Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 151

BORI CE: 12-151-001

भीष्म उवाच
एवमुक्त्वा तु राजेन्द्र शल्मलिं ब्रह्मवित्तमः
नारदः पवने सर्वं शल्मलेर्वाक्यमब्रवीत्

MN DUTT: 07-156-001

भीष्म उवाच एवमुक्त्वा तु राजेन्द्र शाल्मलिं ब्रह्मवित्तमः
नारदः पवने सर्वं शाल्मलेर्वाक्यमब्रवीत्

M. N. Dutt: Bhishma said-Having said these words to the Shalmali, that foremost of all persons conversant with Brahma, viz., Narada, communicated to the Wind-god all that the Shalmali had said about him.

BORI CE: 12-151-002

हिमवत्पृष्ठजः कश्चिच्छल्मलिः परिवारवान्
बृहन्मूलो बृहच्छाखः स त्वां वायोऽवमन्यते

MN DUTT: 07-156-002

नारद उवाच हिमवत्पृष्ठजः कश्चिच्छाल्मलिः परिवारवान्
बृहन्मूलो बृहच्छायः स त्वां वायोऽवमन्यते

M. N. Dutt: Narada said There is a a certain Shalmali on the Himalaya, adorned with branches and leaves. His roots have gone deep into the Earth and its branches have spread wide around. That tree, O Wind-god, disrespects you.

BORI CE: 12-151-003

बहून्याक्षेपयुक्तानि त्वामाह वचनानि सः
न युक्तानि मया वायो तानि वक्तुं त्वयि प्रभो

MN DUTT: 07-156-003

बहुव्याक्षेपयुक्तानि त्वामाह वचनानि सः
न युक्तानि मया वायो तानि वक्तुं तवाग्रतः

M. N. Dutt: He spoke many insulting words against yourself. It is not meet, O Wind, that I should repeat them in your hearing.

BORI CE: 12-151-004

जानामि त्वामहं वायो सर्वप्राणभृतां वरम्
वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा

MN DUTT: 07-156-004

जानामि त्वामहं वायो सर्वप्राणभृतां वरम्
वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा

M. N. Dutt: I know, O Wind, that you are greatest of all created things. I know too that you are a very superior and very powerful being, and that in anger you resemble the Destroyer himself.

BORI CE: 12-151-005

एवं तु वचनं श्रुत्वा नारदस्य समीरणः
शल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत्

MN DUTT: 07-156-005

भीष्म उवाच एतत् तु वचनं श्रुत्वा नारदस्य समीरणः
शाल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत्

M. N. Dutt: Hearing these words of Narada, the Windgod going to that Shalmali, said to him angrily as follows.

BORI CE: 12-151-006

शल्मले नारदे यत्तत्त्वयोक्तं मद्विगर्हणम्
अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम्

MN DUTT: 07-156-006

वायुरुवाच शाल्मले नारदो गच्छंस्त्वयोक्तो मद्विगर्हणम्
अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम्

M. N. Dutt: The Wind-god said O Shalmali, you have uttered derogatory words against me before Narada, know that I am the God of wind. I shall certainly show you my power and might.

BORI CE: 12-151-007

नाहं त्वा नाभिजानामि विदितश्चासि मे द्रुम
पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः

MN DUTT: 07-156-007

अहं त्वामभिजानामि विदितश्चासि मे दुम
पितामहः प्रजासर्गे त्वयि विश्रान्तवान् प्रभुः

M. N. Dutt: I know you well. You are no stranger to me. While creating the world, the powerful Grandfather had for a time rested under you.

BORI CE: 12-151-008

तस्य विश्रमणादेव प्रसादो यः कृतस्तव
रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद्द्रुमाधम

BORI CE: 12-151-009

यन्मा त्वमवजानीषे यथान्यं प्राकृतं तथा
दर्शयाम्येष आत्मानं यथा मामवभोत्स्यसे

MN DUTT: 07-156-008

तस्य विश्रमणादेष प्रसादो मत्कृतस्तव
रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद् दुमाधम
यन्मां त्वमवजानीषे यथान्यं प्राकृतं तथा
दर्शयाम्येष चात्मानं यथा मां नावमन्यसे

M. N. Dutt: For this incident I have hitherto shown you favour. O worst of trees, it is for this that you stand uninjured and not for your own power. You consider me lightly as if I were a vulgar thing. I shall, however, appear to you in such a way that you may not disrespect me again.

BORI CE: 12-151-010

एवमुक्तस्ततः प्राह शल्मलिः प्रहसन्निव
पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना

MN DUTT: 07-156-009

भीष्म उवाच एवमुक्तस्ततः प्राह शाल्मलिः प्रहसन्निव
पवन त्वं च मे क्रुद्धो दर्शयात्मानमात्मना

M. N. Dutt: Thus addressed, the Shalmali laughed in contempt and replied, saying,-O Wind-god, you are angry with me. Do not stop showing the extent of your power.

BORI CE: 12-151-011

मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि
न ते बिभेमि पवन यद्यपि त्वं स्वयंप्रभुः

MN DUTT: 07-156-010

मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि
न ते बिभेमि पवन यद्यपि त्वं स्वयं प्रभुः

M. N. Dutt: Do you vomit all your anger upon me. By becoming angry, what will you do to me? Even if your power had been all your own, I would not still have been afraid of you. I am superior to you in power. I am not afraid of you.

Corresponding verse not found in BORI CE

MN DUTT: 07-156-011

बलाधिकोऽहं त्वत्तश्च न भी: कार्या मया तव
ये तु बुद्ध्या हि बलिनस्ते भवन्ति बलीयसः

M. N. Dutt: Those who are strong in understanding are strong in reality. Those who endued with only physical strength are not to be regarded strong.

Corresponding verse not found in BORI CE

MN DUTT: 07-156-012

प्राणमात्रबला ये वै नैव ते बलिनो मताः
इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद् वचः

M. N. Dutt: Thus addressed, the Wind-god said,Tomorrow I shall test your strength,Thereafter night came.

BORI CE: 12-151-012

इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः
दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत्

BORI CE: 12-151-013

अथ निश्चित्य मनसा शल्मलिर्वातकारितम्
पश्यमानस्तदात्मानमसमं मातरिश्वनः

BORI CE: 12-151-014

नारदे यन्मया प्रोक्तं पवनं प्रति तन्मृषा
असमर्थो ह्यहं वायोर्बलेन बलवान्हि सः

BORI CE: 12-151-015

मारुतो बलवान्नित्यं यथैनं नारदोऽब्रवीत्
अहं हि दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः

MN DUTT: 07-156-012

प्राणमात्रबला ये वै नैव ते बलिनो मताः
इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद् वचः

MN DUTT: 07-156-013

दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत्
अथ निश्चित्य मनसा शाल्मलिर्वातकारितम्

MN DUTT: 07-156-014

पश्यमानस्तदाऽऽत्मानमसमं मातरिश्वना
नारदे यन्मया प्रोक्तं वचनं प्रति तन्मृषा

MN DUTT: 07-156-015

असमर्थो ह्यहं वायोर्बलेन बलवान् हि सः
मारुतो बलवान् नित्यं यथा वै नारदोऽब्रवीत्

MN DUTT: 07-156-016

अहं तु दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः
किं तु बुद्ध्या समो नास्ति मया कश्चिद् वनस्पतिः
१७

M. N. Dutt: Thus addressed, the Wind-god said,Tomorrow I shall test your strength,Thereafter night came. Determining in his mind the extent of the Wind's might and seeing his ownself to be inferior to the god, the Shalmali began to say aside, All that I said to Narada is untrue. I am, forsooth, inferior in power to the Wind. Verily, he is superior in strength. The Wind, as Narada said, is always powerful. Forsooth, I am weaker than other trees. But in intelligence no tree is equal to me. Therefore, depending upon my intelligence I shall view this fear which arises from the wind.

BORI CE: 12-151-016

किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः
तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-156-017

तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात्
यदि तां बुद्धिमास्थाय तिष्ठेयुः पर्णिनो वने

M. N. Dutt: If the other trees in the forest all depend upon the same kind of intelligence, then, no injury can come to them from the Wind-god when he is irate.

BORI CE: 12-151-017

यदि तां बुद्धिमास्थाय चरेयुः पर्णिनो वने
अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः

BORI CE: 12-151-018

तेऽत्र बाला न जानन्ति यथा नैनान्समीरणः
समीरयेत संक्रुद्धो यथा जानाम्यहं तथा

MN DUTT: 07-156-017

तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात्
यदि तां बुद्धिमास्थाय तिष्ठेयुः पर्णिनो वने

MN DUTT: 07-156-018

अरिष्टाः स्युः सदा क्रुद्धात् पवनान्नात्र संशयः
ते तु बाला न जानन्ति यथा वै तान् समीरणः
समीरयति संक्रुद्धो यथा जानाम्यहं तथा

M. N. Dutt: If the other trees in the forest all depend upon the same kind of intelligence, then, no injury can come to them from the Wind-god when he is irate. All of them, however, are shorn of understanding, and, therefore, they do not know, as I know, why or how the Wind succeeds in shaking and tearing them up.

BORI CE: 12-151-019

ततो निश्चित्य मनसा शल्मलिः क्षुभितस्तदा
शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत्

MN DUTT: 07-157-001

भीष्म उवाच ततो निश्चित्य मनसा शाल्मलिः क्षुभितस्तदा
शाखा: स्कन्धान प्रशाखाश्च स्वयमेव व्यशातयत्

M. N. Dutt: Bhishma said Having thus deterinined, the Shalmali, himself sorrowfully caused all his branches, man and minor, to be cut off.

BORI CE: 12-151-020

स परित्यज्य शाखाश्च पत्राणि कुसुमानि च
प्रभाते वायुमायान्तं प्रत्यैक्षत वनस्पतिः

MN DUTT: 07-157-002

स परित्यज्य शाखाश्च पत्राणि कुसुमानि च
प्रभाते वायुमायान्तं प्रत्यक्षत वनस्पतिः

M. N. Dutt: Casting off his branches, leaves and flowers, in the morning the tree looked firmly at the Wind as he came towards him.

BORI CE: 12-151-021

ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान्
आजगामाथ तं देशं स्थितो यत्र स शल्मलिः

MN DUTT: 07-157-003

ततः क्रुद्धः श्वसन् वायुः पातयन् व महादुमान्
आजगामाथ तं देशमास्ते यत्र स शाल्मलिः

M. N. Dutt: Filled with anger and breathing hard, the Wind came, felling large trees, where the Shalmali stood.

BORI CE: 12-151-022

तं हीनपर्णं पतिताग्रशाखं; विशीर्णपुष्पं प्रसमीक्ष्य वायुः
उवाच वाक्यं स्मयमान एनं; मुदा युतं शल्मलिं रुग्णशाखम्

MN DUTT: 07-157-004

तं हीनपर्णं पतिताग्रशाखं निशीर्णपुष्पं प्रसमीक्ष्य वायुः
उवाच वाक्यं स्मयमान एवं मुदा युतः शाल्मलिमुग्रशाखम्

M. N. Dutt: Seeing him divested of top, branches, leaves and flowers, the Wind, filled with joy, smilingly said to that lord of the forest which had before such a huge appearance.

BORI CE: 12-151-023

अहमप्येवमेव त्वां कुर्वाणः शल्मले रुषा
आत्मना यत्कृतं कृत्स्नं शाखानामपकर्षणम्

MN DUTT: 07-157-005

वायुरुवाच अहमप्येवमेव त्वां कुर्वाण: शाल्मले रुषा
आत्मना यत्कृतं कृच्छ्रे शाखानामपकर्षणम्

M. N. Dutt: The Wind said-Filled with anger, O Shalmali, I would have done to you exactly what you have done to yourself by cutting off all your branches.

BORI CE: 12-151-024

हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशवान्
आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगोऽभवः

MN DUTT: 07-157-006

हीनपुष्पाग्रशाखस्त्वं शीर्णाकुरपलाशकः
आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगः कृतः

M. N. Dutt: You are now shorn of your proud top and flowers, and you are now without your shoots and leaves. For your own bad counsels, you have been brought under my control.

BORI CE: 12-151-025

एतच्छ्रुत्वा वचो वायोः शल्मलिर्व्रीडितस्तदा
अतप्यत वचः स्मृत्वा नारदो यत्तदाब्रवीत्

MN DUTT: 07-157-007

भीष्म उवाच एतच्छ्रुत्वा वचो वायोः शाल्मलिीडितस्तदा
अतप्यत वचः स्मृत्वा नारदो यत् तदाब्रवीत्

M. N. Dutt: Hearing these words of the Wind, the Shalmali feit great shame. Remembering also the words of Narada, he began to repent greatly for his mistake.

BORI CE: 12-151-026

एवं यो राजशार्दूल दुर्बलः सन्बलीयसा
वैरमासज्जते बालस्तप्यते शल्मलिर्यथा

BORI CE: 12-151-027

तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः
शोचेद्धि वैरं कुर्वाणो यथा वै शल्मलिस्तथा

MN DUTT: 07-157-008

एवं हि राजशार्दूल दुर्बलः सन् बलीयसा
वैरमारभते बालस्तप्यते शाल्मलिर्यथा
तस्माद् वैरं न कुर्वीत दुर्बलो बलवत्तरैः
शोचेद्धि वैरं कुर्वाणो यथा वै शाल्मलिस्तथा

M. N. Dutt: Thus, O foremost of kings, a weak and foolish person, by exciting the enmity of a powerful enemy, is at last compelled to repent like the Shalmali in story. Therefore, a weak person should not behave hostility with a strong person.

BORI CE: 12-151-028

न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु
शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम्

MN DUTT: 07-157-009

न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु
शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम्

M. N. Dutt: Even when gifted with equal might, people do not suddenly create enmities with those who have injured them. On the other hand, they show their power gradually, O king.

BORI CE: 12-151-029

वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना
बुद्धिर्बुद्धिमतो याति तूलेष्विव हुताशनः

MN DUTT: 07-157-010

वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना
बुद्धिर्बुद्धिमतो याति तृणेष्विव हुताशनः

M. N. Dutt: A foolish person should never excite the hostility of an intelligent person. In such cases the intelligence of the intelligent man works like fire penetrating a heap of dry grass.

BORI CE: 12-151-030

न हि बुद्ध्या समं किंचिद्विद्यते पुरुषे नृप
तथा बलेन राजेन्द्र न समोऽस्तीति चिन्तयेत्

MN DUTT: 07-157-011

न हि बुद्ध्या समं किंचिद् विद्यते पुरुषे नृप
तथा बलेन राजेन्द्र न समोऽस्तीह कश्चन

M. N. Dutt: Intelligence is the most valuable thing that a person can have. Likewise, O king, a man can have nothing here more valuable than power.

BORI CE: 12-151-031

तस्मात्क्षमेत बालाय जडाय बधिराय च
बलाधिकाय राजेन्द्र तद्दृष्टं त्वयि शत्रुहन्

MN DUTT: 07-157-012

तस्मात् क्षमेत बालाय जडान्धबधिराय च
बलाधिकाय राजेन्द्र तद् दृष्टं त्वयि शत्रुहन्

M. N. Dutt: One should, therefore, pass over the wrongs inflicted by a person possessed of superior strength, as one should overlook the acts of a child, an idiot, or one who is blind or deaf. The wisdom of this saying is seen in your case, O slayer of foes.

BORI CE: 12-151-032

अक्षौहिण्यो दशैका च सप्त चैव महाद्युते
बलेन न समा राजन्नर्जुनस्य महात्मनः

MN DUTT: 07-157-013

अक्षौहिण्यो दशैका च सप्त चैव महाद्युते
बलेन न समा राजन्नर्जुनस्य महात्मनः

M. N. Dutt: The eleven Akshauhinis (of Duryodhana), and the seven (collected by yourself), were not, in power, equal to the single-handed Arjuna of great soul.

BORI CE: 12-151-033

हतास्ताश्चैव भग्नाश्च पाण्डवेन यशस्विना
चरता बलमास्थाय पाकशासनिना मृधे

MN DUTT: 07-157-014

निहताश्चैव भग्नाश्च पाण्डवेन यशस्विना
चरत बलमास्थाय पाकशासनिना मृधे

M. N. Dutt: All the troops (of Duryodhana), therefore, were dispersed and killed by that illustrious Pandava, that son of Paka's chastiser, as he moved about in the field of battle, depending on his own strength.

BORI CE: 12-151-034

उक्तास्ते राजधर्माश्च आपद्धर्माश्च भारत
विस्तरेण महाराज किं भूयः प्रब्रवीमि ते

MN DUTT: 07-157-015

उक्ताश्च ते राजधर्मा आपद्धर्माश्च भारत
विस्तरेण महाराज किं भूयः श्रोतुमिच्छसि

M. N. Dutt: I have, O Bharata, described to you the duties of kings and ethics of con-in detail. What else, O king, do you wish to hear.

Corresponding verse not found in BORI CE

MN DUTT: 07-157-016

निहताश्चैव भग्नाश्च पाण्डवेन यशस्विना
चरत बलमास्थाय पाकशासनिना मृधे

M. N. Dutt: All the troops (of Duryodhana), therefore, were dispersed and killed by that illustrious Pandava, that son of Paka's chastiser, as he moved about in the field of battle, depending on his own strength.

Corresponding verse not found in BORI CE

MN DUTT: 07-157-017

उक्ताश्च ते राजधर्मा आपद्धर्माश्च भारत
विस्तरेण महाराज किं भूयः श्रोतुमिच्छसि

M. N. Dutt: I have, O Bharata, described to you the duties of kings and ethics of con-in detail. What else, O king, do you wish to hear.

Home | About | Back to Book 12 Contents | ← Chapter 150 | Chapter 152 →