Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 133

BORI CE: 12-133-001

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति

MN DUTT: 07-135-001

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति

M. N. Dutt: Bhishma said Regarding it is cited the old story of a robber who having in this world observed restraints was not ruined in the next.

BORI CE: 12-133-002

प्रहर्ता मतिमाञ्शूरः श्रुतवाननृशंसवान्
रक्षन्नक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः

BORI CE: 12-133-003

निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः
कापव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान्

MN DUTT: 07-135-002

प्रहर्ता मतिमाशूरः श्रुतवाननृशंसवान्
रक्षन्नाश्रमिणां धर्मं ब्रह्मण्यो गुरुपूजकः
निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः
कायव्यो नाम नैषादिर्दस्यत्वात् सिद्धिमाप्तवान्

M. N. Dutt: There was a robber by name Kayavya, born of a Kshatriya father and a Nishada mother. Kayavya followed Kshatriya duties. Capable of grinding, endued with intelligence and bravery, well-read in the scriptures, shorn of cruelty, devoted to the Brahmanas, and adoring his elders and preceptors with respect, he protected the ascetics who practised religious penances. Though a robber, he still acquired happiness in the celestial region.

BORI CE: 12-133-004

अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता
विधिज्ञो मृगजातीनां निपानानां च कोविदः

MN DUTT: 07-135-003

अरण्ये सायं पूर्वाह्ने मृगयूथप्रकोपिता
विधिज्ञो मृगजातीनां नैषादानां च कोविदः

M. N. Dutt: Morning and evening he used to excite the anger of the deer by chasing them. He knew very well the practises of the hunters as also of all animals living in the wilderness.

BORI CE: 12-133-005

सर्वकाननदेशज्ञः पारियात्रचरः सदा
धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः

MN DUTT: 07-135-004

सर्वकालप्रदेशज्ञः पारियात्रचरः सदा
धर्मज्ञः सर्वभूतानाममोघेषुटुंढायुधः

M. N. Dutt: Well acquainted with the requirements of time and place, he roamed over the mountains. Knowing full well the habits of all animals, his never missed their aim, and his weapons were strong.

BORI CE: 12-133-006

अप्यनेकशताः सेना एक एव जिगाय सः
स वृद्धावन्धपितरौ महारण्येऽभ्यपूजयत्

MN DUTT: 07-135-005

अप्यनेकशता सेनामेक एव जिगाय सः
स वृद्धावन्धवधिरौ महारण्येऽभ्यपूजयत्

M. N. Dutt: Alone, he could defeat many hundreds of soldiers. He adored daily his old, blind, and deaf parents in the forest.

BORI CE: 12-133-007

मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि
सत्कृत्य भोजयामास सम्यक्परिचचार च

MN DUTT: 07-135-006

मधुमांसैर्मूलफलैरन्नरुच्चावचैरपि
सत्कृत्य भोजयामास मान्यान् परिचचार च

M. N. Dutt: With honey, meat, fruits, roots and other kinds of excellent food, he hospitably treated all persons worthy of honour and did them many good offices.

BORI CE: 12-133-008

आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन्
अपि तेभ्यो मृगान्हत्वा निनाय च महावने

MN DUTT: 07-135-007

आरण्यकान् प्रव्रजितान् ब्राह्मणान् परिपूजयन्
अपि तेभ्यो गृहान् गत्वा निनाय सततं वने

M. N. Dutt: arrows He showed great reverence for those Brahmanas who had retired from the world for living in the forest. Killing the deer, he often took meat to them.

BORI CE: 12-133-009

ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया
तेषामासज्य गेहेषु काल्य एव स गच्छति

MN DUTT: 07-135-008

येऽस्मान्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया
तेषामासज्य गेहेषु कल्य एव स गच्छति

M. N. Dutt: As regards those who were reluctant, from fear of others, to accept gifts from him for the profession he followed, he used to repair to their houses before dawn and leave meat at their doors.

BORI CE: 12-133-010

तं बहूनि सहस्राणि ग्रामणित्वेऽभिवव्रिरे
निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम्

MN DUTT: 07-135-009

बहूनि च सहस्राणि ग्रामणित्वेऽभिवतिरे
निर्मर्यादानि दस्यूनां निरनुक्रोशवर्तिनाम्

M. N. Dutt: One day many thousands of irregular and merciless robbers desired to let him as their leader.

BORI CE: 12-133-011

दस्यव ऊचुः
मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध
ग्रामणीर्भव नो मुख्यः सर्वेषामेव संमतः

MN DUTT: 07-135-010

दस्यव ऊचुः मुहूर्तदेशकालज्ञः प्राज्ञः शूरो दृढव्रतः
ग्रामणीर्भव नो सर्वेषामेव सम्मतः

M. N. Dutt: The robbers said You are acquainted with the requirements of place and time. You have wisdom and courage. Great is your firmness in everything you take up! Be you our chief of leaders, adored by all of us!

BORI CE: 12-133-012

यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा
पालयास्मान्यथान्यायं यथा माता यथा पिता

MN DUTT: 07-135-011

यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा पालयास्मान् यथान्यायं यथा माता यथा पिता

M. N. Dutt: We will follow your behest! Protect us duly, even as a father or a another.

BORI CE: 12-133-013

कापव्य उवाच
मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम्
नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः

MN DUTT: 07-135-012

कायव्य उवाच मा वधीस्त्वं स्त्रियं भीरूं मा शिष्टुं मा तपस्विनम्
नायुद्ध्यमानो हन्तव्यो न च ग्राह्या बलात् स्त्रियः

M. N. Dutt: Kayavya said Never kill you, a woman, or a person who retreats in fear from fight, or a child, or an ascetic! You should not kill one who abstains from fight, nor should you seize or carry women by force.

BORI CE: 12-133-014

सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता
नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः

MN DUTT: 07-135-013

सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु केनचित्
नित्यं तु ब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः

M. N. Dutt: None of you should ever kill a woman amongst all creatures. Let Brahmanas be always blessed and you should always fight for their well-being.

BORI CE: 12-133-015

सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा

MN DUTT: 07-135-014

सत्यं च नापि हर्तव्यं सारविघ्नं च मा कृथाः
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा

M. N. Dutt: You should never sacrifice truth. You should never obstruct the marriages of men. You should never injure those houses in which the deities, the Pitris, and guests and adored.

BORI CE: 12-133-016

सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति
कार्या चापचितिस्तेषां सर्वस्वेनापि या भवेत्

MN DUTT: 07-135-015

सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति
कार्या चोपचितिस्तेषां सर्वस्वेनापि या भवेत्

M. N. Dutt: Amongst creatures, Brahmanas should always be exempted by you in your plunders. By giving away everything you have you should adore them.

BORI CE: 12-133-017

यस्य ह्येते संप्ररुष्टा मन्त्रयन्ति पराभवम्
न तस्य त्रिषु लोकेषु त्राता भवति कश्चन

MN DUTT: 07-135-016

यस्य ह्येते सम्प्ररुष्टा मन्त्रयन्ति पराभवम्
न तस्य त्रिषु लोकेषु त्राता भवति कश्चन

M. N. Dutt: He, who incurs the anger of the Brahmanas, he, whose discomfiture they seek, cannot find a rescuer in the three worlds.

BORI CE: 12-133-018

यो ब्राह्मणान्परिभवेद्विनाशं वापि रोचयेत्
सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः

MN DUTT: 07-135-017

यो ब्राह्मणान् परिवदेद् विनाशं चापि रोचयेत्
सूर्योदय इव ध्वान्ते ध्रुवं तस्य पराभवः

M. N. Dutt: He, who vilifies the Brahmanas and wishes for their destruction, is himself ruined like darkness at sunrise.

BORI CE: 12-133-019

इहैव फलमासीनः प्रत्याकाङ्क्षति शक्तितः
ये ये नो न प्रदास्यन्ति तांस्तान्सेनाभियास्यति

MN DUTT: 07-135-018

इहैव फलमासीनः प्रत्याकाङ्क्षेत सर्वशः
ये ये नो न प्रदास्यन्ति तांस्तांस्तेनाभियास्यसि

M. N. Dutt: Living here, you shall acquire the fruits of your valour. Troops will be sent against those who will refuse to give us our dues.

BORI CE: 12-133-020

शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः
ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः

MN DUTT: 07-135-019

शिष्ट्यर्थं विहितो दण्डो न वृद्ध्यर्थं विनिश्चयः
ये च शिष्टान् प्रबाधन्ते दण्डस्तेषां वधः स्मृतः

M. N. Dutt: The rod of punishment is intended for the wicked. It is not intended for self-seeking. They who oppress the good should be killed.

BORI CE: 12-133-021

ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति केचन
तदेव तेऽनु मीयन्ते कुणपं कृमयो यथा

MN DUTT: 07-135-020

ये च राष्ट्रोपरोधेन वृद्धिं कुर्वन्ति केचन
तदैव तेऽनुमार्यन्ते कुणपे कृमयो यथा

M. N. Dutt: They who seek to multiply their fortunes by afflicting kingdoms unscrupulously, are as vermins in a dead body.

BORI CE: 12-133-022

ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः

MN DUTT: 07-135-021

ये पुनर्धर्मशास्त्रेण वर्तेरनिह दस्यवः
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः

M. N. Dutt: Those robbers, again, who would follow the restraints of the scriptures, would soon acquire salvation although leading a plundering life.

BORI CE: 12-133-023

भीष्म उवाच
तत्सर्वमुपचक्रुस्ते कापव्यस्यानुशासनम्
वृत्तिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन्

MN DUTT: 07-135-022

भीष्म उवाच ते सर्वमेवानुचुः कायव्यस्यानुशासनम्
वृद्धिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन्

M. N. Dutt: Bhishma said Thus addressed, those robbers obeyed all the commands of Kayavya. By desisting from sin, they acquired great prosperity.

BORI CE: 12-133-024

कापव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान्
साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन्

MN DUTT: 07-135-023

कायव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान्
साधूनामाचरन् क्षेमं दस्यून् पापान्निवर्तयन्

M. N. Dutt: By behaving thus, by thus doing good to the honest and by thus restraining the robbers from bad practices, Kayavya acquired great success (in the next world).

BORI CE: 12-133-025

इदं कापव्यचरितं यो नित्यमनुकीर्तयेत्
नारण्येभ्यः स भूतेभ्यो भयमार्छेत्कदाचन

MN DUTT: 07-135-024

इदं कायव्यचरितं यो नित्यमनुचिन्तयेत्
नारण्येभ्यो हि भूतेभ्यो भयं प्राप्नोति किंचन

M. N. Dutt: He, who always meditates on this narrative of Kayavya will have no fear from the forestrangers, in fact, from any earthly creature.

BORI CE: 12-133-026

भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथंचन
न सतो नासतो राजन्स ह्यरण्येषु गोपतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-135-025

न भयं तस्य भूतेभ्यः सर्वेभ्यश्चैव भारत
नासतो विद्यते राजन् स शरण्येषु गोपतिः

M. N. Dutt: Such a man will have no fear from any creature, O Bharata. He will have no fear from wicked men. If such a man goes to the forest, he will be able to live there as securely as a king.

Home | About | Back to Book 12 Contents | ← Chapter 132 | Chapter 134 →