Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 122

BORI CE: 12-122-001

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः

MN DUTT: 07-122-001

भीष्म उवाच अत्राप्युदाहरन्तीपमितिहासं पुरातनम्
अङ्गेषु राजा द्युतिमान् वसुहोम इति श्रुतः

M. N. Dutt: Bhishma said “Regarding it is cited the following old story. There was among the Angas a highly effulgent king called Vasuhoma.

BORI CE: 12-122-002

स राजा धर्मनित्यः सन्सह पत्न्या महातपाः
मुञ्जपृष्ठं जगामाथ देवर्षिगणपूजितम्

MN DUTT: 07-122-002

स राजा धर्मविन्नित्यं सह पत्न्या महातपाः
मुञ्जपृष्ठं जगामाथ पितृदेवर्षिपूजितम्

M. N. Dutt: That king was always engaged in acts of piety, and accompanied by his wife he always practised the austerest penances. He went to the spot called Munjaprishtha highly respected by the Pitris and the celestial Rishis.

BORI CE: 12-122-003

तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते
यत्र मुञ्जवटे रामो जटाहरणमादिशत्

MN DUTT: 07-122-003

तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते
यत्र मुजावटे रामो जटाहरणमादिशत्

M. N. Dutt: There, on that peak of Himavat, near the golden mountain of Meru. Rama, sitting under the shade of a well-known banian, had tied his matted locks together.

BORI CE: 12-122-004

तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः
मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः

MN DUTT: 07-122-004

तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः
मुजपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः

M. N. Dutt: From that time, O king, the spot, which is a favourite resort of Rudra, passed by the naine of Munjaprishtha among Rishis of rigid vows.

BORI CE: 12-122-005

स तत्र बहुभिर्युक्तः सदा श्रुतिमयैर्गुणैः
ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत्

MN DUTT: 07-122-005

स तत्र बहुभुिर्यक्तस्तदा श्रुतिमयैर्गुणैः
ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत्

M. N. Dutt: Living there, king Vasuhoma acquired many pious attributes and, having gained the regard of the Brahmanas, came to be regarded as a celestial Rishi in holiness.

BORI CE: 12-122-006

तं कदाचिददीनात्मा सखा शक्रस्य मानितः
अभ्यागच्छन्महीपालो मान्धाता शत्रुकर्शनः

MN DUTT: 07-122-006

तं कदाचिददीनात्मा सखा शक्रस्य मानितः
अभ्यगच्छन्महीपालो मान्धाता शत्रुकर्शनः

M. N. Dutt: One day, that grinder of enemies, that friend of Shakra, viz., king Mandhata of great soul, came to Vasuhoma on his mountain retreat.

BORI CE: 12-122-007

सोऽभिसृत्य तु मान्धाता वसुहोमं नराधिपम्
दृष्ट्वा प्रकृष्टं तपसा विनयेनाभ्यतिष्ठत

MN DUTT: 07-122-007

सोपसृत्य तु मान्धाता वसुहोमं नराधिपम्
दृष्ट्वा प्रकृष्टतयसं विनेतोऽग्रेऽभ्यतिष्ठत

M. N. Dutt: Arrived there, and seeing king Vasuhoma of austere penances, stood humbly before the latter.

BORI CE: 12-122-008

वसुहोमोऽपि राज्ञो वै गामर्घ्यं च न्यवेदयत्
अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा

MN DUTT: 07-122-008

वसुहोमोऽपि राज्ञो वै पाद्यमयँ न्यवेदयत्
सप्ताङ्गस्य तु राज्यस्य पप्रच्छ कुशलाव्यये

M. N. Dutt: Vasuhoma offered his guest water to wash his feet, and the Arghya consisting of the usual articles, and enquired of him about the wellbeing or otherwise of his kingdom consisting of seven limbs.

BORI CE: 12-122-009

सद्भिराचरितं पूर्वं यथावदनुयायिनम्
अपृच्छद्वसुहोमस्तं राजन्किं करवाणि ते

MN DUTT: 07-122-009

सद्भिराचरितं पूर्वं यथावदनुयायिनम्
अपृच्छद् वसुहोमस्तं राजन् किं करवाणि ते

M. N. Dutt: After this, Vasuhoma addressed his royal guest who strictly followed the conduct of the righteous men of old, saying,-What, О king, shall I do for you.

BORI CE: 12-122-010

सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमम्
वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन

MN DUTT: 07-122-010

सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमम्
वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन

M. N. Dutt: Thus addressed, O delighter of the Kurus, Mandhatri, that best of kings, highly pleased, answered the greatly wise Vasuhoma seated at his ease, in the following words.

BORI CE: 12-122-011

बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया
तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप

MN DUTT: 07-122-011

मान्धातोवाच बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया
तथैवोशनसं शास्त्रं विज्ञातं ते नरोत्तम

M. N. Dutt: Mandhatri said You have, O king, studied all the doctrines of Brihaspati! O best of men, you know also the doctrines laid down by Ushanas.

BORI CE: 12-122-012

तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम्
किं वापि पूर्वं जागर्ति किं वा परममुच्यते

MN DUTT: 07-122-012

तदहं ज्ञातुमिच्छामि दण्ड उत्पद्यते कथम्
किं चास्य पूर्वं जागर्ति किं वा परममुच्यते

M. N. Dutt: I wish to know what is the origin of Punishment? What also is said to be its end?

BORI CE: 12-122-013

कथं क्षत्रियसंस्थश्च दण्डः संप्रत्यवस्थितः
ब्रूहि मे सुमहाप्राज्ञ ददाम्याचार्यवेतनम्

MN DUTT: 07-122-013

कथं क्षत्रियसंस्थश्च दण्डः सम्प्रत्यवस्थितः
ब्रूहि मे समुहाप्राज्ञ ददाम्याचार्यवेतनम्

M. N. Dutt: How Came Punishment to depend upon the Kshatriya? Tell me all this, O you of great wisdom. I approach you as a disciple ready to give you the tuition fee.

BORI CE: 12-122-014

वसुहोम उवाच
शृणु राजन्यथा दण्डः संभूतो लोकसंग्रहः
प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः

MN DUTT: 07-122-014

वसुहोम उवाच शृणु राजन् यथा दण्डः सम्भूतो लोकसंग्रहः
प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः

M. N. Dutt: Vasuhoma said Listen, O king, as to how Punishment, that upholder of the world, sprang up. It is the soul of righteousness, and eternal, and was created for preserving the proper government of all creatures.

BORI CE: 12-122-015

ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः
ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः श्रुतम्

MN DUTT: 07-122-015

ब्रह्मा यियक्षुर्भगवान् सर्वलोकपितामहः
ऋत्विजं नात्मनस्तुल्यं ददर्शेति हि नः श्रुतम्

M. N. Dutt: We have heard that once upon a time, the Grandfather of all the worlds, viz., the divine Brahmana, desiring to celebrate a sacrifice, could not find a priest equally qualified like himself.

BORI CE: 12-122-016

स गर्भं शिरसा देवो वर्षपूगानधारयत्
पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतोऽपतत्

MN DUTT: 07-122-016

स गर्भ शिरसा देवो बहुवर्षाण्यधारयत्
पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतोऽपतत्

M. N. Dutt: Therefore, he once conceived in his brain and held the foetus there for many long years. After a thousand years, the great god sneezed. In that act, the foetus dropped from his head.

BORI CE: 12-122-017

स क्षुपो नाम संभूतः प्रजापतिररिंदम
ऋत्विगासीत्तदा राजन्यज्ञे तस्य महात्मनः

MN DUTT: 07-122-017

स क्षुपो नाम सम्भूतः प्रजापतिररिंदम्
ऋत्विगासीन्महाराज यज्ञे तस्य महात्मनः

M. N. Dutt: The divine being, O chastiser of foes, who was thus born from Brahman passed by the name of Kshupa. Highly powerful be became a lord of creatures. That Kshupa officiated as priest, O king, in the sacrifice of the highsouled Grandfather.

BORI CE: 12-122-018

तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ
हृष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत्

MN DUTT: 07-122-018

तस्मिन् प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ
दृष्ट्रपप्रधानत्वाद् दण्डः सोऽन्तर्हितोऽभवत्

M. N. Dutt: Upon the commencement of that sacrifice, of Brahman, O best of kings, punishment disappeared on account of the visible form that the Grandfather was then obliged to assume.

BORI CE: 12-122-019

तस्मिन्नन्तर्हिते चाथ प्रजानां संकरोऽभवत्
नैव कार्यं न चाकार्यं भोज्याभोज्यं न विद्यते

MN DUTT: 07-122-019

तस्मिन्नन्तर्हिते चापि प्रजानां संकरोऽभवत्
नैव कार्यं न वाकार्यं भोज्याभोज्यं न विद्यते

M. N. Dutt: Punishment having disappeared, a great confusion arose among all creatures. There was no longer any distinction between what should be done and what should not. All difference, again, between clean and unclean food disappeared.

BORI CE: 12-122-020

पेयापेयं कुतः सिद्धिर्हिंसन्ति च परस्परम्
गम्यागम्यं तदा नासीत्परस्वं स्वं च वै समम्

MN DUTT: 07-122-020

पेयापेये कुतः सिद्धिर्हिसन्ति च परस्परम्
गम्यागम्यं तदा नासीत् स्वं परस्वं च वै समम्

M. N. Dutt: Men could not distinguish between what drink was allowable and what drink was not. All creatures began to injure one another. There were no restraints about the union of the sexes. All idea of property disappeared.

BORI CE: 12-122-021

परस्परं विलुम्पन्ते सारमेया इवामिषम्
अबलं बलिनो जघ्नुर्निर्मर्यादमवर्तत

MN DUTT: 07-122-021

परस्परं विलुम्पन्ति सारमेया यथामिषम्
अबलान् बलिनो मन्ति निर्मर्यादमवर्तत

M. N. Dutt: All creatures began to rob, snatching meat from one another. The strong began to kill the weak. Nobody cared the least for his neighbour.

BORI CE: 12-122-022

ततः पितामहो विष्णुं भगवन्तं सनातनम्
संपूज्य वरदं देवं महादेवमथाब्रवीत्

BORI CE: 12-122-023

अत्र साध्वनुकम्पां वै कर्तुमर्हसि केवलम्
संकरो न भवेदत्र यथा वै तद्विधीयताम्

MN DUTT: 07-122-022

ततः पितामहो विष्णुं भगवन्तं सनातनम्
सम्पूज्य वरदं देवं महादेवमथाब्रवीत्
अत्र त्वमनुकम्पां वै कर्तुमर्हसि शंकर
संकरो न भवेदत्र यथा तद् वै विधीयताम्

M. N. Dutt: Then, having adored the divine and eternal Vishnu, the grandfather addressed that great boon-giving god, saying,-You should, O Keshava, show mercy on the present occasion. Let it be so ordained by you that the confusion that has already set in may disappear.

BORI CE: 12-122-024

ततः स भगवान्ध्यात्वा चिरं शूलजटाधरः
आत्मानमात्मना दण्डमसृजद्देवसत्तमः

MN DUTT: 07-122-023

ततः स भगवान् ध्यात्वा चिरं शूलवरायुधः
आत्मानमात्मना दण्डं ससृजे देवसत्तमः

M. N. Dutt: Thus addressed, that foremost of gods, armed with an enormous Shula, thinking for some time, converted his ownself into the form of Punishment.

BORI CE: 12-122-025

तस्माच्च धर्मचरणां नीतिं देवीं सरस्वतीम्
असृजद्दण्डनीतिः सा त्रिषु लोकेषु विश्रुता

MN DUTT: 07-122-024

तस्माच्च धर्मचरणानीतिर्देवी सरस्वती
ससृजे दण्डनीतिं सा त्रिषु लोकेषु विश्रुता

M. N. Dutt: From that form, having Righteousness for its legs, the goddess Sarasvati created Dandaniti (Science of Punishment) which very soon became celebrated all over the world.

BORI CE: 12-122-026

भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः
तस्य तस्य निकायस्य चकारैकैकमीशरम्

MN DUTT: 07-122-025

भूयः स भगवान् ध्यात्वा चिरं शूलवरायुधः
तस्य तस्य निकायस्य चकारैकैकमीश्वरम्

M. N. Dutt: Thereafter the great god armed with a huge Shula, having again reflected for sometime, appointed a few among the gods as the rulers of their respective classes.

BORI CE: 12-122-027

देवानामीश्वरं चक्रे देवं दशशतेक्षणम्
यमं वैवस्वतं चापि पितॄणामकरोत्पतिम्

MN DUTT: 07-122-026

देवानामीश्वरं चक्रे देवं दशशतेक्षणम्
यमं वैवस्वतं चापि पितृणामकरोत् प्रभुम्

M. N. Dutt: It was then that he made the divine Indra of a thousand eyes the king of gods. Yama the son of Vivasvat was made the lord of the departed manes.

BORI CE: 12-122-028

धनानां रक्षसां चापि कुबेरमपि चेश्वरम्
पर्वतानां पतिं मेरुं सरितां च महोदधिम्

MN DUTT: 07-122-027

धनानां राक्षसानां च कुबेरमपि चेश्वरम्
पर्वतानां पति मेरुं सरितां च महोदधिम्

M. N. Dutt: Kubera was made the lord of riches and of all the Rakshasas. Meru was made the king of the mountains, and Oceans was made the lord of the rivers.

BORI CE: 12-122-029

अपां राज्ये सुराणां च विदधे वरुणं प्रभुम्
मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम्

MN DUTT: 07-122-028

अर्पा राज्येऽसुराणां च विदधे वरुणं प्रभुम्
मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम्

M. N. Dutt: The powerful Varuna was made the lord of the waters and of the Asuras. Death was made the lord of life and of all living creatures, and Fire was made the chief of all things possessed of energy.

BORI CE: 12-122-030

रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः
महात्मानं महादेवं विशालाक्षं सनातनम्

MN DUTT: 07-122-029

रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुम्
महात्मानं महादेवं विशलाक्षं सनातनम्

M. N. Dutt: The powerful Ishana the great and eternal Mahadeva, of three eyes, was made the king of the Rudras.

BORI CE: 12-122-031

वसिष्ठमीशं विप्राणां वसूनां जातवेदसम्
तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम्

MN DUTT: 07-122-030

वसिष्ठमीशं विप्राणां वसूनां जातवेदसम्
तेजसा भास्करं चक्रे नक्षत्राणां निशाकरम्

M. N. Dutt: Vashishtha was made the king of the Brahmanas, and Jatavedas was made the chief of the Vasus. Surya was made the lord of all luminous bodies and Chandramas was made the lord of Stars and constellations,

BORI CE: 12-122-032

वीरुधामंशुमन्तं च भूतानां च प्रभुं वरम्
कुमारं द्वादशभुजं स्कन्दं राजानमादिशत्

MN DUTT: 07-122-031

वीरुधामंशुमन्तं च भूतानां च प्रभुं वरम्
कुमारं द्वादशभुजं स्कन्दं राजानमादिशत्

M. N. Dutt: Anshumat was made the chief of all herbs, and the powerful and foremost of deities, viz., Kumara or Skanda, having twelve arms, was made the lord of all the spirits and ghosts.

BORI CE: 12-122-033

कालं सर्वेशमकरोत्संहारविनयात्मकम्
मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च

MN DUTT: 07-122-032

कालं सर्वेशमकरोत् संहारविनयात्मकम्
मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च

M. N. Dutt: Time, containing the seeds of both origin and destruction was made the lord of all creatures, as also of the four parts of Death viz., weapons, diseases, Yama, and acts, and, lastly of grief and joy.

BORI CE: 12-122-034

ईश्वरः सर्वदेहस्तु राजराजो धनाधिपः
सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः

MN DUTT: 07-122-033

ईश्वरः सर्वदेवस्तु राजराजो नराधिपः
सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः

M. N. Dutt: The Shrutis say that the great god Mahadeva, the lord of lords, O king, armed with Shula, is the lord of the Rudras.

BORI CE: 12-122-035

तमेकं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ
प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि

MN DUTT: 07-122-034

तमेनं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ
प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि

M. N. Dutt: The rod of punishment was given to Brahmana's latest-born son, viz., Kshupa, the lord of all creatures and the foremost of the virtuous.

BORI CE: 12-122-036

महादेवस्ततस्तस्मिन्वृत्ते यज्ञे यथाविधि
दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ

MN DUTT: 07-122-035

महादेवस्ततस्तस्मिन् वृत्ते यज्ञे यथाविधि
दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ

M. N. Dutt: Upon the completion of that sacrifice according to due rites, Mahadeva after making proper reverence handed over Punishment, that protector of Righteousness, to Vishnu.

BORI CE: 12-122-037

विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः
प्रादादिन्द्रमरीचिभ्यां मरीचिर्भृगवे ददौ

MN DUTT: 07-122-036

विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः
प्रादादिन्द्रमरीचिभ्यां मरीचि गवे ददौ

M. N. Dutt: Vishnu gave it to Angiras, and Angiras, that foremost of ascetics, handed it over to Indra and Marichi. Marichi gave it to Bhrigu.

BORI CE: 12-122-038

भृगुर्ददावृषिभ्यस्तु तं दण्डं धर्मसंहितम्
ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च

MN DUTT: 07-122-037

भृगुर्ददावृषिभ्यस्तु दण्डं धर्मसमाहितम्
ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च

M. N. Dutt: Bhrigu gave that rod intended for the protection of righteousness to all the Rishis. The Rishis gave it to the Regents of the quarters, and the Regents made it over again to Kshupa.

BORI CE: 12-122-039

क्षुपस्तु मनवे प्रादादादित्यतनयाय च
पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात्
तं ददौ सूर्यपुत्रस्तु मनुर्वै रक्षणात्मकम्

MN DUTT: 07-122-038

क्षुपस्तु मनवे प्रादादादित्यतनयायं च
पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात्

M. N. Dutt: Kshupa then handed it over to Manu the son of Surya. The god of Shraddhas (viz., Manu), gave it to his sons for the sake of true righteousness and riches.

BORI CE: 12-122-040

विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया
दुर्वाचा निग्रहो बन्धो हिरण्यं बाह्यतःक्रिया

MN DUTT: 07-122-039

विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया
दुष्टानां निग्रहो दण्डो हिरण्यं बाह्यतः क्रिया

M. N. Dutt: Punishment should be meted out with discrimination, guided by righteousness and not by caprice. It is intended for checking the wicked. Fines and confiscation are intended for creating terror, and not for replenishing the king's treasury.

BORI CE: 12-122-041

व्यङ्गत्वं च शरीरस्य वधो वा नाल्पकारणात्
शरीरपीडास्तास्तास्तु देहत्यागो विवासनम्

MN DUTT: 07-122-040

व्यङ्गत्वं च शरीरस्य वधो नाल्पस्य कारणात्
शरीरपीडास्तास्ताश्च देहत्यागो विवासनम्

M. N. Dutt: The wounding of one's body or the infliction of death should not be made for trivial causes. The infliction of physical pain by various means, hurling from tops of mountains, and punishment also, should not be guided by similar causes.

Corresponding verse not found in BORI CE

MN DUTT: 07-122-041

तं ददौ सूर्यपुत्रस्तु मनुर्वे रक्षणार्थकम्
आनुपूर्व्याच्च दण्डोऽयं प्रजा जागर्ति पालयन्

M. N. Dutt: Surya's son Manu gave the rod of punishment, (to his sons) for the protection of the world. Punishment in the hands of successive holders, remains awake, protecting all creatures.

BORI CE: 12-122-042

आनुपूर्व्या च दण्डोऽसौ प्रजा जागर्ति पालयन्
इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः

BORI CE: 12-122-043

अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः
प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः

BORI CE: 12-122-044

धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः
व्यवसायात्ततस्तेजो जागर्ति परिपालयन्

BORI CE: 12-122-045

ओषध्यस्तेजसस्तस्मादोषधिभ्यश्च पर्वताः
पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा

BORI CE: 12-122-046

जागर्ति निरृतिर्देवी ज्योतींषि निरृतेरपि
वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः

BORI CE: 12-122-047

ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः
पितामहान्महादेवो जागर्ति भगवाञ्शिवः

BORI CE: 12-122-048

विश्वेदेवाः शिवाच्चापि विश्वेभ्यश्च तथर्षयः
ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः

MN DUTT: 07-122-041

तं ददौ सूर्यपुत्रस्तु मनुर्वे रक्षणार्थकम्
आनुपूर्व्याच्च दण्डोऽयं प्रजा जागर्ति पालयन्

MN DUTT: 07-122-042

इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः
अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः
प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः
धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः
व्यवसायात् ततस्तेजो जागर्ति परिपालयत्
ओषध्यस्तेजसस्तस्मादोषधीभ्यश्च पर्वताः
पर्वतेभ्यश्च जागर्ति रसो रसगुणात् तथा
जाति निर्ऋतिर्देवी ज्योतींषि निर्ऋतेरपि
वेदाः प्रतिष्ठाः ज्योतिर्यस्ततो हयशिराः प्रभुः
ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः
पितामहान्महादेवो जागर्ति भगवाशिवः
विश्वेदेवाः शिवाच्चापि विश्वेभ्यश्च तथर्षयः
ऋषिभ्यो भगवान् सोमः सोमाद् देवाः सनातनाः
देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय

M. N. Dutt: Surya's son Manu gave the rod of punishment, (to his sons) for the protection of the world. Punishment in the hands of successive holders, remains awake, protecting all creatures. At the top of the ladder, the divine Indra is awake; after him, Agni of burning flames; after him, Varuna; after Varuna; Prajapati; after Prajapati, Righteousness whose essence is restraint; after Righteousness, the son of Brahman, viz., the eternal Law; after Law; Energy is awake, employed in the act of protection; after Energy, the herbs; after the herbs, the mountains; after the mountains, all kinds of juices and their attributes; after these the goddess Nirriti; after Nirriti, the planets and the luminous bodies in heaven; after these, the Vedas; after the Vedas, the powerful form of the Vishnu with the horse head; after him the almighty and eternal grandfather, viz., Brahma; after the grandfather, the divine and blessed Mahadeva; after Mahadeva, the Vishvedevas; after them, the great Rishis; after the Rishis, the divine Soma; after soma; the eternal duties; after the gods, the Brahmanas are awake.

BORI CE: 12-122-049

देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय
ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मतः
स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम्

MN DUTT: 07-122-043

ब्राह्मणेभ्यश्च राजन्या लोकान् रक्षन्ति धर्मतः
स्थावरं जगमं चैव क्षत्रियेभ्यः सनातनम्

M. N. Dutt: After the Brahmanas, the Kshatriyas are piously protecting all creatures. The universe, consisting of mobile and immobile creatures, is kept awake by the Kshatriyas.

BORI CE: 12-122-050

प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च
सर्वसंक्षेपको दण्डः पितामहसमः प्रभुः

MN DUTT: 07-122-044

प्रजा जागर्ति लोकेऽस्मिन् दण्डो जागर्ति तासु च
सर्वं संक्षिपते दण्डः पितामहसमप्रभः

M. N. Dutt: Creatures are kept awake in this world, and Punishment is awake is among them. Effulgent like the Grandfather himself, Punishment keeps together and maintains everything.

BORI CE: 12-122-051

जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत
ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः

BORI CE: 12-122-052

देवदेवः शिवः शर्वो जागर्ति सततं प्रभुः
कपर्दी शंकरो रुद्रो भवः स्थाणुरुमापतिः

MN DUTT: 07-122-045

जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत
ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः
देवदेवः शिवः सर्वो जागर्ति सततं प्रभुः
कपर्दी शङ्गो रुद्रः शिवः स्थाणुरुमापतिः

M. N. Dutt: Time, O Bharata, is always awake, in the beginning, the middle, and the end. The lord of all the worlds, the lord of all creatures, the powerful and blessed Mahadeva, the god of gods, is always awake, He passes also by the names Kapardin, Shankara, Rudra, Bhava, Sthanu, and the lord of Uma.

BORI CE: 12-122-053

इत्येष दण्डो विख्यात आदौ मध्ये तथावरे
भूमिपालो यथान्यायं वर्तेतानेन धर्मवित्

MN DUTT: 07-122-046

इत्येष दण्डो विख्यात आदौ मध्ये तथावरे
भूमिपालो यथान्यायं वर्तेतानेन धर्मवित्

M. N. Dutt: Thus Punishment also keeps awake in the beginning, the middle and the end. A virtuous king should duly rule, guided by Punishment.

BORI CE: 12-122-054

भीष्म उवाच
इतीदं वसुहोमस्य शृणुयाद्यो मतं नरः
श्रुत्वा च सम्यग्वर्तेत स कामानाप्नुयान्नृपः

MN DUTT: 07-122-047

भीष्म उवाच इतीदं वसुहोमस्य शृणुयाद् यो मतं नरः
श्रुत्वा सम्यक् प्रवर्तेत सर्वान् कामानवाप्नुयात्

M. N. Dutt: The person who listens to this teaching of Vasuhoma, and having listened to it behaves according to its trend, is sure to acquire the fruition of all his desires.

BORI CE: 12-122-055

इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ
नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत

MN DUTT: 07-122-048

इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ
नियन्ता सर्वलोकस्य धर्माकान्तस्य भारत

M. N. Dutt: I have now, O foremost of men, told you everything as to who punishment is, that restrainer of the universe which is governed by righteousness.

Home | About | Back to Book 12 Contents | ← Chapter 121 | Chapter 123 →