थितः
धर्मान्वितान् सम्प्रविशेद् बहिः कृत्वेह दुष्कृती

M. N. Dutt: He should perform ablutions and recite sacred Mantras and thus spend his days happily. Banishing all wicked subjects from himself and his kingdom, he should live with virtuous men.

BORI CE: 12-123-022

प्रसादयेन्मधुरया वाचाप्यथ च कर्मणा
इत्यस्मीति वदेन्नित्यं परेषां कीर्तयन्गुणान्

MN DUTT: 07-123-023

प्रसादयेन्मधुरया वाचा वाप्यथ कर्मणा
तवास्मीति वदेन्नित्यं परेषां कीर्तयन् गुणान्

M. N. Dutt: He should please all persons by. sweet words or good acts. He should say to all,-I am yours,-and declare the virtues of even his enemies.

BORI CE: 12-123-023

अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत्
पापान्यपि च कृच्छ्राणि शमयेन्नात्र संशयः

MN DUTT: 07-123-024

अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत्
पापान्यपि हि कृच्छ्राणि शमयेन्नात्र संशयः

M. N. Dutt: By behaving thus he may soon cleanse himself of his sins, and gain the high esteem of all. Forsooth, by such a conduct all his sins will be destroyed.

BORI CE: 12-123-024

गुरवोऽपि परं धर्मं यद्ब्रूयुस्तत्तथा कुरु
गुरूणां हि प्रसादाद्धि श्रेयः परमवाप्स्यसि

MN DUTT: 07-123-025

गुरवो हि परं धर्मं यं ब्रूयुस्तं तथा कुरु
गुरूणां हि प्रसादाद् वै श्रेयः परमवाप्स्यसि

M. N. Dutt: You should satisfy all those great duties which your seniors and preceptors would indicate. You are sure to acquire, great blessings through the grace of your seniors and preceptors.'

Home | About | Back to Book 12 Contents | ← Chapter 122 | Chapter 124 →