Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 130

BORI CE: 12-130-001

युधिष्ठिर उवाच
हीने परमके धर्मे सर्वलोकातिलङ्घिनि
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने

BORI CE: 12-130-002

केनास्मिन्ब्राह्मणो जीवेज्जघन्ये काल आगते
असंत्यजन्पुत्रपौत्राननुक्रोशात्पितामह

MN DUTT: 07-132-001

युधिष्ठिर उवाच हीने परमके धर्म सर्वलोकाभिसंहिते
सर्वस्मिन् दस्युसाद्भूते पृथिव्यामुपजीवने
केन स्विद् ब्राह्मणो जीवेज्जघन्ये काल आगते
असंत्यजन् पुत्रपौत्राननुक्रोशात् पितामह

M. N. Dutt: Yudhishthira said When virtuous practices calculated to be beneficial the worlds, disappear, when all the means and resources for subsistence fall into the hands of robbers, when such a calamitous time appears, by what means should a Brahmana, O grandfather, who from affection cannot leave his sons and grandsons maintain himself?

BORI CE: 12-130-003

भीष्म उवाच
विज्ञानबलमास्थाय जीवितव्यं तथागते
सर्वं साध्वर्थमेवेदमसाध्वर्थं न किंचन

MN DUTT: 07-132-002

भीष्म उवाच विज्ञानबलमास्थाय जीवितव्यं तथागते
सर्वं साध्वर्थमेवेदमसाध्वर्थं न किंचन

M. N. Dutt: Bhishma said When such a time appears the Brahmana should live by the help of knowledge. Everything in this world is for the good. Nothing here is for the wicked.

BORI CE: 12-130-004

असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति
आत्मानं संक्रमं कृत्वा कृत्स्नधर्मविदेव सः

MN DUTT: 07-132-003

असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति
आत्मानं संक्रमं कृत्वा कृच्छ्रधर्मविदेव सः

M. N. Dutt: He, who, himself being an instrument of acquisition, takes wealth from the wicked and gives it to the good, is said to be conversant with the virtue of adversity.

BORI CE: 12-130-005

सुरोषेणात्मनो राजन्राज्ये स्थितिमकोपयन्
अदत्तमप्याददीत दातुर्वित्तं ममेति वा

MN DUTT: 07-132-004

आकाङ्क्षन्नात्मनो राज्यं राज्ये स्थितिमकोपयन्
अदत्तमेवाददीत दातुर्वित्तं ममेति च

M. N. Dutt: Desirous of preserving his rule, the king, O monarch, without making his subjects indignant and rebellious may take what is not given to him by the owner, of his own accord, saying,-This is mine.

BORI CE: 12-130-006

विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि
वृत्तविज्ञानवान्धीरः कस्तं किं वक्तुमर्हति

MN DUTT: 07-132-005

विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि
वृत्तिविज्ञानवान् धीरः कस्तं वा वक्तुमर्हति

M. N. Dutt: That wise man, who, purified by the possession of knowledge, power and righteous conduct at other times, acts censurably in such times, does not really deserve to be blamed.

BORI CE: 12-130-007

येषां बलकृता वृत्तिर्नैषामन्याभिरोचते
तेजसाभिप्रवर्धन्ते बलवन्तो युधिष्ठिर

MN DUTT: 07-132-006

येषां बलकृता वृत्तिस्तेषामन्या न रोचते
तेजभासिप्रवर्तन्ते बलवन्तो युधिष्ठिर

M. N. Dutt: They, who always support themselves by displaying their power, never prefer any other mode of living. The powerful, O Yudhishthira, always live by the help of prowess.

BORI CE: 12-130-008

यदेव प्रकृतं शास्त्रमविशेषेण विन्दति
तदेव मध्याः सेवन्ते मेधावी चाप्यथोत्तरम्

MN DUTT: 07-132-007

यदैव प्राकृतं शास्त्रमविशेषेण वर्तते
तदैवमभ्यसेदेवं मेधावी वाप्यथोत्तरम्

M. N. Dutt: The ordinary injunctions of the scriptures, without exceptions of any kind, should be followed by a king at such times, while following those scriptures, an intelligent king would do something more.

BORI CE: 12-130-009

ऋत्विक्पुरोहिताचार्यान्सत्कृतैरभिपूजितान्
न ब्राह्मणान्यातयेत दोषान्प्राप्नोति यातयन्

MN DUTT: 07-132-008

ऋत्विकपुरोहिताचार्यान् सत्कृतानभिसत्कृतान्
न ब्राह्मणान् घातयीत दोषान् प्राप्नोति घातयन्

M. N. Dutt: At such times, however, the king should not oppress Ritwijas, Purohitas preceptors and Brahmanas, all of whom are respected and held in high esteem. By oppressing them, even at such times, he incurs blame and sin.

BORI CE: 12-130-010

एतत्प्रमाणं लोकस्य चक्षुरेतत्सनातनम्
तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा

MN DUTT: 07-132-009

एतत् प्रमाणं लोकस्य चक्षुरेतत् सनातनम्
तत् प्रमाणोऽवगाहेत तेन तत् साध्वसाधु वा

M. N. Dutt: This is considered as an authority in the world. Indeed, this is the eternal eye. One should be guided by this authority. This determines whether a king is to be called good or wicked.

BORI CE: 12-130-011

बहूनि ग्रामवास्तव्या रोषाद्ब्रूयुः परस्परम्
न तेषां वचनाद्राजा सत्कुर्याद्यातयेत वा

MN DUTT: 07-132-010

बहवो ग्रामवास्तव्या रोषाद् ब्रूयुः परस्परम्
न तेषां वचनाद् राजा सत्कुर्याद् घातयीत वा

M. N. Dutt: It is seen that moved by jealousy and anger many persons, living in villages and towns, vilify one another. The king should never, as said by them, honour or punish any body.

BORI CE: 12-130-012

न वाच्यः परिवादो वै न श्रोतव्यः कथंचन
कर्णावेव पिधातव्यौ प्रस्थेयं वा ततोऽन्यतः

MN DUTT: 07-132-011

न वाच्यः परिवादोऽयं न श्रोतव्यः कथञ्चन
कर्णावथ पिधातव्यौ प्रस्थेयं चान्यतो भवेत्

M. N. Dutt: Slander should never be circulated. If spoken, it should never be heard. When any slanderous conversation goes on, one should close one's ears or leave the place immediately.

BORI CE: 12-130-013

न वै सतां वृत्तमेतत्परिवादो न पैशुनम्
गुणानामेव वक्तारः सन्तः सत्सु युधिष्ठिर

MN DUTT: 07-132-012

असतां शीलमेतद् वै परिवादोऽथ पैशुनम्
गुणानामेव वक्तारः सन्तः सत्सु नराधिप

M. N. Dutt: Slanderous conversation becomes only wicked men. It is assign of depravity. They, on the cther hand, O king, who mention the virtues of others in assemblies of the god, are good men.

BORI CE: 12-130-014

यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ
धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः
यथा यथास्य वहतः सहायाः स्युस्तथापरे

MN DUTT: 07-132-013

यथा सुमधुरौ दम्यौ सुदान्तौ साधुवाहिनौ
धुरमुद्यम्य वहतस्तथा वर्ते: वै नृपः

M. N. Dutt: As a pair of good-tempered bulls, governable and well-trained to bear loads, put their necks to the yoke and drag the cart willingly, so should the king bear his burden in times of difficulty.

Corresponding verse not found in BORI CE

MN DUTT: 07-132-014

यथा यथास्य बहवः सहायाः स्युस्तथा परे
आचारमेव मन्यन्ते गरीयो धर्मलक्षणम्

M. N. Dutt: Others say that a king should behave in such a way that he may succeed in acquiring a large number of allies. Some consider ancient practices as the highest mark of righteousness.

BORI CE: 12-130-015

आचारमेव मन्यन्ते गरीयो धर्मलक्षणम्
अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः
मार्दवादथ लोभाद्वा ते ब्रूयुर्वाक्यमीदृशम्

MN DUTT: 07-132-015

अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः
मात्सर्यादथवा लोभान ब्रूयुर्वाक्यमीदृशम्

M. N. Dutt: They, however, who laud the conduct followed by Shankha towards Likhita, do not hold this opinion. They do not pass such an opinion through either malice or covetousness.

BORI CE: 12-130-016

आर्षमप्यत्र पश्यन्ति विकर्मस्थस्य यापनम्
न चार्षात्सदृशं किंचित्प्रमाणं विद्यते क्वचित्

MN DUTT: 07-132-016

आर्षमप्यत्र पश्यन्ति विकर्मस्थस्य पातनम्
न तादृक्सदृशं किञ्चित् प्रमाणं दृश्यते क्वचित्

M. N. Dutt: There are even great Rishis who have laid down that even preceptors, if addicted to evil practices, should be punished. But there is no recognised authority for such a holding.

BORI CE: 12-130-017

देवा अपि विकर्मस्थं यातयन्ति नराधमम्
व्याजेन विन्दन्वित्तं हि धर्मात्तु परिहीयते

MN DUTT: 07-132-017

देवताश्च विकर्मस्थं पातयन्ति नराधमम्
व्याजेन विन्दन् वित्तं हि धर्मात् स परिहीयते

M. N. Dutt: The gods will punish such men when they happen to be vile and guilty of wicked practices. The king, who replenishes his treasury by fraudulent means, certainly deviates from the path of righteousness.

BORI CE: 12-130-018

सर्वतः सत्कृतः सद्भिर्भूतिप्रभवकारणैः
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति

MN DUTT: 07-132-018

सर्वतः सत्कृतः सद्भिर्भूतिप्रवरकारणैः
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति

M. N. Dutt: That code of morality which is honoured by good persons in affluent circumstances, and which is approved by every honest man, should be followed.

BORI CE: 12-130-019

यश्चतुर्गुणसंपन्नं धर्मं वेद स धर्मवित्
अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम्

MN DUTT: 07-132-019

यश्चतुर्गुणसम्पन्नं धर्मं ब्रूयात् स धर्मवित्
अहेरिव हि धर्मस्व पदं दुःखं गवेषितुम्

M. N. Dutt: He is the master of duty who knows it as depending on all the four foundations. It is as difficult to find out the reasons of duties as it is difficult to find out the legs of the snake.

BORI CE: 12-130-020

यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत्
कक्षे रुधिरपातेन तथा धर्मपदं नयेत्

MN DUTT: 07-132-020

यथा मृगस्य विद्धस्य पदमेकं पदं नयेत्
स्रक्षेद् रुधिरलेपेन तथा धर्मपदं नयेत्

M. N. Dutt: As a hunter discovers the track of a deer wounded with arrow by marking spots of blood on the ground, so should one try to find out the reasons of duties.

BORI CE: 12-130-021

एवं सद्भिर्विनीतेन पथा गन्तव्यमच्युत
राजर्षीणां वृत्तमेतदवगच्छ युधिष्ठिर

MN DUTT: 07-132-021

एवं सद्धिविनीतेन पथा गन्तव्यमित्युत
राजर्षीणां वृत्तमेतदवगच्छ युधिष्ठिर

M. N. Dutt: Thus should a man follow humbly the path of the good. Such was the conduct of the great royal sages of yore, O Yudhishthira.

Home | About | Back to Book 12 Contents | ← Chapter 129 | Chapter 131 →