Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 134

BORI CE: 12-134-001

भीष्म उवाच
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः
येन मार्गेण राजानः कोशं संजनयन्ति च

MN DUTT: 07-136-001

भीष्म उवाच अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः
येन मार्गेण राजा वै कोशं संजनयत्युत

M. N. Dutt: Bhishma said Regarding the way in which a king should fill his treasury, persons will read in the scriptures of olden days, cite the following verses sung by Brahmana himself.

BORI CE: 12-134-002

न धनं यज्ञशीलानां हार्यं देवस्वमेव तत्
दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति

MN DUTT: 07-136-002

न धनं यज्ञशीलानां हार्यं देवस्वमेव च
दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति

M. N. Dutt: The wealth of persons who celebrate sacrifices, as also the wealth dedicated to the deities, should never be taken. A Kshatriya should take the wealth of such persons as never perform religious rites and sacrifices, and who are, therefore, considered to be equal to robbers.

BORI CE: 12-134-003

इमाः प्रजाः क्षत्रियाणां रक्ष्याश्चाद्याश्च भारत
धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते

MN DUTT: 07-136-003

इमाः प्रजाः क्षत्रियाणां राज्यभोगाश्च भारत
धनं हि क्षत्रियस्यैव द्वितीयस्य न विद्यते

M. N. Dutt: All the creatures of the Earth and all the enjoyments of sovereignty, O Bharata, belong to the Kshatriyas. All the wealth of the Earth is the Kshatriya's and not any one's else.

BORI CE: 12-134-004

तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा
अभोग्या ह्योषधीश्छित्त्वा भोग्या एव पचन्त्युत

MN DUTT: 07-136-004

तदस्य स्याद् बलार्थ वा धनं यज्ञार्थमेव च
अभोग्याश्चौषधीश्छित्त्वा भोग्या एव पचन्त्युत

M. N. Dutt: The Kshatriya should use that wealth for mairtaining his army and for the celebration of sacrifices. Tearing up useless creepers and plants, men burn them for cooking vegetables of food.

BORI CE: 12-134-005

यो वै न देवान्न पितॄन्न मर्त्यान्हविषार्चति
आनन्तिकां तां धनितामाहुर्वेदविदो जनाः

MN DUTT: 07-136-005

यो वै न देवान् न पितृन् न मान् हविषार्चति
अनर्थकं धनं तः प्राहुर्धर्मविदो जनाः

M. N. Dutt: Men knowing duty have said that useless is his wealth who does not, with libations of clarificd butter, feed the gods, the Pitris, and men.

BORI CE: 12-134-006

हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीपतिः
न हि तत्प्रीणयेल्लोकान्न कोशं तद्विधं नृपः

MN DUTT: 07-136-006

हरेत् तद् द्रविणं राजन् धार्मिकः पृथिवीपतिः
ततः प्रीणयते लोकं न कोशं तद्विधं नृपः

M. N. Dutt: O king, A virtuous ruler, should appropriate such riches. By that wealth, a large number of good people can be pleased. He should not, however, amass that wealth in his treasury.

BORI CE: 12-134-007

असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति
आत्मानं संक्रमं कृत्वा मन्ये धर्मविदेव सः

MN DUTT: 07-136-007

असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति
आत्मानं संक्रमं कृत्वा कृत्स्नधर्मविदेव सः

M. N. Dutt: He, who is the instrument of acquisition and, taking away wealth from the wicked, gives them to those that are good, knows well the science of virtue.

BORI CE: 12-134-008

औद्भिज्जा जन्तवः केचिद्युक्तवाचो यथा तथा
अनिष्टतः संभवन्ति तथायज्ञः प्रतायते

MN DUTT: 07-136-008

तथा तथा जयेल्लोकाशक्त्या चैव यथा यथा
उद्भिज्जा जन्तवो यद्वच्छुक्लजीवा यथा यथा
अनिमित्तात् सम्भवन्ति तथाऽयज्ञः प्रजायते

M. N. Dutt: A king should conquer the next world according to the measure of his power, and as gradually as vegetables grow. As some ants are seen to originate from an insignificant cause, even so sacrifice springs from insufficient wealth.

BORI CE: 12-134-009

यथैव दंशमशकं यथा चाण्डपिपीलिकम्
सैव वृत्तिरयज्ञेषु तथा धर्मो विधीयते

MN DUTT: 07-136-009

यथैव दंशमशकं यथा चाण्डपिपीलिकम्
सैव वृत्तिरयज्ञेषु यथा धर्मो विधीयते

M. N. Dutt: As flies, gnats, and ants are driven off from the bodies of kine and other domestic animals, so should all persons, who are averse to the celebration of sacrifices, should be similarly driven off from the kingdom. This is quite of a piece with morality.

BORI CE: 12-134-010

यथा ह्यकस्माद्भवति भूमौ पांसुतृणोलपम्
तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरोऽपि च

MN DUTT: 07-136-010

यथा ह्यकस्माद् भवति भूमौ पांसुर्विलोलितः
तथैवेह भवेद् धर्मः सूक्ष्मः सूक्ष्मतरस्तथा

M. N. Dutt: As being pounded between two stones, the dust becomes finer and finer, so questions of morality, the more they are discussed, becomes subtler and subtler.

Corresponding verse not found in BORI CE

MN DUTT: 07-137-001

भीष्म उवाच अनागतविधाता च प्रत्युत्पन्नमतिश्च यः
द्वावेव सुखमेधेते दीर्घसूत्री विनश्यति

M. N. Dutt: Bhishma said 'The two, viz., one, who provides for the future, and one, who has presence of mind—always enjoy happiness. An idle man gains nothing.

Home | About | Back to Book 12 Contents | ← Chapter 133 | Chapter 135 →