Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 135

BORI CE: 12-135-001

भीष्म उवाच
अत्रैव चेदमव्यग्रः शृण्वाख्यानमनुत्तमम्
दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये

MN DUTT: 07-137-002

अत्रैव चेदमव्यग्रं शृणुष्वाख्यानमुत्तमम्
दीर्घसूत्रमुपाश्रित्य कार्याकार्यविनिश्चये

M. N. Dutt: About it, listen attentively to the following excellent story of an idle person, who is expert to take decision in good or bed deeds.

BORI CE: 12-135-002

नातिगाधे जलस्थाये सुहृदः शकुलास्त्रयः
प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः

MN DUTT: 07-137-003

नातिगाधे जलाधारे सुहृदः कुशलास्त्रयः
प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः

M. N. Dutt: In shallow lake which abounded with fishes, there lived three Shakula fishes who were friends and constant companions.

BORI CE: 12-135-003

अत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथापरः
दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-137-004

तत्रैको दीर्घकालज्ञ उत्पन्नप्रतिभोऽपरः
दीर्घसूत्रश्च तत्रैकस्त्रयाणां सहचारिणाम्

M. N. Dutt: Of those three, one had much fore-thought always liked to provide for the future. Another had great presence of mind. The third was idle.

BORI CE: 12-135-004

कदाचित्तज्जलस्थायं मत्स्यबन्धाः समन्ततः
निःस्रावयामासुरथो निम्नेषु विविधैर्मुखैः

MN DUTT: 07-137-005

कदाचित् तं जलस्थायं मत्स्यबन्धाः समन्ततः
निस्त्रावयामासुरथो निम्नेषु विविधैर्मुखैः

M. N. Dutt: One day certain fishermen came to that lake and began to draw out its waters to a lower ground through various channels,

BORI CE: 12-135-005

प्रक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे
अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा

MN DUTT: 07-137-006

प्रक्षीयमाणं तं दृष्ट्वा जलस्थायं भयागमे
अब्रवीद् दीर्घदर्शी तु तावुभौ सुहृदौ तदा

M. N. Dutt: Seeing the water of the lake gradually decreasing, the fish that had much foresight, said to his two companions about the coming danger.

BORI CE: 12-135-006

इयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम्
शीघ्रमन्यत्र गच्छामः पन्था यावन्न दुष्यति

MN DUTT: 07-137-007

इयमापत् समुत्पन्ना सर्वेषां सलिलौकसाम्
शीघ्रमन्यत्र गच्छामः पन्था यावन्न दुष्यति

M. N. Dutt: A great danger is about to befall the aquatic animals living in this lake. Let us quickly go to some other place before our path becomes obstructed.

BORI CE: 12-135-007

अनागतमनर्थं हि सुनयैर्यः प्रबाधते
न स संशयमाप्नोति रोचतां वां व्रजामहे

MN DUTT: 07-137-008

अनागतमनर्थं हि सुनयैर्यः प्रबाधयेत्
स न संशयमाप्नोति रोचतां भो व्रजामहे

M. N. Dutt: He, who resists future evil by the help of good policy, never meets with serious danger. You follow my advice. Lest us all quit this place.

BORI CE: 12-135-008

दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुच्यते
न तु कार्या त्वरा यावदिति मे निश्चिता मतिः

MN DUTT: 07-137-009

दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत् सम्यगुच्यते
न त कार्या त्वरा तावदिति मे निश्चिता मतिः

M. N. Dutt: That one, amongst the three, who was idle then answered,-It is well said. There is, however, no necessity of such haste. This is my opinion.

BORI CE: 12-135-009

अथ संप्रतिपत्तिज्ञः प्राब्रवीद्दीर्घदर्शिनम्
प्राप्ते काले न मे किंचिन्न्यायतः परिहास्यते

MN DUTT: 07-137-010

अथ सम्प्रतिपत्तिज्ञः प्राब्रवीद् दीर्घदर्शिनम्
प्राप्ते काले न मे किंचिन्यायतः परिहास्यते

M. N. Dutt: Then the other fish, who had presence of mind, said to his idle companion,-When the time for anything comes, I take the necessary precautions.

BORI CE: 12-135-010

एवमुक्तो निराक्रामद्दीर्घदर्शी महामतिः
जगाम स्रोतसैकेन गम्भीरसलिलाशयम्

MN DUTT: 07-137-011

एवं श्रुत्वा निराक्रम्य दीर्घदर्शी महामतिः
जगाम स्रोतसा तेन गम्भीरं सलिलाशयम्

M. N. Dutt: Hearing the replies of his two companions, the one, which had fore-thought and intelligence, immediately started by a current and reached another deep lake.

BORI CE: 12-135-011

ततः प्रस्रुततोयं तं समीक्ष्य सलिलाशयम्
बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः

MN DUTT: 07-137-012

ततः प्रसृततोयं तं प्रसमीक्ष्य जलाशयम्
बबन्धुर्विविधैर्योगैर्मत्स्यान् मत्स्योपजीविनः

M. N. Dutt: Seeing that all the water had been drawn out, the fishermen shut in the fishes which remained by various means.

BORI CE: 12-135-012

विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये
अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरैः

MN DUTT: 07-137-013

विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये
अगच्छद् बन्धनं तत्र दीर्घसूत्रः सहापरैः

M. N. Dutt: Then they began to agitate the little remaining water, and as they began to catch the fish, the idle Shakula was caught with many others.

BORI CE: 12-135-013

उद्दानं क्रियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः
प्रविश्यान्तरमन्येषामग्रसत्प्रतिपत्तिमान्

BORI CE: 12-135-014

ग्रस्तमेव तदुद्दानं गृहीत्वास्त तथैव सः
सर्वानेव तु तांस्तत्र ते विदुर्ग्रथिता इति

MN DUTT: 07-137-014

उद्याने क्रियमाणे तु मत्स्यानां तत्र रज्जुभिः
प्रविश्यान्तरमेतेषां स्थितः सम्प्रतिपत्तिमान्
गृह्यमेव तदुद्यानं गृहीत्वा तं तथैव सः
सर्वानेव च तांस्तत्र ते विदुर्ग्रथितानिति

M. N. Dutt: When the fishermen began to tie up the fishes they had caught, the Shakula who was known for presence of mind placed himself in the midst of those that had been so tied and remained quietly among them, biting the string, for he thought that by it they would take him to have been caught. The fisherman believed that all the fishes tied to the string had been caught.

BORI CE: 12-135-015

ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले
त्यक्त्वा रज्जुं विमुक्तोऽभूच्छीघ्रं संप्रतिपत्तिमान्

MN DUTT: 07-137-015

ततः प्रक्षाल्यमानेषु मत्स्येषु विपुले जले
मुक्त्वा रज्जु प्रमुक्तोऽसौ शीघ्रं सम्प्रतिपत्तिमान्

M. N. Dutt: They then removed them to a deep, water for washing them, Just then the Shakula known for presence of mind, left the string, and quickly escaped.

BORI CE: 12-135-016

दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः
मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः

MN DUTT: 07-137-016

दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः
मरणं प्राप्तवान् मूढो यथैवोपहतेन्द्रियः

M. N. Dutt: That fish, however, who had been idle. foolish, and senseless and without intelligence, and, therefore, unable to escape, met with his death.

BORI CE: 12-135-017

एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते
स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः

MN DUTT: 07-137-017

एवं प्राप्ततमं कालं यो मोहान्नावबुद्ध्यते
स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः

M. N. Dutt: Like the idle fish, who from want of intelligence could not forsee the danger, every one meets with destruction.

BORI CE: 12-135-018

आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान्
स संशयमवाप्नोति यथा संप्रतिपत्तिमान्

MN DUTT: 07-137-018

आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान्
स संशयमवाप्नोति यथा सम्प्रतिपत्तिमान्

M. N. Dutt: Again, a man, who knowing himself as clever, does not seek his own good improper time, is visited by great dangers like the Shakula who had presence of mind.

BORI CE: 12-135-019

अनागतविधानं तु यो नरः कुरुते क्षमम्
श्रेयः प्राप्नोति सोऽत्यर्थं दीर्घदर्शी यथा ह्यसौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-135-020

कलाः काष्ठा मुहूर्ताश्च दिना नाड्यः क्षणा लवाः
पक्षा मासाश्च ऋतवस्तुल्याः संवत्सराणि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-137-019

अनागतविधाता च प्रत्युत्पन्नमतिश्च यः
द्वावेव सुखमेधेते दीर्घसूत्रो विनश्यति

M. N. Dutt: Therefore these two only, viz., he, who has much forethought and he, who has presence of mind, can secure happiness. An idle person, however, meets with destruction.

Corresponding verse not found in BORI CE

MN DUTT: 07-137-020

काष्ठाः कला मुहूर्ताश्च दिवा रात्रिस्तथा लवाः
मासाः पक्षाः षड् ऋतवः कल्प: संवत्सरास्तथा

M. N. Dutt: There are various divisions of time, such as Kashtha, Kala, Muhurta, day, night, Lava, inonth, fortnight, the six seasons, Kalpa, year.

BORI CE: 12-135-021

पृथिवी देश इत्युक्तः कालः स च न दृश्यते
अभिप्रेतार्थसिद्ध्यर्थं न्यायतो यच्च तत्तथा

MN DUTT: 07-137-021

पृथिवी देश इत्युक्तः कालः स च न दृश्यते
अभिप्रेतार्थसिद्ध्यर्थं ध्यायते यच्च तत्तथा

M. N. Dutt: The divisions of the Earth are called place. Time is not seen. Regarding the success of any object or purpose, it is gained or not gained according to the manner in which the mind is engaged to think of it.

BORI CE: 12-135-022

एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः
प्रधानाविति निर्दिष्टौ कामेशाभिमतौ नृणाम्

MN DUTT: 07-137-022

एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः
प्रधानाविति निर्दिशै कामे चाभिमतौ नृणाम्

M. N. Dutt: Therefore, the person of forethought and the person of presence of mind, have been described by the Rishis, to be the foremost of men in all works on virtue, profit and emancipation.

BORI CE: 12-135-023

परीक्ष्यकारी युक्तस्तु सम्यक्समुपपादयेत्
देशकालावभिप्रेतौ ताभ्यां फलमवाप्नुयात्

MN DUTT: 07-137-023

परीक्ष्यकारी युक्तश्च स सम्यगुपपादयेत्
देशकालावभिप्रेतौ ताभ्यां फलमवाप्नुयात्

M. N. Dutt: One, however, who does everything after reflection and scrutiny, one, who takes the advantage of proper means for the achievement of his objects, always succeeds in achieving much. Those, again, who work with proper attention to time and place, succeed in acquiring fruits better than the mere man of foresight and the man of presence of mind.'

Home | About | Back to Book 12 Contents | ← Chapter 134 | Chapter 136 →