Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 121

BORI CE: 12-121-001

युधिष्ठिर उवाच
अयं पितामहेनोक्तो राजधर्मः सनातनः
ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम्

MN DUTT: 07-121-001

युधिष्ठिर उवाच अयं पितामहेनोक्तो राजधर्मः सनातनः
ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम्

M. N. Dutt: Yudhishthira said O grandfather, you have now finished your discourse upon the duties of kings. From what you have said it appears that punishment occupies a high position and is the master of everything, for everything depends upon punishment.

BORI CE: 12-121-002

देवतानामृषीणां च पितॄणां च महात्मनाम्
यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः

BORI CE: 12-121-003

सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम्
सर्वव्यापी महातेजा दण्डः श्रेयानिति प्रभो

MN DUTT: 07-121-002

देवतानामृषीणां च पितृणां च महात्मनाम्
यक्षरक्ष:पिशाचानां साध्यानां च विशेषतः
सर्वेषां प्राणिनां लोके तिर्यग्योनिनिवासिनाम्
सर्वव्यापी महातेजा दण्डः श्रेयानिति प्रभो

M. N. Dutt: It seems, O powerful one, that punishment, which is highly powerful and which is present everywhere, is the foremost of all beings among either gods and Rishis and great Pitris and Yakshas and Rakshasa and Pishachas and Sadhyas, or living beings in this world. consisting of beasts and birds.

BORI CE: 12-121-004

इत्येतदुक्तं भवता सर्वं दण्ड्यं चराचरम्
दृश्यते लोकमासक्तं ससुरासुरमानुषम्

MN DUTT: 07-121-003

इत्येवमुक्तं भवता दण्डे वै सचराचरम्
पश्यता लोकमासक्तं ससुरासुरमानुषम्

M. N. Dutt: You have said that the entire universe, mobile and immobile, including gods, Asuras, and men, depends upon punishment.

BORI CE: 12-121-005

एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ
को दण्डः कीदृशो दण्डः किंरूपः किंपरायणः

MN DUTT: 07-121-004

एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ
को दण्डः कीदृशो द डः किंरूपः किंपरायणः
किमात्मकः कथंभूतः कथंमूर्तिः कथं प्रभो

M. N. Dutt: I now wish, O foremost of Bharata's race, to know truly who punishment is. Of what kind is he? What is his form? What is his nature?

BORI CE: 12-121-006

किमात्मकः कथंभूतः कतिमूर्तिः कथंप्रभुः
जागर्ति स कथं दण्डः प्रजास्ववहितात्मकः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-121-005

जागर्ति च कथं दण्डः प्रजास्ववहितात्मकः
कश्च पूर्वापरमिदं जागर्ति प्रतिपालयन्

M. N. Dutt: Of what is he made? Whence is his origin? What are his features? What is his splendour? How does he remain awake among living creatures so vigilantly?

BORI CE: 12-121-007

कश्च पूर्वापरमिदं जागर्ति परिपालयन्
कश्च विज्ञायते पूर्वं कोऽपरो दण्डसंज्ञितः
किंसंस्थश्च भवेद्दण्डः का चास्य गतिरिष्यते

MN DUTT: 07-121-006

कश्च विज्ञायते पूर्व को वरो दण्डसंज्ञितः
किंसंस्थश्च भवेद् दण्डः का वास्य गतिरुच्यते

M. N. Dutt: Who is he that remains perpetually awake, protecting this universe? Who is he that is known to be the greatest of all things? Who, indeed, is that high person called punishment? What is that upon which Punishment depends? And what is his movement?

BORI CE: 12-121-008

भीष्म उवाच
शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः
यस्मिन्हि सर्वमायत्तं स दण्ड इह केवलः

MN DUTT: 07-121-007

भीष्म उवाच शृणु कौरव्य यो दण्डो व्यवहारो यथा च सः
यस्मिन् हि सर्वमायत्तं स दण्ड इह केवलः

M. N. Dutt: Bhishma said Listen, O scion of the Kurus, who is punishment and why is he also called Vyavahara. That upon whom all things depend is called punishment.

BORI CE: 12-121-009

धर्मस्याख्या महाराज व्यवहार इतीष्यते
तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः
इत्यर्थं व्यवहारस्य व्यवहारत्वमिष्यते

MN DUTT: 07-121-008

धर्मस्याख्या महाराज व्यवहार इतीष्यते
तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः

M. N. Dutt: Punishment is that by which righteousness is maintained. He is sometimes called Vyavahara. Punishment is called as such so that the righteousness of a king who is wide awake may not suffer extinction.

BORI CE: 12-121-010

अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः
सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना
प्रजा रक्षति यः सम्यग्धर्म एव स केवलः

MN DUTT: 07-121-009

इत्येवं व्यवहारस्य व्यवहारत्वमिष्यते
अपि चैतत् पुरा राजन् मनुना प्रोक्तमादितः
सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना
प्रजा रक्षति यः सम्यग्धर्म एव स केवलः

M. N. Dutt: It is, therefore, that the name Vyavahara is applied to it. In days of yore, Manu, O king, declared first of all this truth, viz.,-He who protects all creatures, the loved and the hated equally, by impartially holding the rod of punishment, is said to be the righteousness incarnate.

BORI CE: 12-121-011

अथोक्तमेतद्वचनं प्रागेव मनुना पुरा
जन्म चोक्तं वसिष्ठेन ब्रह्मणो वचनं महत्

MN DUTT: 07-121-010

यथोक्तमेतद् सचनं प्रागेव मनुना पुरा
यन्मयोक्तं मनुष्येन्द्र ब्रह्मणो वचनं महत्

M. N. Dutt: These words, that I have said, were, o king, first uttered in days of yore by Manu. They represent the great words of Brahmana.

BORI CE: 12-121-012

प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः
व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते

MN DUTT: 07-121-011

प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः
व्यवहारस्य चाख्यानद् व्यवहार इहोच्यते

M. N. Dutt: And because these words were spoken first, therefore, they are known as the first. And since Punishment which stops the misappropriation of other people's wealth, therefore, Punishment has come to be called by the name of Vyavahara.

BORI CE: 12-121-013

दण्डात्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते
दैवं हि परमो दण्डो रूपतोऽग्निरिवोच्छिखः

MN DUTT: 07-121-012

दण्डे त्रिवर्गः सततं सुप्रणीते प्रवर्तते
दैवं हि परमो दण्डो रूपतोऽग्निरिवोत्थितः

M. N. Dutt: The aggregate of three objects always depends well-applied Punishment. Punishment is a great god. In form he looks like a burning fire.

BORI CE: 12-121-014

नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः
अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान्

MN DUTT: 07-121-013

नीलोत्पलदलश्यामश्चतुर्दष्ट्रश्चतुर्भुजः
अष्टपान्नैकनयनः शंकुकर्णोर्ध्वरोमवान्

M. N. Dutt: His complexion is dark like that of the petals of the blue lotus. He has four teeth, four arms and eight legs and many eyes. His ears are pointed like arrows and his hair stands upright. on

BORI CE: 12-121-015

जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः
एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरावरः

MN DUTT: 07-121-014

जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः
एतद् रूपं बिभर्युग्रं दण्डो नित्यं दुराधरः

M. N. Dutt: He has matted locks and two tongues. His face has the colour of copper, and he is clad in a lion's skin. That irresistible god assumes such a dreadful form.

BORI CE: 12-121-016

असिर्गदा धनुः शक्तिस्त्रिशूलं मुद्गरः शरः
मुसलं परशुश्चक्रं प्रासो दण्डर्ष्टितोमराः

BORI CE: 12-121-017

सर्वप्रहरणीयानि सन्ति यानीह कानिचित्
दण्ड एव हि सर्वात्मा लोके चरति मूर्तिमान्

MN DUTT: 07-121-015

असिर्धनुर्गदा शक्तिस्त्रिशूलं मुद्गरः शरः
मुसलं परशुश्चक्रं पाशो दण्डष्टितोमराः
सर्वप्रहरणीयानि सन्ति यानीह कानिचित्
दण्ड एव स सर्वात्मा लोके चरति मूर्तिमान्

M. N. Dutt: Assuming again the form of the sword, the bow, the mace, the dart, the trident, the mallet, the arrow, the thick and short club, the battleaxe, the discus, the noose, the heavy bludgeon, the rapier, the lance, and, in fact, of every sort of weapon that exist on Earth, Punishment moves in the world.

BORI CE: 12-121-018

भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा
घातयन्नभिधावंश्च दण्ड एव चरत्युत

MN DUTT: 07-121-016

भिन्दंश्छिन्दन् रुजन् कृन्तन् दारयन् पाटयंस्तथा
घातयन्नभिधावंश्च दण्ड एव चरत्युत

M. N. Dutt: Indeed, Punishment moves on Earth, piercing and cutting and assenting and looping off and dividing and striking and killing and rushing against its victims.

BORI CE: 12-121-019

असिर्विशसनो धर्मस्तीक्ष्णवर्त्मा दुरासदः
श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः

BORI CE: 12-121-020

शास्त्रं ब्राह्मणमन्त्रश्च शास्ता प्राग्वचनं गतः
धर्मपालोऽक्षरो देवः सत्यगो नित्यगो ग्रहः

BORI CE: 12-121-021

असङ्गो रुद्रतनयो मनुज्येष्ठः शिवंकरः
नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर

MN DUTT: 07-121-017

असिर्विशसनो धर्मस्तीक्ष्णवर्मा दुराधरः
श्रीगर्भो विजयः शास्ता व्यवहारः सनातनः
शास्त्रं ब्राह्मणमन्त्राश्च शास्ता प्राग्वदतां वरः
धर्मपालोऽक्षरो देवः सत्यगो नित्यगोऽग्रजः
असंगो रुद्रतनयो मनुर्येष्ठः शिवंकरः
नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर

M. N. Dutt: These, O Yudhishthira, are some of the names of Punishment viz., sword, Sabre, Righteousness, Fury, the Irresistible, the father of prosperity, Victory, Punisher, Checker, the Eternal, the Scriptures, Brahmana, Mantra, Avenger, the Foremost of first Legislators, Judge, the Undecaying, god, the individual of irresistible course, the Ever-going, the Firstborn, the individual without love the Soul of Rudra, the eldest Manu, and the great Benefiter.

BORI CE: 12-121-022

दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः
शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते

MN DUTT: 07-121-018

दण्डो हि भगवान् विष्णुर्दण्डो नारायणः प्रभुः
शश्वद् रूपं महद् बिभ्रन्महान् पुरुष उच्यते

M. N. Dutt: Punishment is the holy Vishnu. He is the powerful Narayana. And because he always puts on dreadful from, therefore he is called Mahapurusha.

BORI CE: 12-121-023

यथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती
दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः

MN DUTT: 07-121-019

तथोक्ता ब्रह्मकन्येति लक्ष्मीर्वृत्तिः सरस्वती
दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः

M. N. Dutt: His wife Morality passes by the names of Brahman's daughter, Lakshmi, Vritti, Sarasvati, and Mother of the universe. Punishment has thus many forms.

BORI CE: 12-121-024

अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले
दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ

BORI CE: 12-121-025

कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः
अप्रसादः प्रसादश्च हर्षः क्रोधः शमो दमः

BORI CE: 12-121-026

दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये
हिंसाहिंसे तपो यज्ञः संयमोऽथ विषाविषम्

BORI CE: 12-121-027

अन्तश्चादिश्च मध्यं च कृत्यानां च प्रपञ्चनम्
मदः प्रमादो दर्पश्च दम्भो धैर्यं नयानयौ

BORI CE: 12-121-028

अशक्तिः शक्तिरित्येव मानस्तम्भौ व्ययाव्ययौ
विनयश्च विसर्गश्च कालाकालौ च भारत

BORI CE: 12-121-029

अनृतं ज्ञाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च
क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ

BORI CE: 12-121-030

तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा
विराद्धिश्चैव राद्धिश्च कार्याकार्ये बलाबले

BORI CE: 12-121-031

असूया चानसूया च धर्माधर्मौ तथैव च
अपत्रपानपत्रपे ह्रीश्च संपद्विपच्च ह

BORI CE: 12-121-032

तेजः कर्मणि पाण्डित्यं वाक्शक्तिस्तत्त्वबुद्धिता
एवं दण्डस्य कौरव्य लोकेऽस्मिन्बहुरूपता

MN DUTT: 07-121-020

अर्थानौँ सुखं दुःखं धर्माधर्मों बलाबले
दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ
कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः
अप्रमादः प्रमादश्च हर्षक्रोधौ शमो दमः
दैवं पुरुषकारच मोक्षामोक्षौ भयाभये
हिंसाहिसे तपो यज्ञः संयमोऽथ विषाविषम्
अन्तश्चादिश्च मध्यं च कृत्यानां च प्रपञ्चनम्
मदः प्रमादो दर्पश्च दम्भो धैर्यं नयानयौ
अशक्तिः शक्तिरित्येवं मानस्तम्भौ व्ययाव्ययौ
विनयश्च विसर्गश्च कालाकालौ च भारत
अनृतं ज्ञानिता सत्यं श्रद्धाश्रद्धे तथैव च
क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ
तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा
विरोधशाविरोधश्च कार्याकार्य बलाबले
असूया चानसूया च धर्माधर्मों तथैव च
अपत्रपानपत्रपे ह्रीश्च सम्पद्विपत्पदम्
तेजः कर्माणि पाण्डित्यं वाक्शक्तिस्तत्त्वबुद्धिता
एवं दण्डस्य कौरव्य लोकेऽस्मिन् बहुरूपता

M. N. Dutt: Blessing and curse, pleasure and pain, righteousness and unrighteousness strength and weakness, fortune and misfortune, merit and demerit, virtue and fault, liking and disliking, season and month, night and day and hour, carefulness and carelessness, joy and anger, peace and self-control, destiny and manliness, salvation and damnation, fear and intrepidity, injury and abstention from injury, penances and sacrifice and rigid abstinence, poison and wholesome food, the beginning, the middle, and the end, the result of all murderous acts, insolence, insanity, arrogance, pride, patience, policy, impolicy, powerlessness and power, respect, disrespect decay and firmness, humility, tharity, fitness of time and unfitness of time, falsehood, wisdom, truth, belief, disbelief, importance, trade, profit, loss, success, defeat, fierceness, mildness, death, acquisition and non-acquisition, agreement, and disagreement, what would be done and what should not be done, strength and weakness, malice and good will, righteousness and unrighteousness, shame and shamelessness, modesty, prosperity, and adversity, energy, acts, learning, eloquence, keenness of understanding,—all these, O Yudhishthira, are forms of Punishment in this world. Therefore, punishment has many forms.

BORI CE: 12-121-033

न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम्
भयाद्दण्डस्य चान्योन्यं घ्नन्ति नैव युधिष्ठिर

MN DUTT: 07-121-021

न स्याद् यदीह दण्डो वै प्रमथेयुः परस्परम्
भयाद् दण्डस्य नान्योन्यं मन्ति चैव युधिष्ठिर

M. N. Dutt: If punishment had not existed, all creatures would have struck one another. Through fear of punishment, O Yudhishthira, living creatures do not kill one another.

BORI CE: 12-121-034

दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः
राजानं वर्धयन्तीह तस्माद्दण्डः परायणम्

MN DUTT: 07-121-022

दण्डेन रक्ष्यमाणा हि राजनहरहः प्रजाः
राजानं वर्धयन्तीह तस्माद् दण्डः परायणम्

M. N. Dutt: O king, always protected by punishment, the subjects, increase the might of their ruler. It is for this that punishment is regarded as the highest refuge of all.

BORI CE: 12-121-035

व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर
सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते

MN DUTT: 07-121-023

व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर
सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते

M. N. Dutt: Punishment, o king, quickly sets the world on the path of righteousness. Depend upon truth, righteousness exits in Brahmanas.

BORI CE: 12-121-036

धर्मयुक्ता द्विजाः श्रेष्ठा वेदयुक्ता भवन्ति च
बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः

MN DUTT: 07-121-024

धर्मयुक्ता द्विजश्रेष्ठा वेदयुक्ता भवन्ति च
बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः

M. N. Dutt: Filled with righteousness, leading Brahmanas take to the study of the Vedas. From the Vedas the sacrifices originate. Sacrifices please the gods.

BORI CE: 12-121-037

प्रीताश्च देवता नित्यमिन्द्रे परिददत्युत
अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः

MN DUTT: 07-121-025

प्रीताश्च देवता नित्यमिन्द्रे परिवदन्त्यपि
अन्नं ददाति शऋचाप्यनुगृह्णन्निमाः प्रजाः

M. N. Dutt: The gods being gratified, commend the dwellers of the Earth to Indra. For benefiting the inhabitants of the Earth, Indra gives them food.

BORI CE: 12-121-038

प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः
तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च

MN DUTT: 07-121-026

प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः
तस्मात् प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च

M. N. Dutt: The life of all creatures depends upon food. From food creatures derive their support and growth. Punishment in the shape of king remains wakeful amongst them.

BORI CE: 12-121-039

एवंप्रयोजनश्चैव दण्डः क्षत्रियतां गतः
रक्षन्प्रजाः प्रजागर्ति नित्यं सुविहितोऽक्षरः

MN DUTT: 07-121-027

एवं प्रयोजनश्चैव दण्डः क्षत्रियतां गतः
रक्षन् प्रजाः स जागर्ति नित्यं स्ववहितोऽक्षरः

M. N. Dutt: For serving this object, punishment assumes the form of a Kshatriya among men. Protecting men he remains awake, always careful and never decaying.

BORI CE: 12-121-040

ईश्वरः पुरुषः प्राणः सत्त्वं वित्तं प्रजापतिः
भूतात्मा जीव इत्येव नामभिः प्रोच्यतेऽष्टभिः

MN DUTT: 07-121-028

ईश्वरः पुरुषः प्राणः सत्त्वं चित्तं प्रजापतिः
भूतात्मा जीव इत्येवं नामभिः प्रोच्यतेऽष्टभिः

M. N. Dutt: Punishment has again these other eight names, viz., God, Men, Life, Power, Heart, the Lord of all creatures, the Soul of all things, and the Living creature.

BORI CE: 12-121-041

अददद्दण्ड एवास्मै ध्रुवमैश्वर्यमेव च
बले नयश्च संयुक्तः सदा पञ्चविधात्मकः

MN DUTT: 07-121-029

धृतमैश्वर्यमेव च
बलेन यश्च संयुक्तः सदा पञ्चविधात्मकः

M. N. Dutt: God gave both prosperity and the rod of punishment to the king who is possessed of strength and who is a combination of five expedients.

BORI CE: 12-121-042

कुलबाहुधनामात्याः प्रज्ञा चोक्ता बलानि च
आहार्यं चाष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर

MN DUTT: 07-121-030

कुलं बहुधनामात्याः प्रज्ञा प्रोक्ता बलानि तु
आहार्यमष्टकैर्द्रव्यैर्बलमन्यद् युधिष्ठिर

M. N. Dutt: Nobility of blood, rich ministers, knowledge, the various kinds of forces with the eight objects mentioned below, and the other forces, should be sought for by the king, o Yudhishthira.

BORI CE: 12-121-043

हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च
दैशिकाश्चारकाश्चैव तदष्टाङ्गं बलं स्मृतम्

MN DUTT: 07-121-031

हस्तिनोऽश्वा रथाः पत्ति वो विष्टिस्तथैव च
दैशिकाश्चाविकाश्चैव तदष्टाङ्गं बलं स्मृतम्

M. N. Dutt: a Those eight objects are elephants, horses, cars, infantry, boats, impressed labourers, increase of population, and cattle such as sheep, etc.

BORI CE: 12-121-044

अष्टाङ्गस्य तु युक्तस्य हस्तिनो हस्तियायिनः
अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये

MN DUTT: 07-121-032

अथवाङ्गस्य युक्तस्य रथिनो हस्तियायिनः
अश्वारोहा: पदाताश्च मन्त्रिणो रसदाश्च ये

M. N. Dutt: Well-armed soldiers car-warriors, elephantwarriors, cavalry, infantry officers and surgeons form the limbs.

BORI CE: 12-121-045

भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः
कोशो मित्राणि धान्यं च सर्वोपकरणानि च

BORI CE: 12-121-046

सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः
राज्यस्य दण्ड एवाङ्गं दण्डः प्रभव एव च

MN DUTT: 07-121-033

भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः
कोशो मित्राणि धान्यं च सर्वोपकरणानि च
सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद् विदुः
राज्यस्य दण्डमेवाङ्गं दण्डः प्रभव एव च

M. N. Dutt: Beggars, principal judges, judges, astrologers, performers of propitiatory and Atharvan rites, treasury, allies, grain, and all other requisites, form the body, composed of seven attributes and eight limbs, of a kingdom. Punishment is another powerful limb of kingdom. Punishment is the creator of a kingdom.

BORI CE: 12-121-047

ईश्वरेण प्रयत्नेन धारणे क्षत्रियस्य हि
दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम्
राज्ञां पूज्यतमो नान्यो यथाधर्मप्रदर्शनः

MN DUTT: 07-121-034

ईश्वरेण प्रयत्नेन कारणात् क्षत्रियस्य च
दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम्

M. N. Dutt: God himself has, with great care, sent Punishment for the use of the Kshatriya. This eternal universe is impartial Punishment's self.

Corresponding verse not found in BORI CE

MN DUTT: 07-121-035

राज्ञां पूज्यतमो नान्यो यथा धर्मः प्रदर्शितः
ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च

M. N. Dutt: There is nothing which deserves greater respect from kings than Punishment by which the ways of Righteousness are marked out. Brahman himself, for the protection of the world and for establishing the duties of different orders, sent down Punishment.

BORI CE: 12-121-048

ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च
भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथापरः
तस्माद्यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः

MN DUTT: 07-121-036

भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथापरः
तस्माद् यः स हितो दृष्टो भर्तुप्रत्ययलक्षणः

M. N. Dutt: There is another kind of Vyavahara (Law) originating from the disputes of litigants which also has sprung from Brahman. Principally marked by a belief in either of the two parties, that Vyavahara, (Law) yields great good.

BORI CE: 12-121-049

व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते
मौलश्च नरशार्दूल शास्त्रोक्तश्च तथापरः

MN DUTT: 07-121-037

व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते
मौलश्च नरशार्दूल शास्त्रोक्तश्च तथा परः

M. N. Dutt: There is another kind of Vyavahara which has the Veda for its soul. It also originates from the Veda. There is, O foremost of kings, a third kind of Vyavahara (Law) which is connected with family customs but which is quite of a piece with the scriptures.

BORI CE: 12-121-050

उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः
ज्ञेयो न स नरेन्द्रस्थो दण्डप्रत्यय एव च

MN DUTT: 07-121-038

उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः
ज्ञेयो नः स नरेन्द्रस्थौ दण्डः प्रत्यय एव च

M. N. Dutt: That Vyavahara (Law) which has, as above, been said to be marked by a belief in either of two litigant parties, should be known by us as being inherent in the king. It should be also known by the name of Punishment, as also by the name of Evidence.

BORI CE: 12-121-051

दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः
व्यवहारः स्मृतो यश्च स वेदविषयात्मकः

MN DUTT: 07-121-039

दण्डः प्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः
व्यवहारः स्मृतो यश्च स वेदविषयात्मकः

M. N. Dutt: Although Punishment is regulated by Evidence, yet it depends upon Law. Vyavahara (law) is really based upon Vedic precepts.

BORI CE: 12-121-052

यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शकः
धर्मप्रत्यय उत्पन्नो यथाधर्मः कृतात्मभिः

MN DUTT: 07-121-040

यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शनः
धर्मप्रत्यय उद्दिष्टो यथाधर्मं कृतात्मभिः

M. N. Dutt: That Vyavahara (Law), which originates from the Vedas, is Morality or duty. It yields good to persons believing in duty and morality; men of purified souls have spoken of that Vyavahara (Law) as they have done of ordinary law.

BORI CE: 12-121-053

व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर
त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः

MN DUTT: 07-121-041

व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर
त्रीन् धारयति लोकान् वै सत्यात्मा भूतिवर्धनः

M. N. Dutt: The third kind of Vyavahara is also a protector of men, and it also originates from the Veda, O Yudhishthira! It keeps up the three worlds. It has Truth for its soul and yields prosperity.

Corresponding verse not found in BORI CE

MN DUTT: 07-121-042

यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः
व्यवहारश्च दृष्टो यः स वेद इति निश्चितम्

M. N. Dutt: That which is punishment is eternal Vyavahara. That which has been said to be Vyavahara is really the Veda.

BORI CE: 12-121-054

यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः
व्यवहारश्च यो दृष्टः स धर्म इति नः श्रुतः
यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः

MN DUTT: 07-121-042

यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः
व्यवहारश्च दृष्टो यः स वेद इति निश्चितम्

MN DUTT: 07-121-043

यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः
ब्रह्मा पितामहः पूर्वं बभूवाथ प्रजापतिः

M. N. Dutt: That which is punishment is eternal Vyavahara. That which has been said to be Vyavahara is really the Veda. That which is the Veda is morality and duty. What is morality and duty is the path of Righteousness. This last in the beginning had been the Grandfather Brahman, that Lord of all creatures.

BORI CE: 12-121-055

ब्रह्मा प्रजापतिः पूर्वं बभूवाथ पितामहः
लोकानां स हि सर्वेषां ससुरासुररक्षसाम्
समनुष्योरगवतां कर्ता चैव स भूतकृत्

MN DUTT: 07-121-044

लोकानां स हि सर्वेषां ससुरासुररक्षसाम्
समनुष्योरगवतां कर्ता चैव स भूतकृत्

M. N. Dutt: Brahman is the Creator of the entire universe with the gods and Asuras and Rakshasas and human beings and snakes, and of every other things.

BORI CE: 12-121-056

ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः
तस्मादिदमवोचाम व्यवहारनिदर्शनम्

MN DUTT: 07-121-045

ततोऽन्यो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः
तस्मादिदमथोवाच व्यवहारनिदर्शनम्

M. N. Dutt: Hence that law which is characterised by a belief in either of two litigant parties has also originated from him. Therefore, he has laid down the following regarding Vyavahara.

BORI CE: 12-121-057

माता पिता च भ्राता च भार्या चाथ पुरोहितः
नादण्ड्यो विद्यते राज्ञां यः स्वधर्मे न तिष्ठति

MN DUTT: 07-121-046

माता पिता च भ्राता च भार्या चैव पुरोहिताः
नादण्ड्यो विद्यते राज्ञो यः स्वधर्मे न तिष्ठति

M. N. Dutt: Neither mother, nor father, nor brother, nor wife, nor priest, is unpunishable with that king who governs agreeable to his duty.'

Home | About | Back to Book 12 Contents | ← Chapter 120 | Chapter 122 →